Occurrences

Aitareyabrāhmaṇa
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Āpastambaśrautasūtra
Ṛgveda
Carakasaṃhitā
Mahābhārata
Pāśupatasūtra
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Laṅkāvatārasūtra
Liṅgapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Parāśarasmṛtiṭīkā
Rasamañjarī
Spandakārikānirṇaya
Tantrāloka
Haribhaktivilāsa
Nāḍīparīkṣā
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 5, 27, 7.0 yasyāgnihotry upāvasṛṣṭā duhyamānā spandeta kā tatra prāyaścittir iti sā yat tatra skandayet tad abhimṛśya japet //
Mānavagṛhyasūtra
MānGS, 1, 3, 4.1 yady acaraṇīyān vācared anākrośyān vākrośed abhojyasya vānnam aśnīyād akṣi vā spandet karṇo vākrośed agniṃ vā citim ārohet smaśānaṃ vā gacched yūpaṃ vopaspṛśedretaso vā skanded etābhyām eva mantrābhyām āhutīr juhuyāt /
Pāraskaragṛhyasūtra
PārGS, 1, 14, 2.0 purā spandata iti māse dvitīye tṛtīye vā //
Āpastambaśrautasūtra
ĀpŚS, 20, 17, 9.2 spandyābhir itarān paśūn //
Ṛgveda
ṚV, 4, 3, 10.2 aspandamāno acarad vayodhā vṛṣā śukraṃ duduhe pṛśnir ūdhaḥ //
Carakasaṃhitā
Ca, Nid., 3, 14.2 tasyāḥ śūlakāsātīsāracchardyarocakāvipākāṅgamardanidrālasyastaimityakaphaprasekāḥ samupajāyante stanayośca stanyam oṣṭhayoḥ stanamaṇḍalayośca kārṣṇyam atyarthaṃ glāniścakṣuṣoḥ mūrcchā hṛllāsaḥ dohadaḥ śvayathuśca pādayoḥ īṣaccodgamo romarājyāḥ yonyāś cāṭālatvam api ca yonyā daurgandhyamāsrāvaścopajāyate kevalaścāsyā gulmaḥ piṇḍita eva spandate tāmagarbhāṃ garbhiṇīmityāhur mūḍhāḥ //
Ca, Śār., 4, 15.1 tasya yatkālamevendriyāṇi saṃtiṣṭhante tatkālameva cetasi vedanā nirbandhaṃ prāpnoti tasmāt tadā prabhṛti garbhaḥ spandate prārthayate ca janmāntarānubhūtaṃ yat kiṃcit tad dvaihṛdayyam ācakṣate vṛddhāḥ /
Ca, Śār., 8, 28.1 yasyāḥ punargarbhaḥ supto na spandate tāṃ śyenamatsyagavayaśikhitāmracūḍatittirīṇām anyatamasya sarpiṣmatā rasena māṣayūṣeṇa vā prabhūtasarpiṣā mūlakayūṣeṇa vā raktaśālīnām odanaṃ mṛdumadhuśītalaṃ bhojayet /
Ca, Indr., 3, 6.3 tasya cenmanye parimṛśyamāne na spandeyātāṃ parāsuriti vidyāt /
Ca, Indr., 7, 25.1 hrasvaṃ ca yaḥ praśvasiti vyāviddhaṃ spandate ca yaḥ /
Ca, Cik., 5, 19.1 yaḥ spandate piṇḍita eva nāṅgaiścirāt saśūlaḥ samagarbhaliṅgaḥ /
Mahābhārata
MBh, 7, 50, 4.2 spandanti cāpyaniṣṭāni gātraṃ sīdati cācyuta //
MBh, 12, 103, 24.2 teṣāṃ spandanti gātrāṇi yodhānāṃ viṣayasya ca //
Pāśupatasūtra
PāśupSūtra, 3, 13.0 spandeta vā //
Rāmāyaṇa
Rām, Ār, 65, 9.1 spandate me dṛḍhaṃ bāhur udvignam iva me manaḥ /
Rām, Ki, 53, 17.2 tṛṇād api bhṛśodvignaḥ spandamānād bhaviṣyasi //
Rām, Su, 9, 28.2 nātyarthaṃ spandate citraṃ prāpya mandam ivānilam //
Rām, Yu, 48, 44.3 na kumbhakarṇaḥ paspande mahānidrāvaśaṃ gataḥ //
Rām, Yu, 57, 68.1 na śekur dhāvituṃ vīrā na sthātuṃ spandituṃ kutaḥ /
Rām, Yu, 61, 43.2 laṅkāsthā rākṣasāḥ sarve na śekuḥ spandituṃ bhayāt //
Rām, Yu, 64, 11.1 rākṣasā vānarāścāpi na śekuḥ spandituṃ bhayāt /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 56.1 hrasvaṃ ca yaḥ praśvasiti vyāviddhaṃ spandate bhṛśam /
AHS, Nidānasthāna, 11, 55.1 piṇḍībhūtaḥ sa evāsyāḥ kadācit spandate cirāt /
Bṛhatkathāślokasaṃgraha
BKŚS, 16, 39.1 kṣaṇena ca parāvṛtya śvasitaspanditodaraḥ /
BKŚS, 22, 111.2 hṛdayodarasaṃdhiś ca jāmātuḥ spanditaḥ śanaiḥ //
Daśakumāracarita
DKCar, 2, 6, 79.1 ahaṃ tu nirālambano bhujābhyāmitastataḥ spandamānaḥ kimapi kāṣṭhaṃ daivadattamurasopaśliṣya tāvad aploṣi yāvadapāsaradvāsaraḥ śarvarī ca sarvā //
Laṅkāvatārasūtra
LAS, 2, 156.1 mṛgatṛṣṇā yathā grīṣme spandate cittamohanī /
LAS, 2, 157.1 tathā vijñānabījaṃ hi spandate dṛṣṭigocare /
Liṅgapurāṇa
LiPur, 2, 7, 18.2 na jihvā spandate tasya duḥkhito 'bhūddvijottamaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 12, 19.0 ata utthāya śiraḥpāṇyādīnāmanyatamaṃ spanditavyam //
PABh zu PāśupSūtra, 3, 15, 13.0 tasmāt krātheta vā spandeta vā maṇṭeta vā śṛṅgāreta vā //
Suśrutasaṃhitā
Su, Śār., 10, 57.3 vātābhipanna eva śuṣyati garbhaḥ sa mātuḥ kukṣiṃ na pūrayati mandaṃ spandate ca taṃ bṛṃhaṇīyaiḥ payobhir māṃsarasaiścopacaret /
Su, Utt., 42, 15.1 na spandate nodarameti vṛddhiṃ bhavanti liṅgāni ca garbhiṇīnām /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 3.1, 2.1 te spandamānā guṇādhikāraṃ draḍhayanti pariṇāmam avasthāpayanti kāryakāraṇasrota unnamayanti parasparānugrahatantrībhūtvā karmavipākaṃ cābhinirharantīti //
Yājñavalkyasmṛti
YāSmṛ, 3, 78.2 ātmā gṛhṇāty ajaḥ sarvaṃ tṛtīye spandate tataḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 43.2 māsi dvitīye vā tṛtīye vā purā spandate //
Rasamañjarī
RMañj, 10, 33.1 spandate vṛṣaṇo yasya na kiṃcidapi pīḍitaḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 5.0 eṣaiva bhagavata iyadviśvavaicitryacalattām iva svātmani prathayantī spandate ityarthānugamāt spanda iti ihocyate //
Tantrāloka
TĀ, 3, 210.1 mādhyasthyavigame yāsau hṛdaye spandamānatā /
TĀ, 6, 181.2 tena saṃvittvamevaitatspandamānaṃ svabhāvataḥ //
TĀ, 21, 38.1 na spandate na jānāti na vakti na kilecchati /
TĀ, 21, 41.1 sapratyayā tviyaṃ yatra spandate darbhajā tanuḥ /
Haribhaktivilāsa
HBhVil, 3, 112.1 dantapaṅktiprabhodbhāsispandamānādharāñcitāḥ /
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 33.0 mehe'rśasi malājīrṇe śīghraṃ tu spandate dharā //
Nāḍīparīkṣā, 1, 55.2 sthūlā ca kaṭhinā śīghraṃ spandate tīvramārute //
Nāḍīparīkṣā, 1, 77.1 kampate spandate tantuvatpunaścāṅguliṃ spṛśet /
Nāḍīparīkṣā, 1, 84.1 yadā nāḍī hatāvegā spandate naiva labhate /
Nāḍīparīkṣā, 1, 94.1 spandate caikamānena triṃśadvāraṃ yadā dharā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 44, 29.1 visphuliṅgā liṅgamadhye spandante snānayogataḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 37.2 ātmā gṛhṇātyajaḥ pūrvaṃ tṛtīye spandate ca saḥ //
SkPur (Rkh), Revākhaṇḍa, 211, 18.1 krandate na calati spandate na ca paśyati /