Occurrences

Gopathabrāhmaṇa
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāvyādarśa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Tantrasāra
Dhanurveda
Śāṅkhāyanaśrautasūtra

Gopathabrāhmaṇa
GB, 2, 1, 2, 5.0 tad āviddhaṃ nirakṛntat //
GB, 2, 1, 3, 10.0 apa vā etasmāt prāṇāḥ krāmanti ya āviddhaṃ prāśnāti //
Kātyāyanaśrautasūtra
KātyŚS, 15, 5, 22.0 aveṣṭā iti lohāyasam āvidhyati keśavāsye sado'nta upaviṣṭāya //
Maitrāyaṇīsaṃhitā
MS, 3, 16, 3, 4.2 anāviddhayā tanvā jaya tvaṃ sa tvā varmaṇo mahimā pipartu //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 18.0 savye pāṇau kṛtvā dakṣiṇasyānāmikayā triḥ prayauti namaḥ śyāvāsyāyānnaśane yat ta āviddhaṃ tatte niṣkṛntāmīti //
Śatapathabrāhmaṇa
ŚBM, 5, 4, 1, 1.2 lohāyasamāsya āvidhyaty aveṣṭā dandaśūkā iti sarvān vā eṣa mṛtyūnatimucyate sarvān vadhānyo rājasūyena yajate tasya jaraiva mṛtyurbhavati tadyo mṛtyuryo vadhas tamevaitadatinayati yaddandaśūkān //
Ṛgveda
ṚV, 1, 33, 12.1 ny āvidhyad ilībiśasya dṛḍhā vi śṛṅgiṇam abhinacchuṣṇam indraḥ /
ṚV, 6, 75, 1.2 anāviddhayā tanvā jaya tvaṃ sa tvā varmaṇo mahimā pipartu //
ṚV, 8, 77, 6.1 nir āvidhyad giribhya ā dhārayat pakvam odanam /
Carakasaṃhitā
Ca, Nid., 8, 8.1 tatredamapasmāraviśeṣavijñānaṃ bhavati tadyathā abhīkṣṇam apasmarantaṃ kṣaṇena saṃjñāṃ pratilabhamānam utpiṇḍitākṣam asāmnā vilapantam udvamantaṃ phenam atīvādhmātagrīvam āviddhaśiraskaṃ viṣamavinatāṅgulim anavasthitapāṇipādam aruṇaparuṣaśyāvanakhanayanavadanatvacam anavasthitacapalaparuṣarūkṣarūpadarśinaṃ vātalānupaśayaṃ viparītopaśayaṃ ca vātenāpasmarantaṃ vidyāt /
Ca, Indr., 5, 23.1 mattaṃ nṛtyantamāvidhya preto harati yaṃ naram /
Mahābhārata
MBh, 1, 1, 195.4 matimanthānam āvidhya yena vedamahārṇavāt /
MBh, 1, 1, 214.6 matimanthānam āvidhya yena vedamahārṇavāt /
MBh, 1, 213, 51.1 pāṇḍusāgaram āviddhaḥ praviveśa mahānadaḥ /
MBh, 1, 217, 3.2 āviddhāviva dṛśyete rathinau tau rathottamau //
MBh, 2, 36, 7.1 āvidhyad ajinaṃ kṛṣṇaṃ bhaviṣyadbhūtajalpakaḥ /
MBh, 3, 23, 36.1 tataḥ śālvaṃ gadāṃ gurvīm āvidhyantaṃ mahāhave /
MBh, 3, 73, 12.2 tṛṇamuṣṭiṃ samādāya āvidhyainaṃ samādadhat //
MBh, 3, 149, 5.3 dīrghalāṅgūlam āvidhya diśo vyāpya sthitaḥ kapiḥ //
MBh, 3, 154, 50.1 āvidhyāvidhya tau vṛkṣān muhūrtam itaretaram /
MBh, 3, 154, 50.1 āvidhyāvidhya tau vṛkṣān muhūrtam itaretaram /
MBh, 4, 22, 24.1 te tu dṛṣṭvā tam āviddhaṃ bhīmasenena pādapam /
MBh, 4, 56, 7.3 mayā cakram ivāviddhaṃ sainyaṃ drakṣyasi kevalam //
MBh, 4, 59, 12.1 agnicakram ivāviddhaṃ savyadakṣiṇam asyataḥ /
MBh, 5, 96, 18.2 vaiṣṇavaṃ cakram āviddhaṃ vidhūmena haviṣmatā //
MBh, 6, 50, 39.2 agnicakram ivāviddhaṃ sarvataḥ pratyadṛśyata //
MBh, 6, 55, 36.1 āviddhanaranāgāśvaṃ patitadhvajakūbaram /
MBh, 6, 59, 17.1 āvidhyato gadāṃ tasya kaunteyasya mahātmanaḥ /
MBh, 6, 67, 38.2 drumaśākhā ivāvidhya niṣpiṣṭā rathino raṇe //
MBh, 6, 78, 33.2 āvidhya vyasṛjat tūrṇaṃ jvalantam iva pannagam //
MBh, 6, 102, 26.1 āviddharathanāgāśvaṃ patitadhvajakūbaram /
MBh, 7, 9, 20.2 vāto meghān ivāvidhyan pravāñ śaravanānilaḥ /
MBh, 7, 14, 13.2 prajajvāla tathāviddhā bhīmena mahatī gadā //
MBh, 7, 84, 22.1 samutkṣipya ca bāhubhyām āvidhya ca punaḥ punaḥ /
MBh, 7, 91, 40.3 tata āvidhya taṃ khaḍgaṃ sātvatāyotsasarja ha //
MBh, 7, 114, 47.2 tām avāsṛjad āvidhya kruddhaḥ karṇarathaṃ prati //
MBh, 7, 114, 51.2 asiṃ prāsṛjad āvidhya tvaran karṇarathaṃ prati //
MBh, 7, 141, 53.2 cikṣepāvidhya vegena duryodhanarathaṃ prati //
MBh, 7, 168, 18.1 āvidhya ca gadāṃ gurvīṃ bhīmāṃ kāñcanamālinīm /
MBh, 8, 38, 18.2 cicheda khaḍgam āvidhya bhrāmayaṃś ca punaḥ punaḥ //
MBh, 9, 3, 20.2 alātam iva cāviddhaṃ gāṇḍīvaṃ samadṛśyata //
MBh, 9, 11, 10.2 agnijvālair ivāviddhā paṭṭaiḥ śalyasya sā gadā //
MBh, 9, 56, 12.1 āvidhyato gadāṃ tasya bhīmasenasya saṃyuge /
MBh, 9, 56, 13.1 āvidhyantam abhiprekṣya dhārtarāṣṭro 'tha pāṇḍavam /
MBh, 9, 56, 23.2 āvidhyata gadāṃ gurvīṃ prahāraṃ tam acintayan //
MBh, 9, 56, 25.1 āvidhyantaṃ gadāṃ dṛṣṭvā bhīmasenaṃ tavātmajaḥ /
MBh, 9, 56, 28.1 āviddhā sarvavegena bhīmena mahatī gadā /
MBh, 9, 56, 29.2 adrisāramayīṃ gurvīm āvidhyan bahvaśobhata //
MBh, 9, 56, 51.2 āvidhyata gadāṃ rājan samuddiśya sutaṃ tava //
MBh, 9, 60, 4.1 āvidhyann uttarīyāṇi siṃhanādāṃśca nedire /
MBh, 12, 315, 42.1 saṃhatā yena cāviddhā bhavanti nadatāṃ nadāḥ /
MBh, 16, 4, 39.1 āvidhyāvidhya te rājan prakṣipanti sma yat tṛṇam /
MBh, 16, 4, 39.1 āvidhyāvidhya te rājan prakṣipanti sma yat tṛṇam /
Rāmāyaṇa
Rām, Ay, 29, 25.2 āvidhya daṇḍaṃ cikṣepa sarvaprāṇena vegitaḥ //
Rām, Ay, 51, 23.1 tato 'ntaḥpuram āviddhaṃ mūrchite pṛthivīpatau /
Rām, Su, 1, 31.1 tasya lāṅgūlam āviddham ativegasya pṛṣṭhataḥ /
Rām, Su, 40, 28.2 kṣitāvāvidhya lāṅgūlaṃ nanāda ca mahāsvanam //
Rām, Su, 44, 21.1 sa taiḥ pañcabhir āviddhaḥ śaraiḥ śirasi vānaraḥ /
Rām, Yu, 4, 82.1 agnicūrṇam ivāviddhaṃ bhāsvarāmbumahoragam /
Rām, Yu, 55, 12.1 sa śūlam āvidhya taḍitprakāśaṃ giriṃ yathā prajvalitāgraśṛṅgam /
Rām, Yu, 55, 68.2 roṣābhibhūtaḥ kṣatajārdragātraḥ sugrīvam āvidhya pipeṣa bhūmau //
Rām, Yu, 57, 82.1 sa prāsam āvidhya tadāṅgadāya samujjvalantaṃ sahasotsasarja /
Rām, Yu, 58, 16.2 āvidhya parighaṃ ghoram ājaghāna tadāṅgadam //
Rām, Yu, 58, 52.1 tāṃ gṛhītvā gadāṃ bhīmām āvidhya ca punaḥ punaḥ /
Rām, Yu, 64, 4.1 tam āvidhya mahātejāḥ śakradhvajasamaṃ raṇe /
Rām, Yu, 85, 13.2 āvidhya tu sa taṃ dīptaṃ parighaṃ tasya darśayan /
Rām, Utt, 28, 5.2 sarvān āvidhya vitrastān dṛṣṭvā śakro 'bhyabhāṣata //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 9, 25.2 āvidhya mūtraṃ bhramati sastambhodveṣṭagauravaḥ //
AHS, Utt., 7, 10.2 āvidhyati śiro dantān daśatyādhmātakandharaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 102.1 anyatrāviddhakarṇānāṃ strīpuṃsānām avāsasām /
Daśakumāracarita
DKCar, 2, 1, 78.1 devo 'pi harṣāviddhamabhyutthitaḥ kathaṃ samasta eṣa mitragaṇaḥ samāgataḥ ko nāmāyamabhyudayaḥ iti kṛtayathocitopacārān nirbharataraṃ parirebhe //
DKCar, 2, 5, 14.1 bhāgyamatra parīkṣiṣye iti spaṣṭāspṛṣṭameva kimapyāviddharāgasādhvasaṃ lakṣasuptaḥ sthito 'smi //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 170.1 viśvavyāpī viśeṣasthaḥ śleṣāviddho virodhavān /
Matsyapurāṇa
MPur, 43, 34.2 mārutāviddhaphenaugham āvartākṣiptaduḥsaham //
MPur, 135, 25.1 iti te'nyonyamāviddhā uttarottarabhāṣiṇaḥ /
MPur, 174, 50.2 pavanāviddhanirghoṣaṃ saṃpradīptahutāśanam //
Nāṭyaśāstra
NāṭŚ, 4, 126.1 sarvato maṇḍalāviddhaṃ vidyudbhrāntaṃ taducyate /
NāṭŚ, 4, 160.1 pādau ca valitāviddhau madaskhalitake dvijāḥ /
NāṭŚ, 4, 162.1 ūruścaiva tathāviddhaḥ saṃbhrāntaṃ karaṇaṃ tu tat /
Suśrutasaṃhitā
Su, Cik., 35, 30.2 pavanāviddhatoyasya velā vegamivodadheḥ //
Su, Utt., 40, 13.2 taistair bhāvaiḥ śocato 'lpāśanasya paktim āvidhya jantoḥ //
Tantrākhyāyikā
TAkhy, 1, 507.1 kiṃ bahunā tāvat tena karṇābhyāśam āgatyāgatya prabalam udvejitaḥ yāvat tena sahasā gṛhītvā śilāyām āvidhya vigataprāṇaḥ kṛto 'sāviti //
Viṣṇupurāṇa
ViPur, 5, 14, 3.2 saṃrambhāviddhalāṅgūlaḥ kaṭhinaskandhabandhanaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 7, 13.2 vṛkodarāviddhagadābhimarśa bhagnorudaṇḍe dhṛtarāṣṭraputre //
Bhāratamañjarī
BhāMañj, 8, 24.1 akāṇḍatāṇḍavāviddhakabandhākulavartmasu /
Tantrasāra
TantraS, 2, 2.0 yadā khalu dṛḍhaśaktipātāviddhaḥ svayam eva itthaṃ vivecayati sakṛd eva guruvacanam avadhārya tadā punar upāyavirahito nityoditaḥ asya samāveśaḥ //
TantraS, 4, 7.0 tasmāt śāṃbhavadṛḍhaśaktipātāviddhā eva sadāgamādikrameṇa vikalpaṃ saṃskṛtya paraṃ svarūpaṃ praviśanti //
TantraS, 4, 9.0 tatra atidṛḍhaśaktipātāviddhasya svayam eva sāṃsiddhikatayā sattarka udeti yo 'sau devībhiḥ dīkṣita iti ucyate //
Dhanurveda
DhanV, 1, 62.1 aviṣpātaṃ balāviddhaṃ pītamagnau tathauṣadham /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 17, 4.0 tasminn upaviśyāviddhe rathacakre 'sampreṣitas triḥ sāma gāyati //