Occurrences

Kauśikasūtra
Vārāhaśrautasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amaruśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Matsyapurāṇa
Ratnaṭīkā
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Ayurvedarasāyana
Bhāratamañjarī
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Spandakārikānirṇaya
Tantrāloka
Āryāsaptaśatī
Śivasūtravārtika
Haṃsadūta
Hārāṇacandara on Suśr
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Sātvatatantra

Kauśikasūtra
KauśS, 13, 3, 1.1 atha yatraitāni yakṣāṇi dṛśyante tad yathaitanmarkaṭaḥ śvāpado vāyasaḥ puruṣarūpam iti tad evam āśaṅkyam eva bhavati //
KauśS, 13, 4, 1.1 atha ha gomāyū nāma maṇḍūkau yatra vadatas tad yanmanyante māṃ prati vadato māṃ prati vadata iti tad evam āśaṅkyam eva bhavati //
Vārāhaśrautasūtra
VārŚS, 1, 5, 4, 44.1 yady araṇyor nāśam āśaṅketa sakṣehi yā te yajñiyā tanūs tayehy ārohety ātmani vihāraṃ samāropayati //
Mahābhārata
MBh, 1, 183, 2.1 vṛṣṇipravīrastu kurupravīrān āśaṅkamānaḥ saharauhiṇeyaḥ /
MBh, 3, 113, 15.1 tataḥ sa kopena vidīryamāṇa āśaṅkamāno nṛpater vidhānam /
MBh, 3, 261, 39.1 rāmastu punar āśaṅkya paurajānapadāgamam /
MBh, 5, 75, 20.1 tasmād āśaṅkamāno 'haṃ vṛkodara matiṃ tava /
MBh, 7, 87, 1.3 pārthācca bhayam āśaṅkan parityāgānmahīpateḥ //
MBh, 12, 36, 27.1 striyastvāśaṅkitāḥ pāpair nopagamyā hi jānatā /
Manusmṛti
ManuS, 7, 188.1 yataś ca bhayam āśaṅket tato vistārayed balam /
ManuS, 7, 189.2 yataś ca bhayam āśaṅket prācīṃ tāṃ kalpayed diśam //
Rāmāyaṇa
Rām, Ay, 59, 7.2 yat tad āśaṅkitaṃ pāpaṃ tasya jajñe viniścayaḥ //
Rām, Ay, 84, 15.2 matto na doṣam āśaṅker naivaṃ mām anuśādhi hi //
Rām, Ki, 60, 15.1 āśaṅke taṃ nipatitaṃ janasthāne jaṭāyuṣam /
Saundarānanda
SaundĀ, 6, 20.1 ityevamādi priyaviprayuktā priye 'nyadāśaṅkya ca sā jagāda /
Amaruśataka
AmaruŚ, 1, 42.1 āśaṅkya praṇatiṃ paṭāntapihitau pādau karotyādarāt vyājenāgatamāvṛṇoti hasitaṃ na spaṣṭamudvīkṣate /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 225.2 upāyam etam āśaṅkya samudrotsekaduṣkaram //
BKŚS, 15, 37.1 nṛpasyāniṣṭam āśaṅkya manye kim api dāruṇam /
BKŚS, 22, 260.2 āśaṅke ciram ātmānaṃ paribhrāntam itas tataḥ //
Daśakumāracarita
DKCar, 2, 2, 246.1 vyathitavarṇeneva mayopahvare kathitam nūnamārye sarvasvatyāgād atiprakāśād āśaṅkanīyacarmaratnalābhā //
DKCar, 2, 7, 22.0 yadi ca kanyāgārādhyāsane rahasyakṣaraṇād anartha āśaṅkyeta naitadasti //
Kirātārjunīya
Kir, 17, 25.1 savyāpasavyadhvanitogracāpaṃ pārthaḥ kirātādhipam āśaśaṅke /
Matsyapurāṇa
MPur, 21, 19.2 kimapyāśaṅkya manasā tamapṛcchannareśvaram //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 8.2, 36.0 dharmajñānāderapi tyajyamānatvād adharmāderiva malatvaṃ prāptamityāśaṅkyāha heyādhikārataḥ iti //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 2.21 tasmād vaidikasya tāpatrayapratīkārahetor muhūrtayāmāhorātramāsasaṃvatsarādinirvartanīyatayānekajanmaparaṃparāyāsasaṃpādanīyād vivekajñānād īṣatkaratvāt punar api vyarthā jijñāsetyāśaṅkyāha //
Viṣṇupurāṇa
ViPur, 4, 13, 138.2 tad aśeṣarāṣṭropakārakaṃ bhavatsakāśe tiṣṭhati tiṣṭhatu sarva eva vayaṃ tatprabhāvaphalabhujaḥ kiṃtveṣa balabhadro 'smān āśaṅkitavāṃs tad asmatprītaye darśayasvety abhidhāya joṣaṃ sthite bhagavati vāsudeve saratnaḥ so 'cintayat //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 3.1, 4.0 sarvabhūtārabdhatve 'pyekarasatve ko doṣaḥ ityāśaṅkyāha bhūtasaṃghātasambhavād iti //
Bhāratamañjarī
BhāMañj, 1, 1218.2 parābhavasya ca padaṃ sevetāśaṅkito 'tha tāḥ //
BhāMañj, 7, 369.2 aśṛṇvañśaṅkhanirghoṣaṃ kimapyāśaṅkito 'bhavat //
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 32.0 ānṛśaṃsyamanukanyādānaṃ vikrayadharmmaścāpatyasya na vidyate ityabhihitaṃ tat kathamārṣe vivāhe kanyāpitre gomithunadānādikam āśaṅkyāha //
Hitopadeśa
Hitop, 1, 50.4 tato hiraṇyakaḥ sarvān sādaraṃ sampūjya āha sakhe citragrīva sarvathātra jālabandhanavidhau sati doṣam āśaṅkya ātmani avajñā na kartavyā /
Kathāsaritsāgara
KSS, 2, 4, 25.1 tato 'sya guṇarāgeṇa vadhamāśaṅkya tatra te /
KSS, 2, 4, 183.1 tacchrutvā patitā seyaṃ mārītyāśaṅkya cākulāḥ /
KSS, 2, 6, 47.2 tāṃ sopapatimāśaṅkya bhāryāṃ sparśe 'pyavarjayat //
KSS, 3, 1, 28.2 sāhasaṃ caitadāśaṅkya rumaṇvāṃstamabhāṣata //
KSS, 3, 1, 133.2 tatastaddoṣamāśaṅkya tānevamahamabhyadhām //
KSS, 3, 4, 94.1 tataścāniṣṭamāśaṅkya sasainyā mantriṇo bhayāt /
KSS, 3, 4, 323.1 tacchrutvā sanimittaṃ sa tadāśaṅkya ca tatkṣaṇam /
KSS, 3, 6, 176.1 tacchrutvā satyam āśaṅkya sasyāḍhyaṃ ratnapūritam /
KSS, 4, 2, 78.1 tatrāśaṅkyāmbupānārtham āgamaṃ vanyahastinām /
KSS, 5, 1, 126.1 tacchrutvā prāptim āśaṅkya tasmāt so 'tha purohitaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 26.0 tadvyāpādanataś ca brahmahatyājanitam agham āśaṅkamānas tatpraśāntaye bhagavantam acyutaṃ nāmnāṃ sahasreṇa ṛgyajuḥsāmabhiś cāstauṣīt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 15.1 na ca karmāpekṣitayeśvarasya svātantryahānir ityāśaṅkanīyaṃ karaṇāpekṣayā kartuḥ svātantryavyāghātādarśanāt bhāṇḍāgārikāpekṣasya rājñaḥ prasādādidānavat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 3.1, 2.0 atra cārvākacchāyayā ātmanirāsāyedam āśaṅkyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.1, 11.0 punarapi paramatam āśaṅkate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 10.0 nanu jīvadavasthāyāṃ pariṇāmavaiśiṣṭyāc caitanyasambhavas tathāvidhapariṇāmābhāvāt gatāsudehe tadabhāva iti punarapi cārvākabhūmikayaivāśaṅkyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 9.2, 6.0 nanu yatas tāvanmātāpitṛsambandhibhyo dehendriyādibhyas tattatsvasadṛśaśarīrakaraṇādi utpadyamānam upalabhyate tataḥ kim adṛṣṭena māyādinā kāraṇena kᄆptenetyāśaṅkyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 17.2, 5.0 nanu śaktyātmanā kāraṇe kāryaṃ nāvasthitam apitu tadutpādikā śaktis tatrāstītyatacchaktimatas tajjananāyogāt kāryakāraṇapratiniyamasiddhau na kācit kṣatiriti parābhiprāyam āśaṅkya taṃ parākaroti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 11.2, 12.0 evaṃ ca pakṣadvayenāśaṅkitaṃ codyaṃ samarthya pakṣāntareṇāpyāśaṅkamānas taddūṣaṇāyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 11.2, 12.0 evaṃ ca pakṣadvayenāśaṅkitaṃ codyaṃ samarthya pakṣāntareṇāpyāśaṅkamānas taddūṣaṇāyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 2.0 tataśca sukhaduḥkhamohātmakapuṃbhogasādhanatvaṃ buddher eva paryāptam atas tadartham iṣyamāṇāyāḥ punar api vidyāyā ānarthakyam ityāśaṅkyaitannirāsaḥ śrotradṛkpāṇipādādīti tata iti evam abhyupagamāt ekaviniyogitve satyekasyātirekatvāṅgīkaraṇe satītyarthaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 4.1, 33.0 svarūpopetaḥ paramarṣibhirabhidhīyate tat kathaṃ kleśakāriṇi garbhāśaye tiṣṭhatītyāśaṅkyāha daivasaṃyogād iti daivasya prāktanajanmakarmaṇo dharmādharmābhidhānasya sambandhāt //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 72.2, 47.0 yathā veśyā dhanārthinīti kṛtakāṃ ratim ādarśayati ityāśaṅkya sādhāraṇamuttaram āha tathaiva kāryamiti //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 14.1, 6.1 yadi śūdrasyāpi kṛṣyādikam abhyupagamyeta tarhi tenaiva jīvanasiddheḥ kalau dvijaśuśrūṣā parityājyetyāśaṅkyāha //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 23.0 nanu yadi tasmāt prakāśavapuṣa idaṃ jagan niryātaṃ tan na pratheta na hi prathābāhyaṃ ca prathate ceti yuktam ityāśaṅkya yasmān nirgatamapi sadyatra sthitam ity āvṛttyā saṃgamanīyam //
SpandaKārNir zu SpandaKār, 1, 7.2, 16.0 yad apyuktaṃ tat tattvaṃ prayatnena parīkṣyam iti tadapi kathaṃ yato 'smākam icchā bahir evānudhāvati na tu tattvaparīkṣāyāṃ pravartitum utsahata ity āśaṅkyāha //
SpandaKārNir zu SpandaKār, 1, 8.2, 8.0 nanu cāyaṃ kṣetrī parameśvaramayo 'pi kiṃ na sadā pāripūrṇyena sphurati kasmād antarmukhātmabalasparśam apekṣata ity āśaṅkyāha //
SpandaKārNir zu SpandaKār, 1, 16.2, 12.0 api cānyasya bahirmukhasya prayatnasya sauṣuptādāv anupalambhāt katham antarmukhasya tattvasya bāliśair lopa āśaṅkito yato 'nyasya lope 'nyasya kiṃ vṛttam //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 5.0 tato 'nyena na pīḍyate iti yaduktaṃ tatra ko 'sāv anyaḥ pīḍakaḥ kaś ca pīḍyo yataḥ śivātmakam eva viśvamuktam ityāśaṅkya pāśānāṃ paśośca svarūpaṃ nirṇetum āha //
Tantrāloka
TĀ, 1, 161.1 yataścātmaprathā mokṣastannehāśaṅkyamīdṛśam /
Āryāsaptaśatī
Āsapt, 2, 506.1 vrīḍāvimukhīṃ vītasnehām āśaṅkya kākuvāṅmadhuraḥ /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 2.1, 9.0 ity āśaṅkyāha yady evaṃ prasannāt parameśvarāt //
ŚSūtraV zu ŚSūtra, 3, 41.1, 9.0 ity āśaṅkyottaraṃ vakti bhagavān viśvadaiśikaḥ //
Haṃsadūta
Haṃsadūta, 1, 36.2 amandād āśaṅke sakhi purapuraṃdhrīkalakalād alindāgre vṛndāvanakusumadhanvā vijayate //
Hārāṇacandara on Suśr
Hārāṇacandara on Suśr zu Su, Sū., 15, 23.3, 3.0 nanvevaṃ cettattvaṃ kathaṃ tarhyebhirhetubhirupataptāḥ sarvakriyāsvasamarthā apyāturāḥ sadyo na mriyanta ityāśaṅkyāha hītyādi //
Mugdhāvabodhinī
MuA zu RHT, 2, 21.1, 1.0 kiṃ dvitīyamityāśaṅkya taṃ spaṣṭayannāha pītetyādi //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 50.2, 26.0 nanu pāṣāṇato'pi kaṭhināṇāṃ lohaviśeṣāṇāṃ nāvayavaviśleṣa iti katham uktalābha ityāśaṅkya nidarśanena punarlohaguṇān dṛḍhīkaroti yathāśmanīti //
RRSṬīkā zu RRS, 11, 60.3, 9.0 etadviruddhamiva bhātītyāśaṅkya cāñcalyadurgrahatvābhāvarūpasāmānyasya sarvabandheṣu sattve'pi bandhajanakakāraṇabhedānurodhena bandhabhedo'pi vārtikairādṛta ityāha yena yeneti //
Sātvatatantra
SātT, 9, 11.1 dṛṣṭvā tathāvidhān lokān pāpāśaṅkitamānasaḥ /