Occurrences

Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Kāṭhakasaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Garuḍapurāṇa
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ānandakanda
Śārṅgadharasaṃhitādīpikā

Baudhāyanaśrautasūtra
BaudhŚS, 1, 2, 17.0 atha trir anvāhitaṃ śulbaṃ kṛtvāpasalair āveṣṭayati adityai rāsnāsi iti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 4, 5.0 ayupito yonir iti śulbam āveṣṭayati //
BhārŚS, 1, 4, 7.0 tatraiṣo 'tyantapradeśo yāni kāni ca śulbāni na samasyante pradakṣiṇaṃ tāny āveṣṭayet //
BhārŚS, 1, 4, 8.0 atha yāni samasyante prasavyaṃ teṣāṃ guṇam āveṣṭya pradakṣiṇam abhisamasyet //
Kāṭhakasaṃhitā
KS, 13, 10, 35.0 tṛtīye 'ntarakośa uṣṇīṣeṇāveṣṭitaṃ bhavati //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 11, 2.0 citaḥ stha paricitaḥ sthetyādinānuvākena śiro 'hatena vāsasāveṣṭayedyathainamahaḥ sūryo nābhitapenmukham asya //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 4, 7.0 sahasravalśā ity ātmānaṃ pratyabhimṛśyādityai rāsnāsīti pradakṣiṇaṃ śulbam āveṣṭyāyupitā yonir iti tridhātu pañcadhātu vā pratidadhāti //
Vārāhaśrautasūtra
VārŚS, 1, 2, 1, 21.1 apaḥ spṛṣṭvāyupitā yonir iti śulbaṃ pratidhāyādityā rāsnāsīty āveṣṭayati tridhātu pañcadhātu saptadhātu vā //
VārŚS, 1, 7, 2, 20.0 niktābhir ūrṇābhir āveṣṭya paraḥśatāni śamīparṇāni ghāsaṃ nivapataḥ //
VārŚS, 3, 1, 1, 38.0 cakram āveṣṭayati //
Śatapathabrāhmaṇa
ŚBM, 3, 2, 1, 28.1 tām pratiparāmṛśyāveṣṭyāchinat /
ŚBM, 3, 2, 1, 28.2 tāṃ yajñasya śīrṣanpratyadadhādyajño hi kṛṣṇaḥ sa yaḥ sa yajñas tatkṛṣṇājinaṃ yo sā yoniḥ sā kṛṣṇaviṣāṇātha yadenāmindra āveṣṭyāchinattasmādāveṣṭiteva sa yathaivāta indro 'jāyata garbho bhūtvaitasmān mithunād evamevaiṣo 'to jāyate garbho bhūtvaitasmānmithunāt //
ŚBM, 3, 2, 1, 28.2 tāṃ yajñasya śīrṣanpratyadadhādyajño hi kṛṣṇaḥ sa yaḥ sa yajñas tatkṛṣṇājinaṃ yo sā yoniḥ sā kṛṣṇaviṣāṇātha yadenāmindra āveṣṭyāchinattasmādāveṣṭiteva sa yathaivāta indro 'jāyata garbho bhūtvaitasmān mithunād evamevaiṣo 'to jāyate garbho bhūtvaitasmānmithunāt //
ŚBM, 4, 5, 2, 7.2 tadevaitam medhaṃ śrapayanty uṣṇīṣeṇāveṣṭya garbham pārśvataḥ paśuśrapaṇasyopanidadhāti yadā śṛto bhavatyatha samudyāvadānānyevābhijuhoti naitam medham udvāsayanti paśuṃ tadevaitam medhamudvāsayanti //
Mahābhārata
MBh, 1, 25, 22.1 taṃ dṛṣṭvāveṣṭitakaraḥ patatyeṣa gajo jalam /
MBh, 7, 25, 54.2 āveṣṭayata tāṃ senāṃ bhagadattastathā muhuḥ //
MBh, 12, 192, 83.3 gṛhītvānyonyam āveṣṭya kucelāvūcatur vacaḥ //
MBh, 13, 14, 89.2 āveṣṭitakaraṃ raudraṃ caturdaṃṣṭraṃ mahāgajam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 27, 21.2 pṛṣṭhato yantrayeccainaṃ vastram āveṣṭayan naraḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 27, 104.1 eṣa tvāṃ gāḍham āveṣṭya grīvāṃ bhittvāthavā śiraḥ /
Daśakumāracarita
DKCar, 2, 3, 176.1 punarapīmaṃ jātavedasaṃ sākṣīkṛtya svahṛdayena dattā iti prapadena caraṇapṛṣṭhe niṣpīḍyotkṣiptapādapārṣṇir itaretaravyatiṣaktakomalāṅgulidalena bhujalatādvayena kandharāṃ mamāveṣṭya salīlam ānanam ānamayya svayamunnamitamukhakamalā vibhrāntaviśāladṛṣṭir asakṛd abhyacumbat //
Kāmasūtra
KāSū, 2, 2, 15.1 lateva śālam āveṣṭayantī cumbanārthaṃ mukham avanamayet /
Kūrmapurāṇa
KūPur, 1, 47, 32.2 śākadvīpaḥ sthito viprā āveṣṭya dadhisāgaram //
Liṅgapurāṇa
LiPur, 1, 17, 66.1 sauvarṇamabhavaccāṇḍam āveṣṭyādyaṃ tadakṣaram /
LiPur, 1, 48, 30.2 tasya jambūnadī nāma mūlamāveṣṭya saṃsthitā //
LiPur, 2, 27, 46.2 āveṣṭya vastrayugmena pracchādya kamalena tu //
LiPur, 2, 27, 98.1 aṇimāvyūham āveṣṭya prathamāvaraṇe kramāt /
Matsyapurāṇa
MPur, 123, 50.2 tiryakca maṇḍalo vāyurbhūtānyāveṣṭya dhārayan //
MPur, 153, 113.2 babhañja pṛṣṭhataḥ kāṃścitkareṇāveṣṭya dānavaḥ //
MPur, 154, 445.1 jalādhīśāhṛtāṃ sthāsnuprasūnāveṣṭitāṃ pṛthak /
Nāradasmṛti
NāSmṛ, 2, 20, 17.2 saptāśvatthasya pattrāṇi sūtreṇāveṣṭya hastayoḥ //
Suśrutasaṃhitā
Su, Śār., 5, 49.0 tasmāt samastagātram aviṣopahatam adīrghavyādhipīḍitam avarṣaśatikaṃ niḥsṛṣṭāntrapurīṣaṃ puruṣam āvahantyām āpagāyāṃ nibaddhaṃ pañjarasthaṃ muñjavalkalakuśaśaṇādīnām anyatamenāveṣṭitāṅgapratyaṅgamaprakāśe deśe kothayet samyakprakuthitaṃ coddhṛtya tato dehaṃ saptarātrād uśīravālaveṇuvalkalakūrcānām anyatamena śanaiḥ śanair avagharṣayaṃstvagādīn sarvāneva bāhyābhyantarānaṅgapratyaṅgaviśeṣān yathoktān lakṣayeccakṣuṣā //
Su, Śār., 8, 8.2 pādavyadhyasirasya pādaṃ same sthāne susthitaṃ sthāpayitvānyaṃ pādamīṣatsaṃkucitamuccaiḥ kṛtvā vyadhyasiraṃ pādaṃ jānusandheradhaḥ śāṭakenāveṣṭya hastābhyāṃ prapīḍya gulphaṃ vyadhyapradeśasyopari caturaṅgule plotādīnāmanyatamena baddhvā vā pādasirāṃ vidhyet /
Su, Cik., 3, 24.2 aṇunāveṣṭya paṭṭena ghṛtasekaṃ pradāpayet //
Su, Cik., 19, 16.1 svinnāṃ cāveṣṭya paṭṭena samāśvāsya tu mānavam /
Su, Cik., 38, 3.1 athānuvāsitamāsthāpayet svabhyaktasvinnaśarīram utsṛṣṭabahirvegamavāte śucau veśmani madhyāhne pratatāyāṃ śayyāyām adhaḥsuparigrahāyāṃ śroṇipradeśaprativyūḍhāyām anupadhānāyāṃ vāmapārśvaśāyinam ākuñcitadakṣiṇasakthim itaraprasāritasakthiṃ sumanasaṃ jīrṇānnaṃ vāgyataṃ suniṣaṇṇadehaṃ viditvā tato vāmapādasyopari netraṃ kṛtvetarapādāṅguṣṭhāṅgulibhyāṃ karṇikām upari niṣpīḍya savyapāṇikaniṣṭhikānāmikābhyāṃ bastermukhārdhaṃ saṃkocya madhyamāpradeśinyaṅguṣṭhair ardhaṃ tu vivṛtāsyaṃ kṛtvā bastāvauṣadhaṃ prakṣipya dakṣiṇahastāṅguṣṭhena pradeśinīmadhyamābhyāṃ cānusiktam anāyatam abudbudam asaṃkucitam avātam auṣadhāsannam upasaṃgṛhya punarupari taditareṇa gṛhītvā dakṣiṇenāvasiñcet tataḥ sūtreṇaivauṣadhānte dvistrirvāveṣṭya badhnīyāt atha dakṣiṇenottānena pāṇinā bastiṃ gṛhītvā vāmahastamadhyamāṅgulipradeśinībhyāṃ netram upasaṃgṛhyāṅguṣṭhena netradvāraṃ pidhāya ghṛtābhyaktāgranetraṃ ghṛtāktamupādāya prayacchedanupṛṣṭhavaṃśaṃ samam unmukham ākarṇikaṃ netraṃ praṇidhatsveti brūyāt //
Su, Utt., 21, 20.2 kṣaumeṇāveṣṭya saṃsicya tailenādīpayettataḥ //
Su, Utt., 40, 82.1 kāśmarīpadmapatraiścāveṣṭya sūtreṇa saṃdṛḍham /
Viṣṇupurāṇa
ViPur, 5, 7, 32.1 bhogenāveṣṭitasyāpi sarparājena paśyata /
Garuḍapurāṇa
GarPur, 1, 114, 66.2 tṛṇairāveṣṭitā rajjustayā nāgo 'pi badhyate //
Rasaprakāśasudhākara
RPSudh, 1, 109.2 saṃpuṭaṃ vāsasāveṣṭya dolāyāṃ svedayettataḥ //
Rasaratnasamuccaya
RRS, 3, 90.2 bhasmanā chādayecchīghraṃ tāmreṇāveṣṭitaṃ sitam /
RRS, 4, 66.2 bhūrje taṃ golakaṃ kṛtvā sūtreṇāveṣṭya yatnataḥ //
Rasaratnākara
RRĀ, R.kh., 4, 12.1 śoṣayecca punarvastre baddhvāveṣṭya sadā dṛḍham /
RRĀ, Ras.kh., 4, 56.2 āveṣṭya vastrakhaṇḍena limpenmṛdgomayaistataḥ //
RRĀ, Ras.kh., 4, 103.2 āveṣṭyāghoramantreṇa rātrau kṛṣṇājakaṃ balim //
RRĀ, V.kh., 3, 54.2 tadgole nikṣipedvajraṃ sūtreṇāveṣṭayedbahiḥ //
RRĀ, V.kh., 8, 85.1 tanmṛtaṃ vaṅgatārārkaiḥ krameṇāveṣṭayetsamaiḥ /
RRĀ, V.kh., 19, 134.1 kṛkalāsasya vāmākṣi hemnāveṣṭyābhimantritam /
RRĀ, V.kh., 19, 135.1 tasyaiva dakṣiṇaṃ netraṃ hemnāveṣṭya tataḥ kṣipet /
Rasendracintāmaṇi
RCint, 8, 270.2 eraṇḍapatrairāveṣṭya dhānyarāśau dinatrayam //
Rasendracūḍāmaṇi
RCūM, 11, 48.1 bhasmanācchādayecchīghraṃ tāmreṇāveṣṭitaṃ sitam /
RCūM, 12, 60.2 bhūrje taṃ golakaṃ kṛtvā sūtreṇāveṣṭya yatnataḥ //
RCūM, 16, 21.2 karaṇḍaṃ vāsasāveṣṭya dolāyantravidhānataḥ //
Rasādhyāya
RAdhy, 1, 59.2 saṃdhau ca mṛtsnayāveṣṭya ḍamaruṃ yantramuttamam //
RAdhy, 1, 361.2 kumbhavastramṛdāveṣṭya dattvāsye cāmracātikām //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 364.2, 2.0 eva ṣaḍbhirdinaiḥ ṣaṇmaṇān kṣiptvā nīvāsarjikājale atisvacchaṃ kṛtvā āmalasārakagandhakastena jalena piṣṭvā vārisadṛśaḥ kṛtvā kumbhe kṣiptvā karpaṭamṛttirāveṣṭya mukhe 'bhrakacātikāṃ dattvā patraculhake pracchanno 'gnirahorātraṃ jvalati tatra culūkakupaṃ nikṣipya paritaḥ ṣaḍaṃgulapramāṇā rakṣā deyā sacakumkas tatra nikṣiptaḥ satnekaviśatidināni sthāpayitvā karṣaṇīyaḥ //
RAdhyṬ zu RAdhy, 403.2, 1.0 śuddhasūtasya gadyāṇāḥ 4 śuddhatālasya gadyāṇāḥ 20 evaṃ caturviṃśatigadyāṇān khalve prakṣipya tathā chālīvasāyāḥ palikārdhaṃ ca prakṣipyaikaṃ dinaṃ piṣṭvā tatsarvaṃ kuṃpake kṣiptvā mukhe karparacātikāṃ dattvā ākaṇṭhaṃ saptabhiḥ karpaṭamṛttikābhiḥ kumpakamāveṣṭya saṃkīrṇāmuccāṃ ca culhīṃ kṛtvopari kumpako yathā dolāyantro dṛśyate tathā moktavyo'dhaśca praharamekaṃ prathamamṛduvahnijvālanīyastato yāmam 4 haṭhāgniḥ //
RAdhyṬ zu RAdhy, 458.2, 8.0 tataḥ kācakumpīmākaṇṭhaṃ saptabhiḥ karpaṭamṛttikābhir āveṣṭya prathamaṃ karṣamātraṃ bhūnāgasatvaṃ tathā śuddhapāradasya ṣaḍ gadyāṇakāṃśca prakṣipya vālukāyantre tāṃ kumpīmāropyādho haṭhāgnir jvālanīyaḥ //
Rasārṇava
RArṇ, 12, 343.1 trilohāveṣṭitaṃ taṃ tu mukhe prakṣipya sādhakaḥ /
RArṇ, 12, 349.1 secayettat tathāveṣṭya guhyasthāne nidhāpayet /
Ānandakanda
ĀK, 1, 12, 65.2 āveṣṭayettaṃ ca paṭamadṛśyo bhavati kṣaṇāt //
ĀK, 1, 15, 132.1 āveṣṭya kṛṣṇasūtraiśca vṛkṣaṃ śunakaśālmalim /
ĀK, 1, 23, 183.1 gandhapiṣṭiṃ hemapiṣṭyā samayāveṣṭya bāhyataḥ /
ĀK, 1, 23, 542.1 trilohāveṣṭitaṃ taṃ tu mukhe prakṣipya sādhakaḥ /
ĀK, 1, 24, 178.2 piṣṭīmāveṣṭya kalkena pūrvavatkhoṭatāṃ nayet //
ĀK, 2, 8, 122.2 tadgole nikṣipedvajraṃ sūtreṇāveṣṭayedbahiḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 15.1, 9.2 kṣīreṇa bhāṇḍamāpūrya vastreṇāveṣṭya tanmukham /
ŚSDīp zu ŚdhSaṃh, 2, 12, 162.1, 6.0 hastapāṭhyāṃ tu pūrvoktadravyapiṇḍaṃ saṃgṛhya eraṇḍapatrairāveṣṭya paścāttāmrasampuṭake dhṛtvā tadanu sampuṭamapi patrairācchādya gharme dhārayedyāvaduṣṇaṃ bhavati paścāt tatsampuṭaṃ yathoktameva dhānyarāśau saṃsthāpayet //