Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Buddhacarita
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Matsyapurāṇa
Bhāgavatapurāṇa
Kathāsaritsāgara
Kaṭhāraṇyaka

Aitareyabrāhmaṇa
AB, 2, 16, 1.0 prajāpatau vai svayam hotari prātaranuvākam anuvakṣyati sarvā devatā āśaṃsanta mām abhi pratipatsyati mām abhīti sa prajāpatir aikṣata yady ekāṃ devatām ādiṣṭāmabhi pratipatsyāmītarā me kena devatā upāptā bhaviṣyantīti sa etām ṛcam apaśyad āpo revatīr ity āpo vai sarvā devatā revatyaḥ sarvā devatāḥ sa etayarcā prātaranuvākam pratyapadyata tāḥ sarvā devatāḥ prāmodanta mām abhi pratyapādi mām abhīti //
AB, 3, 46, 2.0 taddhaitad eva jagdhaṃ yad āśaṃsamānam ārtvijyaṃ kārayata uta vā me dadyād uta vā mā vṛṇīteti taddha tat parāṅ eva yathā jagdhaṃ na haiva tad yajamānam bhunakti //
Atharvaveda (Śaunaka)
AVŚ, 12, 4, 44.2 tasyā nāśnīyād abrāhmaṇo ya āśaṃseta bhūtyām //
AVŚ, 12, 4, 46.2 tasyā nāśnīyād abrāhmaṇo ya āśaṃseta bhūtyām //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 14.5 atho abalīyān balīyāṃsam āśaṃsate dharmeṇa /
Jaiminīyabrāhmaṇa
JB, 1, 103, 14.0 sa ya enā nāśaṃseta vigātuṃ parokṣeṇaivaināḥ sa rūpeṇa gāyet //
Kauśikasūtra
KauśS, 11, 9, 13.1 idam āśaṃsūnām idam āśaṃsamānānāṃ strīṇāṃ puṃsāṃ prakīrṇāvaśīrṇānāṃ yeṣāṃ vayaṃ dātāro ye cāsmākam upajīvanti /
Kauṣītakibrāhmaṇa
KauṣB, 11, 3, 1.0 atha sarvā ha vai devatā hotāraṃ prātaranuvākam anuvakṣyantam āśaṃsamānāḥ pratyupatiṣṭhante mayā pratipatsyate mayā pratipatsyata iti //
Kāṭhakasaṃhitā
KS, 13, 3, 49.0 saumyaṃ babhrum ṛṣabhaṃ prathamakusindham ālabheta yo rājya āśaṃseta //
KS, 13, 3, 51.0 soma etasya devatā yo rājya āśaṃsate //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 11, 11.0 ubhayīr vā agnihotriṇi devatā āśaṃsante yābhyaś ca juhoti yābhyaś ca na //
MS, 2, 5, 4, 30.0 atho āhur etad eva sakṛd indriyaṃ vīryaṃ tejo janayitvā nāparaṃ sūtā āśaṃsata //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 1, 3.0 āśaṃsanta enaṃ grāmam ājigamiṣanto 'gadaṃ kuryur iti ha vijñāyate //
Śatapathabrāhmaṇa
ŚBM, 1, 5, 4, 1.2 prāṇā vai samidhaḥ prāṇānevaitat saminddhe prāṇairhyayam puruṣaḥ samiddhas tasmād abhimṛśeti brūyād yadyupatāpī syāt sa yadyuṣṇaḥ syād aiva tāvacchaṃseta samiddho hi sa tāvadbhavati yady u śītaḥ syānnāśaṃseta tat prāṇān evāsminnetad dadhāti tasmātsamidho yajati //
Ṛgveda
ṚV, 1, 29, 1.1 yacciddhi satya somapā anāśastā iva smasi /
Buddhacarita
BCar, 2, 35.2 svābhyaḥ prajābhyo hi yathā tathaiva sarvaprajābhyaḥ śivamāśaśaṃse //
BCar, 3, 11.2 saumukhyatastu śriyamasya kecidvaipulyam āśaṃsiṣur āyuṣaśca //
BCar, 5, 85.2 pramuditamanasaśca devasaṅghā vyavasitapāraṇamāśaśaṃsire 'smai //
Mahābhārata
MBh, 1, 1, 103.2 kṛṣṇāṃ hṛtāṃ paśyatāṃ sarvarājñāṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 104.2 indraprasthaṃ vṛṣṇivīrau ca yātau tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 105.2 agniṃ tathā tarpitaṃ khāṇḍave ca tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 105.4 yuktaṃ caiṣāṃ viduraṃ svārthasiddhyai tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 105.6 śūrān pāñcālān pāṇḍaveyāṃśca yuktāṃs tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 105.8 dorbhyāṃ hataṃ bhīmasenena gatvā tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 105.10 mahākratuṃ rājasūyaṃ kṛtaṃ ca tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 105.12 gadāṃ cogrāṃ bhīmasenāya dattāṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 106.2 anvāgataṃ bhrātṛbhir aprameyais tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 107.2 rajasvalāṃ nāthavatīm anāthavat tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 107.4 duḥśāsano gatavān naiva cāntaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 108.2 jyeṣṭhaprītyā kliśyatāṃ pāṇḍavānāṃ tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 108.4 patyau yuktāṃ nātra vastuṃ hi dharmastadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 109.2 bhikṣābhujāṃ brāhmaṇānāṃ mahātmanāṃ tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 109.4 upāsyamānān sagaṇair jātu sarvāṃstadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 110.2 avāpa tat pāśupataṃ mahāstraṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 111.2 adhīyānaṃ śaṃsitaṃ satyasaṃdhaṃ tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 111.4 devair ajeyā nirjitā arjunena tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 111.6 kṛtārthaṃ cāpyāgataṃ śakralokāttadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 111.8 tasmācchrutaṃ cārjunasyāstralābhaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 112.2 tasmin deśe mānuṣāṇām agamye tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 113.2 sveṣāṃ sutānāṃ karṇabuddhau ratānāṃ tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 113.4 jayadrathaṃ mokṣitaṃ jīvaśeṣaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 114.2 praśnān uktān vibruvantaṃ ca samyak tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 114.4 virāṭarāṣṭre saha kṛṣṇayā tāṃstadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 114.6 dakṣān pārthān me sutair agnikalpāṃstadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 114.8 draupadyarthaṃ bhīmasenena saṃkhye tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 114.10 dakṣān pārthān bhīmasenena saṃkhye tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 115.2 virāṭarāṣṭre vasatā mahātmanā tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 116.2 tāṃ cārjunaḥ pratyagṛhṇāt sutārthe tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 117.2 akṣauhiṇīḥ sapta yudhiṣṭhirasya tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 118.2 ahaṃ draṣṭā brahmaloke sadeti tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 119.2 yasyemāṃ gāṃ vikramam ekam āhus tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 119.4 śamaṃ kurvāṇam akṛtārthaṃ ca yātaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 120.2 taṃ cātmānaṃ bahudhā darśayānaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 121.2 ārtāṃ pṛthāṃ sāntvitāṃ keśavena tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 121.4 grahītukāmaṃ mama putraṃ dvipena tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 122.2 bhāradvājaṃ cāśiṣo 'nubruvāṇaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 123.2 hitvā senām apacakrāma caiva tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 124.2 trīṇyugravīryāṇi samāgatāni tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 125.2 kṛṣṇaṃ lokān darśayānaṃ śarīre tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 126.2 naiṣāṃ kaścid vadhyate dṛśyarūpas tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 126.4 taccākārṣuḥ pāṇḍaveyāḥ prahṛṣṭāstadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 127.2 śikhaṇḍinaṃ purataḥ sthāpayitvā tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 128.2 bhīṣmaṃ kṛtvā somakān alpaśeṣāṃstadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 129.2 bhūmiṃ bhittvā tarpitaṃ tatra bhīṣmaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 130.2 nityaṃ cāsmāñśvāpadā vyābhaṣantas tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 131.2 na pāṇḍavāñśreṣṭhatamān nihanti tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 132.2 saṃśaptakān nihatān arjunena tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 133.2 bhittvā saubhadraṃ vīram ekaṃ praviṣṭaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 134.2 mahārathāḥ pārtham aśaknuvantastadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 135.2 krodhaṃ muktaṃ saindhave cārjunena tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 136.2 satyāṃ nistīrṇāṃ śatrumadhye ca tena tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 137.2 punar yuktvā vāsudevaṃ prayātaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 138.2 sarvān yodhān vāritān arjunena tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 139.2 yātaṃ vārṣṇeyaṃ yatra tau kṛṣṇapārthau tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 140.2 dhanuṣkoṭyā tudya karṇena vīraṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 141.2 amarṣayan saindhavaṃ vadhyamānaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 142.2 ghaṭotkace rākṣase ghorarūpe tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 143.2 yayā vadhyaḥ samare savyasācī tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 144.2 rathopasthe prāyagataṃ viśastaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 145.2 samaṃ yuddhe pāṇḍavaṃ yudhyamānaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 146.2 naiṣām antaṃ gatavān pāṇḍavānāṃ tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 146.4 nivāritaṃ nānyatamena bhīmaṃ tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 146.6 bhittvā vakṣo yuvarājasya sūta tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 147.2 tasmin bhrātṝṇāṃ vigrahe devaguhye tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 148.2 yudhiṣṭhiraṃ śūnyam adharṣayan taṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 149.2 sadā saṃgrāme spardhate yaḥ sa kṛṣṇaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 150.2 hataṃ saṃgrāme sahadevena pāpaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 151.2 duryodhanaṃ virathaṃ bhagnadarpaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 152.2 amarṣaṇaṃ dharṣayataḥ sutaṃ me tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 153.2 mithyā hataṃ vāsudevasya buddhyā tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 154.2 kṛtaṃ bībhatsam ayaśasyaṃ ca karma tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 155.2 kruddhenaiṣīkam avadhīd yena garbhaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 156.2 aśvatthāmnā maṇiratnaṃ ca dattaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 157.2 saṃjīvayāmīti hareḥ pratijñāṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 72, 15.1 āpṛcche tvāṃ gamiṣyāmi śivam āśaṃsa me pathi /
MBh, 1, 139, 28.7 nāhaṃ jīvitum āśaṃse bhrātṝn utsṛjya rākṣasi /
MBh, 1, 145, 35.2 yasyāṃ dauhitrajāṃl lokān āśaṃse pitṛbhiḥ saha /
MBh, 1, 174, 8.1 te tadāśaṃsire labdhāṃ śriyaṃ rājyaṃ ca pāṇḍavāḥ /
MBh, 2, 48, 39.3 suprītāḥ parituṣṭāśca te 'pyāśaṃsantyarikṣayam //
MBh, 3, 133, 19.2 āśaṃsase bandinaṃ tvaṃ vijetum avijñātvā vākyabalaṃ parasya /
MBh, 3, 196, 18.1 āśaṃsate ca putreṣu pitā mātā ca bhārata /
MBh, 3, 252, 5.2 daṇḍīva yūthād apasedhase tvaṃ yo jetum āśaṃsasi dharmarājam //
MBh, 3, 252, 12.2 āśaṃsa vā tvaṃ kṛpaṇaṃ vadantī sauvīrarājasya punaḥ prasādam //
MBh, 3, 293, 18.2 yoddhum āśaṃsate nityaṃ phalgunena mahātmanā //
MBh, 4, 36, 10.1 nāśaṃse bhāratīṃ senāṃ praveṣṭuṃ bhīmakārmukām /
MBh, 4, 44, 11.2 yastenāśaṃsate yoddhuṃ kartavyaṃ tasya bheṣajam //
MBh, 5, 22, 28.1 yastaṃ pratīpastarasā pratyudīyād āśaṃsamāno dvairathe vāsudevam /
MBh, 5, 26, 4.1 karmodayaṃ sukham āśaṃsamānaḥ kṛcchropāyaṃ tattvataḥ karma duḥkham /
MBh, 5, 26, 19.1 āśaṃsate vai dhṛtarāṣṭraḥ saputro mahārājyam asapatnaṃ pṛthivyām /
MBh, 5, 29, 1.3 tathā rājño dhṛtarāṣṭrasya sūta sadāśaṃse bahuputrasya vṛddhim //
MBh, 5, 32, 16.1 sa tvam arthaṃ saṃśayitaṃ vinā tair āśaṃsase putravaśānugo 'dya /
MBh, 5, 47, 82.1 tam asahyaṃ viṣṇum anantavīryam āśaṃsate dhārtarāṣṭro balena /
MBh, 5, 47, 88.2 āśaṃse 'haṃ vāsudevadvitīyo duryodhanaṃ sānubandhaṃ nihantum //
MBh, 5, 65, 3.1 āśaṃsamāno vijayaṃ teṣāṃ putravaśānugaḥ /
MBh, 5, 71, 34.1 sarvathā yuddham evāham āśaṃsāmi paraiḥ saha /
MBh, 5, 73, 17.1 aho nāśaṃsase kiṃcit puṃstvaṃ klība ivātmani /
MBh, 5, 77, 18.2 kariṣye tad ahaṃ pārtha na tvāśaṃse śamaṃ paraiḥ //
MBh, 5, 85, 15.1 āśaṃsamānaḥ kalyāṇaṃ kurūn abhyeti keśavaḥ /
MBh, 5, 90, 22.1 āśaṃsate dhṛtarāṣṭrasya putro mahārājyam asapatnaṃ pṛthivyām /
MBh, 5, 122, 28.2 anyebhyastrāṇam āśaṃset tvad anyo bhuvi mānavaḥ //
MBh, 5, 122, 43.2 pāṇḍavān pṛṣṭhataḥ kṛtvā trāṇam āśaṃsase 'nyataḥ //
MBh, 5, 122, 54.2 āśaṃsasīha samare vīram arjunam ūrjitam //
MBh, 5, 130, 22.2 māhātmyaṃ balam ojaśca nityam āśaṃsitaṃ mayā //
MBh, 5, 132, 9.1 tasya smarantī vacanam āśaṃse vijayaṃ tava /
MBh, 5, 142, 18.1 āśaṃse tvadya karṇasya mano 'haṃ pāṇḍavān prati /
MBh, 6, 1, 4.2 āśaṃsanto jayaṃ yuddhe vadhaṃ vābhimukhā raṇe //
MBh, 6, 15, 57.2 āśaṃse 'haṃ purā trāṇaṃ bhīṣmācchaṃtanunandanāt //
MBh, 6, 109, 42.2 nāśaśaṃsur jayaṃ tatra tāvakāḥ puruṣarṣabha //
MBh, 7, 8, 18.1 āśaṃsantaḥ parāñ jetuṃ jitaśvāsā jitavyathāḥ /
MBh, 7, 11, 9.2 nāśaṃsasi kriyām etāṃ matto duryodhana dhruvam //
MBh, 7, 56, 16.1 evaṃ kathayatāṃ teṣāṃ jayam āśaṃsatāṃ prabho /
MBh, 7, 56, 39.2 āśaṃse sārathe tatra bhavitāsya dhruvo jayaḥ //
MBh, 7, 69, 16.1 mayā tvāśaṃsamānena tvattastrāṇam abuddhinā /
MBh, 7, 76, 11.2 nāśaśaṃsur mahārāja sindhurājasya jīvitam //
MBh, 7, 76, 14.2 nirāśāḥ sindhurājasya jīvitaṃ nāśaśaṃsire //
MBh, 7, 116, 36.2 nityam āśaṃsate droṇaḥ kaccit syāt kuśalī nṛpaḥ //
MBh, 7, 126, 23.2 āśaṃsata paritrāṇam arjunāt sa mahīpatiḥ //
MBh, 7, 126, 27.2 apaśyan yudhi bhīṣmasya katham āśaṃsase jayam //
MBh, 7, 134, 36.2 āśaṃsate ca bībhatsuṃ yuddhe jetuṃ sudāruṇe //
MBh, 7, 160, 28.2 tvam apyāśaṃsase yoddhuṃ kulajaḥ kṣatriyo hyasi //
MBh, 7, 167, 11.1 nāśaṃsanta jayaṃ yuddhe dīnātmāno dhanaṃjaya /
MBh, 8, 28, 36.2 kurvāṇā vividhān rāvān āśaṃsantas tadā jayam //
MBh, 9, 15, 18.1 so 'ham adya yudhā jetum āśaṃse madrakeśvaram /
MBh, 9, 30, 43.1 adyāpi tvaham āśaṃse tvāṃ vijetuṃ yudhiṣṭhira /
MBh, 12, 8, 8.2 kasmād āśaṃsase bhaikṣyaṃ cartuṃ prākṛtavat prabho //
MBh, 12, 38, 22.2 parjanyam iva gharmārtā āśaṃsānā upāsate //
MBh, 12, 39, 25.1 sa duṣṭaḥ pāpam āśaṃsan pāṇḍavānāṃ mahātmanām /
MBh, 12, 82, 11.2 ekasya jayam āśaṃse dvitīyasyāparājayam //
MBh, 12, 258, 54.1 ciram āśaṃsito mātrā ciraṃ garbheṇa dhāritaḥ /
MBh, 13, 62, 20.1 āśaṃsante hi pitaraḥ suvṛṣṭim iva karṣakāḥ /
MBh, 13, 70, 55.2 tvayyāśaṃsantyamarā mānavāśca vayaṃ cāpi prasṛte puṇyaśīlāḥ //
MBh, 13, 101, 57.1 gṛhyā hi devatā nityam āśaṃsanti gṛhāt sadā /
Rāmāyaṇa
Rām, Ay, 2, 30.2 āśaṃsate janaḥ sarvo rāṣṭre puravare tathā //
Rām, Ay, 16, 50.1 na nūnaṃ mayi kaikeyi kiṃcid āśaṃsase guṇam /
Rām, Ay, 27, 31.2 dehi cāśaṃsamānebhyaḥ saṃtvarasva ca māciram //
Rām, Ay, 45, 5.1 asya prasādād āśaṃse loke 'smin sumahad yaśaḥ /
Rām, Ay, 45, 14.2 nāśaṃse yadi jīvanti sarve te śarvarīm imām //
Rām, Ay, 46, 41.2 āśaṃse tvatkṛtenāhaṃ vanavāsakṛtaṃ sukham //
Rām, Ay, 78, 17.1 āśaṃse svāśitā senā vatsyatīmāṃ vibhāvarīm /
Rām, Ay, 80, 6.1 asya prasādād āśaṃse loke 'smin sumahad yaśaḥ /
Rām, Ay, 80, 15.2 nāśaṃse yadi te sarve jīveyuḥ śarvarīm imām //
Rām, Ay, 94, 55.2 āśaṃsante mahāprājña paurajānapadaiḥ saha //
Rām, Ay, 94, 59.2 kaccid āśaṃsamānebhyo mitrebhyaḥ samprayacchasi //
Rām, Su, 35, 14.1 āśaṃseti hariśreṣṭha kṣipraṃ māṃ prāpsyate patiḥ /
Rām, Yu, 17, 18.2 eṣa āśaṃsate laṅkāṃ svenānīkena marditum //
Rām, Yu, 17, 24.2 eṣaivāśaṃsate laṅkāṃ svenānīkena marditum //
Rām, Yu, 17, 39.2 eṣa āśaṃsate laṅkāṃ svenānīkena marditum //
Rām, Yu, 18, 24.2 eṣaivāśaṃsate laṅkāṃ svenānīkena marditum //
Rām, Yu, 18, 39.3 eṣaivāśaṃsate laṅkāṃ svenānīkena marditum //
Rām, Yu, 19, 7.2 āśaṃsete yudhā laṅkām etau marditum ojasā //
Rām, Yu, 19, 17.3 eṣa āśaṃsate laṅkām eko marditum ojasā //
Rām, Yu, 19, 25.2 eṣaivāśaṃsate yuddhe nihantuṃ sarvarākṣasān //
Rām, Yu, 52, 18.2 katham āśaṃsase yoddhuṃ tulyenendravivasvatoḥ //
Rām, Yu, 114, 39.1 śrutvā tāṃ maithilīṃ hṛṣṭastvāśaśaṃse sa jīvitam /
Rām, Utt, 35, 42.1 indram āśaṃsamānastu trātāraṃ siṃhikāsutaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 701.2 pitrā tulyo bhavatv eṣa śāpo nāśaṃsitas tava //
Kirātārjunīya
Kir, 3, 27.1 ākāram āśaṃsitabhūrilābhaṃ dadhānam antaḥkaraṇānurūpam /
Kir, 5, 52.2 akṛśam akṛśalakṣmīś cetasāśaṃsitaṃ sa svam iva puruṣakāraṃ śailam abhyāsasāda //
Kir, 6, 46.1 āśaṃsitāpaciticāru puraḥ surāṇām ādeśam ity abhimukhaṃ samavāpya bhartuḥ /
Kir, 14, 43.1 yathāsvam āśaṃsitavikramāḥ purā muniprabhāvakṣatatejasaḥ pare /
Kir, 14, 51.1 vimuktam āśaṃsitaśatrunirjayair anekam ekāvasaraṃ vanecaraiḥ /
Kir, 17, 6.2 jayaṃ yathārtheṣu śareṣu pārthaḥ śabdeṣu bhāvārtham ivāśaśaṃse //
Kumārasaṃbhava
KumSaṃ, 3, 14.1 āśaṃsatā bāṇagatiṃ vṛṣāṅke kāryaṃ tvayā naḥ pratipannakalpam /
KumSaṃ, 3, 57.2 jitendriye śūlini puṣpacāpaḥ svakāryasiddhiṃ punar āśaśaṃse //
Kāmasūtra
KāSū, 6, 2, 4.9 niḥśvāse jṛmbhite skhalite patite vā tasya cārtim āśaṃsīta /
Matsyapurāṇa
MPur, 47, 225.2 sakṛdāśaṃsamānāstu jayaṃ śukreṇa bhāṣitam /
Bhāgavatapurāṇa
BhāgPur, 4, 10, 9.2 matvā nirastamātmānamāśaṃsankarma tasya tat //
BhāgPur, 4, 10, 29.2 niśamya tasya munayaḥ śam āśaṃsansamāgatāḥ //
Kathāsaritsāgara
KSS, 6, 1, 141.2 āśaṃsatām api ripūn rājñāṃ doṣo na durlabhaḥ //
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 95.0 sarvā vā etarhy etasmin devatā āśaṃsante mahyaṃ hoṣyati mahyaṃ hoṣyatīti //
KaṭhĀ, 3, 2, 28.0 sarvā vā etarhy etasmin devatā adhvaryor dadhigharma āśaṃsante mahyaṃ grahīṣyati mahyaṃ grahīṣyatīti //