Occurrences

Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Harṣacarita
Kāmasūtra
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Āryāsaptaśatī
Kokilasaṃdeśa

Kāṭhakasaṃhitā
KS, 19, 3, 32.0 maryaśrīs spṛhayadvarṇo agnir ity apacitim evāsmin dadhāti //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 2, 15.2 maryaśrīḥ spṛhayadvarṇo agnir nābhidhṛṣe tanvā jarhṛṣāṇaḥ //
Taittirīyasaṃhitā
TS, 5, 1, 3, 31.1 maryaśrī spṛhayadvarṇo agnir iti āha //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 24.2 maryaśrī spṛhayadvarṇo agnir nābhimṛśe tanvā jarbhurāṇaḥ //
Śatapathabrāhmaṇa
ŚBM, 2, 2, 3, 5.6 spṛhayanty u hāsmai /
ŚBM, 6, 3, 3, 20.2 ā sarvataḥ pratyañcaṃ juhomīty etad arakṣasā manasā tajjuṣetety ahīḍamānena manasā tajjoṣayetetyetan maryaśrī spṛhayadvarṇo agniriti maryaśrīrhyeṣa spṛhayadvarṇo 'gnirnābhimṛśe tanvā jarbhurāṇa iti na hyeṣo 'bhimṛśe tanvā dīpyamāno bhavati //
ŚBM, 6, 3, 3, 20.2 ā sarvataḥ pratyañcaṃ juhomīty etad arakṣasā manasā tajjuṣetety ahīḍamānena manasā tajjoṣayetetyetan maryaśrī spṛhayadvarṇo agniriti maryaśrīrhyeṣa spṛhayadvarṇo 'gnirnābhimṛśe tanvā jarbhurāṇa iti na hyeṣo 'bhimṛśe tanvā dīpyamāno bhavati //
Ṛgveda
ṚV, 1, 41, 9.2 na duruktāya spṛhayet //
ṚV, 2, 10, 5.2 maryaśrī spṛhayadvarṇo agnir nābhimṛśe tanvā jarbhurāṇaḥ //
ṚV, 8, 2, 18.1 icchanti devāḥ sunvantaṃ na svapnāya spṛhayanti /
ṚV, 10, 135, 2.2 asūyann abhy acākaśaṃ tasmā aspṛhayam punaḥ //
Buddhacarita
BCar, 11, 53.1 andhāya yaśca spṛhayed anandho baddhāya mukto vidhanāya cāḍhyaḥ /
Mahābhārata
MBh, 1, 124, 6.1 spṛhayāmyadya nirvedāt puruṣāṇāṃ sacakṣuṣām /
MBh, 2, 69, 10.2 parair abhedyāḥ saṃtuṣṭāḥ ko vo na spṛhayed iha //
MBh, 3, 116, 7.2 ṛddhimantaṃ tatas tasya spṛhayāmāsa reṇukā //
MBh, 3, 173, 4.2 na prāṇināṃ te spṛhayanti rājañśivaśca kālaḥ sa babhūva teṣām //
MBh, 3, 180, 25.2 tavātmajā vṛṣṇipuraṃ praviśya na daivatebhyaḥ spṛhayanti kṛṣṇe //
MBh, 5, 23, 12.1 sarve kurubhyaḥ spṛhayanti saṃjaya dhanurdharā ye pṛthivyāṃ yuvānaḥ /
MBh, 5, 36, 11.2 yo hantukāmasya na pāpam icchet tasmai devāḥ spṛhayantyāgatāya //
MBh, 5, 36, 22.2 mahākulānāṃ spṛhayanti devā dharmārthavṛddhāśca bahuśrutāśca /
MBh, 5, 69, 1.2 cakṣuṣmatāṃ vai spṛhayāmi saṃjaya drakṣyanti ye vāsudevaṃ samīpe /
MBh, 7, 14, 1.3 tvayoktāni niśamyāhaṃ spṛhayāmi sacakṣuṣām //
MBh, 12, 12, 24.2 dvijāter brahmabhūtasya spṛhayanti divaukasaḥ //
MBh, 12, 98, 27.1 arogāṇāṃ spṛhayate muhur mṛtyum apīcchati /
MBh, 12, 208, 8.2 nāpadhyāyenna spṛhayennābaddhaṃ cintayed asat //
MBh, 12, 221, 32.1 amarṣaṇā na cānyonyaṃ spṛhayanti kadācana /
MBh, 12, 237, 30.2 sarvaṃ śarīrātmani yaḥ praveda tasmai sma devāḥ spṛhayanti nityam //
MBh, 12, 251, 8.2 tadā teṣāṃ spṛhayate ye vai tuṣṭāḥ svakair dhanaiḥ //
MBh, 12, 275, 14.1 samāhito na spṛhayet pareṣāṃ nānāgataṃ nābhinandeta lābham /
MBh, 12, 288, 17.2 pāpaṃ ca yo necchati tasya hantus tasmai devāḥ spṛhayante sadaiva //
MBh, 12, 299, 12.1 anyonyaṃ spṛhayantyete anyonyasya hite ratāḥ /
MBh, 12, 308, 6.2 lokeṣu spṛhayantyanye puruṣāḥ puruṣeśvara //
MBh, 13, 8, 1.3 etanme sarvam ācakṣva yeṣāṃ spṛhayase nṛpa //
MBh, 13, 8, 3.2 spṛhayāmi dvijātīnāṃ yeṣāṃ brahma paraṃ dhanam /
MBh, 13, 8, 4.2 udvahanti na sīdanti teṣāṃ vai spṛhayāmyaham //
MBh, 13, 8, 8.2 vijñānaguṇasampannāsteṣāṃ ca spṛhayāmyaham //
MBh, 13, 8, 9.3 ye cāpi satataṃ rājaṃsteṣāṃ ca spṛhayāmyaham //
MBh, 13, 24, 57.2 spṛhayanti ca bhuktānnaṃ teṣu dattaṃ mahāphalam //
MBh, 13, 38, 19.2 nārīṇāṃ svairavṛttānāṃ spṛhayanti kulastriyaḥ //
MBh, 14, 19, 5.1 na kasyacit spṛhayate nāvajānāti kiṃcana /
MBh, 14, 19, 29.2 tadaiva na spṛhayate sākṣād api śatakratoḥ //
MBh, 14, 46, 23.2 na kiṃcid viṣayaṃ bhuktvā spṛhayet tasya vai punaḥ //
MBh, 15, 38, 8.2 saṃsmṛtya tad ṛṣer vākyaṃ spṛhayantī divākaram /
Rāmāyaṇa
Rām, Ay, 89, 17.2 nāyodhyāyai na rājyāya spṛhaye 'dya tvayā saha //
Rām, Ay, 104, 3.2 śrutvā vayaṃ hi sambhāṣām ubhayoḥ spṛhayāmahe //
Rām, Ār, 45, 26.2 na cāsyāraṇyavāsasya spṛhayiṣyasi bhāmini //
Rām, Su, 12, 47.1 vanecarāṇāṃ satataṃ nūnaṃ spṛhayate purā /
Saundarānanda
SaundĀ, 8, 28.1 spṛhayet parasaṃśritāya yaḥ paribhūyātmavaśāṃ svatantratām /
SaundĀ, 8, 28.2 upaśāntipathe śive sthitaḥ spṛhayeddoṣavate gṛhāya saḥ //
SaundĀ, 11, 58.2 ko nāma svargavāsāya kṣeṣṇave spṛhayed budhaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 2.2 merukailāsakūṭebhyaḥ spṛhayanti na nāgarāḥ //
BKŚS, 18, 144.2 spṛhayaty anapatyābhyo yā strībhyaḥ putravaty api //
BKŚS, 18, 552.1 tayoktaṃ spṛhayanti sma yasmai tridaśayoṣitaḥ /
BKŚS, 27, 95.1 evamādi tataḥ śrutvā spṛhayāmi sma mṛtyave /
Harivaṃśa
HV, 16, 36.1 svatantraś cakravākas tu spṛhayāmāsa taṃ nṛpam /
Harṣacarita
Harṣacarita, 1, 112.1 kevalamiyamālokanakṛtārthāya cakṣuṣe spṛhayantī prerayatyudantaśravaṇakutūhalinī śrotravṛttiḥ //
Kāmasūtra
KāSū, 3, 3, 1.4 anyām api bāhyāṃ spṛhayet /
Viṣṇupurāṇa
ViPur, 4, 13, 150.1 mamaivāyaṃ pitṛdhanam ity atīva ca satyabhāmāpi spṛhayāṃcakāra //
Śatakatraya
ŚTr, 1, 45.1 parikṣīṇaḥ kaścit spṛhayati yavānāṃ prasṛtaye sa paścāt sampūrṇaḥ kalayati dharitrīṃ tṛṇasamām /
Bhāgavatapurāṇa
BhāgPur, 3, 25, 35.1 naikātmatāṃ me spṛhayanti kecin matpādasevābhiratā madīhāḥ /
BhāgPur, 3, 25, 38.2 śriyaṃ bhāgavatīṃ vāspṛhayanti bhadrāṃ parasya me te 'śnuvate tu loke //
Āryāsaptaśatī
Āsapt, 2, 513.2 avadhīritapīyūṣaḥ spṛhayati devādhirājo 'pi //
Kokilasaṃdeśa
KokSam, 2, 55.2 pratyudyāntīṃ tvaritamabalāṃ śliṣyate bhāgyasīmne sāraṅgākṣi spṛhayati mano hanta cakrākhyayūne //