Occurrences

Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā

Atharvaveda (Śaunaka)
AVŚ, 12, 2, 50.1 te devebhya āvṛścante pāpaṃ jīvanti sarvadā /
AVŚ, 12, 4, 26.2 tebhyo yācanti brāhmaṇās teṣv āvṛścate 'dadat //
AVŚ, 12, 4, 34.2 evā ha brahmabhyo vaśām agnaya āvṛścate 'dadat //
AVŚ, 12, 4, 51.2 indrasya manyave jālmā āvṛścante acittyā //
AVŚ, 15, 2, 1.3 bṛhate ca vai sa rathantarāya cādityebhyaś ca viśvebhyaś ca devebhya āvṛścate ya evaṃ vidvāṃsaṃ vrātyam upavadati /
AVŚ, 15, 2, 2.3 yajñāyajñiyāya ca vai sa vāmadevyāya ca yajñāya ca yajamānāya ca paśubhyaś cāvṛścate ya evaṃ vidvāṃsaṃ vrātyam upavadati /
AVŚ, 15, 2, 3.3 vairūpāya ca vai sa vairājāya cādbhyaś ca varuṇāya ca rājña āvṛścate ya evaṃ vidvāṃsaṃ vrātyam upavadati /
AVŚ, 15, 2, 4.3 śyaitāya ca vai sa naudhasāya ca saptarṣibhyaś ca somāya ca rājña āvṛścate ya evaṃ vidvāṃsaṃ vrātyam upavadati /
AVŚ, 15, 10, 2.0 śreyāṃsam enam ātmano mānayet tathā kṣatrāya nāvṛścate tathā rāṣṭrāya nāvṛścate //
AVŚ, 15, 10, 2.0 śreyāṃsam enam ātmano mānayet tathā kṣatrāya nāvṛścate tathā rāṣṭrāya nāvṛścate //
AVŚ, 15, 12, 6.0 na deveṣv āvṛścate hutam asya bhavati //
Gopathabrāhmaṇa
GB, 2, 2, 19, 24.0 atha yaṃ kāmayeta pramīyateti tam etebhya āvṛścet //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 19, 3.2 sa ya evam etad ekaviṃśaṃ sāma vedaitena hāsya sarveṇodgītam bhavaty etasmād v eva sarvasmād āvṛścyate ya evaṃ vidvāṃsam upavadati //
JUB, 1, 57, 9.1 sa ya evam etad adhidevataṃ cādhyātmaṃ codgīthaṃ vedaitena hāsya sarveṇodgītam bhavaty etasmād u eva sarvasmād āvṛścyate ya evaṃ vidvāṃsam upavadati //
JUB, 1, 58, 10.3 etābhya u eva sa sarvābhyo devatābhya āvṛścyate ya evaṃ vidvāṃsam upavadati //
Jaiminīyabrāhmaṇa
JB, 1, 284, 9.0 yena yena hy evainaṃ chandasā kurvantam upavadati tasmād āvṛścyate //
JB, 1, 318, 6.0 etābhya u eva sa sarvābhyo devatābhya āvṛścyate ya evaṃ vidvāṃsam upavadati //
Kauṣītakibrāhmaṇa
KauṣB, 11, 3, 4.0 teno na kasyai cana devatāyā āvṛścyate //
Kāṭhakasaṃhitā
KS, 21, 2, 66.0 etābhya evainaṃ devatābhya āvṛścati //
KS, 21, 6, 57.0 etābhya evainaṃ devatābhya āvṛścati //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 5, 4.0 yad etam abhāgadheyam utsādayeta tasmā āvṛśceta //
MS, 1, 6, 5, 8.0 tena tasmai nāvṛścate //
MS, 1, 6, 11, 15.0 tad yābhyo devatābhyo 'gnim ādhatte yat tābhyo na juhuyāt tābhyā āvṛśceta //
MS, 1, 6, 11, 18.0 tena tābhyo nāvṛścate //
Pañcaviṃśabrāhmaṇa
PB, 7, 1, 6.0 yo vā ebhyo lokebhyo gāyatraṃ gāyati naibhyo lokebhya āvṛścyata ima enaṃ lokā ūrjābhisaṃvasate //
Taittirīyabrāhmaṇa
TB, 1, 1, 4, 8.9 na devatābhya āvṛścyate /
TB, 1, 1, 4, 8.17 na devatābhya āvṛścyate /
Taittirīyasaṃhitā
TS, 2, 1, 5, 7.5 tasmā evainam āvṛścati /
TS, 2, 1, 7, 7.8 tasmā evainam āvṛścati /
TS, 2, 2, 2, 3.7 tasmā evainam āvṛścati /
TS, 5, 3, 7, 14.0 etābhya evainaṃ devatābhya āvṛścati //
TS, 5, 4, 2, 22.0 etābhya evainaṃ devatābhya āvṛścati //
TS, 5, 5, 5, 10.0 tābhyo vā eṣa āvṛścyate yaḥ paśuśīrṣāṇy upadadhāti //
TS, 5, 5, 7, 12.0 tābhyo vā eṣa āvṛścyate yo 'gniṃ cinute //
TS, 6, 1, 4, 73.0 na devatābhya āvṛścyate //