Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 27.4 viśodhya dehaṃ dharmātmā darbhasaṃstaram āśritaḥ /
MBh, 1, 2, 240.1 anāśrityaitad ākhyānaṃ kathā bhuvi na vidyate /
MBh, 1, 4, 10.2 yajñāyatanam āśritya sūtaputrapuraḥsarāḥ //
MBh, 1, 16, 36.19 amṛtārthe ca lakṣmyarthe mahāntaṃ vairam āśritāḥ /
MBh, 1, 16, 36.20 yato devāstato jagmur ādityapatham āśritāḥ /
MBh, 1, 34, 3.2 sa daivam evāśrayate nānyat tatra parāyaṇam //
MBh, 1, 34, 4.2 daivam evāśrayāmo 'tra śṛṇudhvaṃ ca vaco mama //
MBh, 1, 41, 4.1 ekatantvavaśiṣṭaṃ vai vīraṇastambam āśritān /
MBh, 1, 41, 6.1 ke bhavanto 'valambante vīraṇastambam āśritāḥ /
MBh, 1, 41, 22.1 yaṃ tu paśyasi no brahman vīraṇastambam āśritān /
MBh, 1, 57, 21.6 sabhājayitvā rājānaṃ kṛtvā narmāśritāḥ kathāḥ /
MBh, 1, 62, 9.2 tam āśritya mahīpālam āsaṃścaivākutobhayāḥ //
MBh, 1, 73, 23.17 kvacid ārtā ca rudatī vṛkṣam āśritya tiṣṭhatī /
MBh, 1, 89, 35.3 tatrāvasan bahūn kālān bhāratā durgamāśritāḥ //
MBh, 1, 92, 32.3 sā ca dṛṣṭvā nṛpaśreṣṭhaṃ carantī tīram āśritam /
MBh, 1, 94, 17.2 śritā vāg abhavat satyaṃ dānadharmāśritaṃ manaḥ /
MBh, 1, 95, 7.7 ityuktvā garjamānau tau hiraṇyātīram āśritau /
MBh, 1, 110, 26.2 āvābhyāṃ saha saṃvastuṃ dharmam āśritya cintitaḥ /
MBh, 1, 130, 1.12 putrasaṃkrāmitaśrīr vā vāsāya vanam āśrayet /
MBh, 1, 132, 8.2 āyudhāgāram āśritya kārayethā mahādhanam //
MBh, 1, 137, 17.5 javena prayayū rājan dakṣiṇāṃ diśam āśritāḥ //
MBh, 1, 138, 27.2 jīvantyanyonyam āśritya drumāḥ kānanajā iva //
MBh, 1, 139, 8.1 gaccha jānīhi ke tvete śerate vanam āśritāḥ /
MBh, 1, 140, 19.1 yān imān āśritākārṣīr apriyaṃ sumahan mama /
MBh, 1, 143, 2.2 smaranti vairaṃ rakṣāṃsi māyām āśritya mohinīm /
MBh, 1, 151, 13.10 madbāhubalam āśritya na tvaṃ bhūyastvaśiṣyasi /
MBh, 1, 152, 1.9 ārāmodyānacaityasthāḥ kṣudradevālayāśritāḥ /
MBh, 1, 159, 10.2 dharṣaṇām ātmanaḥ paśyan bāhudraviṇam āśritaḥ //
MBh, 1, 163, 12.4 tiṣṭha suśroṇi yāsyāmi tvam āśraya patiṃ śubhe //
MBh, 1, 177, 15.5 āsaneṣu virājante āśām āgastyam āśritāḥ //
MBh, 1, 183, 8.3 diṣṭyā kṛṣṇā vīryam āśritya labdhā diṣṭyā bhūyaḥ śaśvad evaṃ kṛtārthāḥ //
MBh, 1, 193, 11.3 tam āśritya hi kaunteyaḥ purā cāsmān na manyate /
MBh, 1, 207, 12.3 śūrpākāram athāplutya sāgarānūpam āśritaḥ //
MBh, 1, 214, 2.1 āśritya dharmarājānaṃ sarvaloko 'vasat sukham /
MBh, 1, 216, 12.1 āśritā taṃ rathaśreṣṭhaṃ śakrāyudhasamā śubhā /
MBh, 2, 5, 82.2 āśritānāṃ manuṣyāṇāṃ vṛttiṃ tvaṃ saṃruṇatsi ca /
MBh, 2, 13, 24.2 jarāsaṃdhabhayād eva pratīcīṃ diśam āśritāḥ //
MBh, 2, 13, 27.2 matsyāḥ saṃnyastapādāśca dakṣiṇāṃ diśam āśritāḥ //
MBh, 2, 13, 49.1 iti saṃcintya sarve sma pratīcīṃ diśam āśritāḥ /
MBh, 2, 14, 9.3 tvadbuddhibalam āśritya sarvaṃ prāpsyati dharmarāṭ /
MBh, 2, 16, 21.4 rājyaṃ cāpi parityajya tapovanam athāśrayat /
MBh, 2, 18, 9.2 pāṇḍavānāṃ bhavānnātho bhavantaṃ cāśritā vayam //
MBh, 2, 18, 18.2 vayam āśritya govindaṃ yatāmaḥ kāryasiddhaye //
MBh, 2, 24, 23.1 prāguttarāṃ diśaṃ ye ca vasantyāśritya dasyavaḥ /
MBh, 2, 29, 8.2 sindhukūlāśritā ye ca grāmaṇeyā mahābalāḥ //
MBh, 2, 29, 9.1 śūdrābhīragaṇāścaiva ye cāśritya sarasvatīm /
MBh, 2, 57, 5.2 tadāśritāpatrapā kiṃ na bādhate yad icchasi tvaṃ tad ihādya bhāṣase //
MBh, 2, 67, 19.2 yūyaṃ vayaṃ vā vijitā vasema vanam āśritāḥ //
MBh, 3, 29, 26.1 abuddhim āśritānāṃ ca kṣantavyam aparādhinām /
MBh, 3, 36, 6.1 śarīriṇāṃ hi maraṇaṃ śarīre nityam āśritam /
MBh, 3, 39, 26.1 eṣa pārtho mahātejā himavatpṛṣṭham āśritaḥ /
MBh, 3, 55, 8.1 kaś ca sarvaguṇopetaṃ nāśrayeta nalaṃ nṛpam /
MBh, 3, 79, 20.1 yam āśritya mahābāhuṃ pāñcālāḥ kuravas tathā /
MBh, 3, 80, 23.1 yasyedṛśas te dharmo 'yaṃ pitṛbhaktyāśrito 'nagha /
MBh, 3, 80, 49.1 apyekaṃ bhojayed vipraṃ puṣkarāraṇyam āśritaḥ /
MBh, 3, 81, 72.2 yatra devāḥ sadā rājan phalakīvanam āśritāḥ /
MBh, 3, 100, 21.2 vāmanaṃ vapur āśritya trailokyād bhraṃśitas tvayā //
MBh, 3, 103, 12.2 vidārya vasudhāṃ devīṃ pātālatalam āśritāḥ //
MBh, 3, 104, 9.2 patnībhyāṃ saha rājendra kailāsaṃ girim āśritaḥ //
MBh, 3, 106, 40.1 abhiṣicya tu taṃ rājye dilīpo vanam āśritaḥ /
MBh, 3, 143, 13.2 kṛṣṇām ādāya saṃgatyā tasthāvāśritya pādapam //
MBh, 3, 145, 23.1 tatas tam āśramaṃ puṇyaṃ naranārāyaṇāśritam /
MBh, 3, 145, 28.1 divyam āśrayaṇīyaṃ tam āśramaṃ śramanāśanam /
MBh, 3, 146, 16.1 draupadyāḥ priyam anvicchan svabāhubalam āśritaḥ /
MBh, 3, 146, 47.1 tato vāyusutaḥ krodhāt svabāhubalam āśritaḥ /
MBh, 3, 147, 2.1 ko bhavān kiṃnimittaṃ vā vānaraṃ vapur āśritaḥ /
MBh, 3, 147, 29.2 sadhanur dhanvināṃ śreṣṭho daṇḍakāraṇyam āśritaḥ //
MBh, 3, 149, 15.2 svabāhubalam āśritya vināśayitum ojasā //
MBh, 3, 157, 24.2 draṣṭum icchāmi śailāgraṃ tvadbāhubalam āśritā //
MBh, 3, 158, 46.2 svabāhubalam āśritya tenāhaṃ prītimāṃs tvayi /
MBh, 3, 158, 52.2 ugraṃ tapas tapasyantaṃ yamunātīram āśritam /
MBh, 3, 160, 8.2 pretasattvagatīm etāṃ dakṣiṇām āśrito diśam //
MBh, 3, 165, 10.2 samudrakukṣim āśritya durge prativasantyuta //
MBh, 3, 178, 22.1 sa ātmā puruṣavyāghra bhruvor antaram āśritaḥ /
MBh, 3, 178, 25.3 tadāśritā hi saṃjñaiṣā vidhis tasyaiṣaṇe bhavet //
MBh, 3, 188, 60.1 āśrayiṣyanti ca nadīḥ parvatān viṣamāṇi ca /
MBh, 3, 189, 22.2 alaṃ te mānam āśritya satataṃ paravān bhava //
MBh, 3, 195, 21.1 tato dhundhur mahārāja diśam āśritya paścimām /
MBh, 3, 198, 66.2 tyaja tāñ jñānam āśritya dhārmikān upasevya ca //
MBh, 3, 203, 15.2 mūrdhānam āśrito vahniḥ śarīraṃ paripālayan /
MBh, 3, 209, 20.2 ūrdhvabhāg ūrdhvabhāṅ nāma kaviḥ prāṇāśritas tu saḥ //
MBh, 3, 211, 19.1 prāṇam āśritya yo dehaṃ pravartayati dehinām /
MBh, 3, 211, 20.2 akalmaṣaḥ kalmaṣāṇāṃ kartā krodhāśritas tu saḥ //
MBh, 3, 212, 17.1 tasmin naṣṭe jagad bhītam atharvāṇam athāśritam /
MBh, 3, 213, 5.2 pālayed vīryam āśritya sa jñeyaḥ puruṣo mayā //
MBh, 3, 218, 48.2 tadā tam āśrayallakṣmīḥ svayaṃ devī śarīriṇī //
MBh, 3, 232, 13.2 tvadbāhubalam āśritya jīvitaṃ parimārgati //
MBh, 3, 258, 3.1 pratyājahāra tāṃ rāmaḥ sugrīvabalam āśritaḥ /
MBh, 3, 261, 40.1 satkṛtya śarabhaṅgaṃ sa daṇḍakāraṇyam āśritaḥ /
MBh, 3, 261, 40.2 nadīṃ godāvarīṃ ramyām āśritya nyavasat tadā //
MBh, 3, 269, 9.2 yuyudhe yuddhavelāyāṃ svabāhubalam āśritaḥ //
MBh, 3, 279, 9.2 cyutāḥ sma rājyād vanavāsam āśritāścarāma dharmaṃ niyatās tapasvinaḥ /
MBh, 3, 281, 26.2 cyutaḥ svarājyād vanavāsam āśrito vinaṣṭacakṣuḥ śvaśuro mamāśrame /
MBh, 3, 297, 22.1 setum āśritya tiṣṭhantaṃ dadarśa bharatarṣabhaḥ /
MBh, 4, 32, 15.1 svabāhubalam āśritya tiṣṭha tvaṃ bhrātṛbhiḥ saha /
MBh, 4, 32, 15.2 ekāntam āśrito rājan paśya me 'dya parākramam //
MBh, 4, 44, 2.1 nayā hi bahavaḥ santi śāstrāṇyāśritya cintitāḥ /
MBh, 4, 45, 5.2 kṣatriyo dhanur āśritya yajetaiva na yājayet /
MBh, 4, 50, 4.3 nīlāṃ patākām āśritya rathe tiṣṭhantam uttara //
MBh, 5, 2, 8.1 sarvāsvavasthāsu ca te na kauṭyād grasto hi so 'rtho balam āśritaistaiḥ /
MBh, 5, 10, 43.1 so 'ntam āśritya lokānāṃ naṣṭasaṃjño vicetanaḥ /
MBh, 5, 16, 12.2 aṇumātreṇa vapuṣā padmatantvāśritaṃ prabhum //
MBh, 5, 21, 11.2 balam āśritya matsyānāṃ pāñcālānāṃ ca pārthivaḥ //
MBh, 5, 21, 13.2 yathāpratijñaṃ kālaṃ taṃ carantu vanam āśritāḥ //
MBh, 5, 29, 49.2 na latā vardhate jātu anāśritya mahādrumam //
MBh, 5, 33, 99.1 mitaṃ bhuṅkte saṃvibhajyāśritebhyo mitaṃ svapityamitaṃ karma kṛtvā /
MBh, 5, 40, 25.1 vaiśyo 'dhītya brāhmaṇān kṣatriyāṃśca dhanaiḥ kāle saṃvibhajyāśritāṃśca /
MBh, 5, 44, 20.1 na tārakāsu na ca vidyudāśritaṃ na cābhreṣu dṛśyate rūpam asya /
MBh, 5, 48, 35.1 enam āśritya putraste mandabuddhiḥ suyodhanaḥ /
MBh, 5, 70, 24.1 ye dhanād apakarṣanti naraṃ svabalam āśritāḥ /
MBh, 5, 71, 2.1 tava dharmāśritā buddhisteṣāṃ vairāśritā matiḥ /
MBh, 5, 71, 2.1 tava dharmāśritā buddhisteṣāṃ vairāśritā matiḥ /
MBh, 5, 97, 9.1 atra sūryāṃśubhir bhinnāḥ pātālatalam āśritāḥ /
MBh, 5, 98, 2.2 mayena manasā sṛṣṭaṃ pātālatalam āśritam //
MBh, 5, 106, 12.2 atra pātālam āśritya varuṇaḥ śriyam āpa ca //
MBh, 5, 109, 19.2 trilokavikrame brahmann uttarāṃ diśam āśritam //
MBh, 5, 131, 42.1 svabāhubalam āśritya yo 'bhyujjīvati mānavaḥ /
MBh, 5, 132, 20.1 vayam āśrayaṇīyāḥ sma nāśritāraḥ parasya ca /
MBh, 5, 132, 20.2 sānyān āśritya jīvantī parityakṣyāmi jīvitam //
MBh, 5, 133, 35.2 dhanavantaṃ hi mitrāṇi bhajante cāśrayanti ca //
MBh, 5, 133, 36.2 apyasmin āśrayante ca jugupsanti ca tādṛśam //
MBh, 5, 151, 9.2 jitaṃ sa manyate sarvaṃ durātmā karṇam āśritaḥ //
MBh, 5, 181, 24.1 tato hāhākṛtaṃ sarvaṃ rāme bhūtalam āśrite /
MBh, 5, 187, 18.2 yamunātīram āśritya tapastepe 'timānuṣam //
MBh, 5, 197, 19.3 yad āśrityābhiyuyudhe dhārtarāṣṭraṃ suyodhanam //
MBh, 6, 3, 40.2 gṛdhrāḥ paripatantyugrā vāmaṃ maṇḍalam āśritāḥ //
MBh, 6, 6, 1.3 tathā janapadānāṃ ca ye cānye bhūmim āśritāḥ //
MBh, 6, 21, 9.1 etam evārtham āśritya yuddhe devāsure 'bravīt /
MBh, 6, BhaGī 1, 36.2 pāpamevāśrayedasmānhatvaitānātatāyinaḥ //
MBh, 6, BhaGī 7, 15.2 māyayāpahṛtajñānā āsuraṃ bhāvamāśritāḥ //
MBh, 6, BhaGī 7, 29.1 jarāmaraṇamokṣāya māmāśritya yatanti ye /
MBh, 6, BhaGī 9, 11.1 avajānanti māṃ mūḍhā mānuṣīṃ tanumāśritam /
MBh, 6, BhaGī 9, 13.1 mahātmānastu māṃ pārtha daivīṃ prakṛtimāśritāḥ /
MBh, 6, BhaGī 12, 11.1 athaitadapyaśakto 'si kartuṃ madyogamāśritaḥ /
MBh, 6, BhaGī 15, 14.1 ahaṃ vaiśvānaro bhūtvā prāṇināṃ dehamāśritaḥ /
MBh, 6, BhaGī 16, 10.1 kāmamāśritya duṣpūraṃ dambhamānamadānvitāḥ /
MBh, 6, BhaGī 18, 59.1 yadahaṃkāramāśritya na yotsya iti manyase /
MBh, 6, 46, 50.2 ete janapadā rājan dakṣiṇaṃ pakṣam āśritāḥ //
MBh, 6, 50, 19.2 yodhayāmāsa kāliṅgān svabāhubalam āśritaḥ //
MBh, 6, 60, 39.2 bhīmasyācchādanaṃ saṃkhye svabāhubalam āśritāḥ //
MBh, 6, 61, 56.2 vedāḥ saṃskāraniṣṭhā hi tvayīdaṃ jagad āśritam //
MBh, 6, 71, 9.3 dakṣiṇaṃ pakṣam āśritya sthitā vyūhasya rakṣaṇe //
MBh, 6, 71, 20.2 dakṣiṇaṃ pakṣam āśritya sthitā vyūhasya bhārata //
MBh, 6, 95, 29.2 dakṣiṇaṃ pakṣam āśritya sthitā vyūhasya daṃśitāḥ //
MBh, 6, 106, 43.2 hitvā pārthaṃ raṇe tūrṇaṃ bhīṣmasya ratham āśrayat /
MBh, 6, 117, 23.3 kopitāḥ pāṇḍavā nityaṃ mayāśritya suyodhanam //
MBh, 7, 19, 9.2 akṣauhiṇyā vṛtā vīrā dakṣiṇaṃ pakṣam āśritāḥ //
MBh, 7, 28, 25.1 aparā kurute karma mānuṣaṃ lokam āśritā /
MBh, 7, 51, 32.1 bhṛtyaiḥ saṃdṛśyamānānāṃ putradārāśritaistathā /
MBh, 7, 52, 32.2 kṣatradharmāśritāḥ śūrāḥ kṣatriyāḥ prāpnuvanti tān //
MBh, 7, 59, 8.1 ekaṃ tvāṃ vayam āśritya sahasrākṣam ivāmarāḥ /
MBh, 7, 65, 2.2 droṇam āśritya tiṣṭhantaḥ prākāram akutobhayāḥ //
MBh, 7, 95, 16.2 tathāpi saṃbhramo na syāt tvām āśritya mahābhuja //
MBh, 7, 103, 36.1 yasya bāhubalaṃ sarve vayam āśritya jīvitāḥ /
MBh, 7, 110, 10.1 karṇastveko mahābāhuḥ svabāhubalam āśritaḥ /
MBh, 7, 116, 20.1 svabāhubalam āśritya vidārya ca varūthinīm /
MBh, 7, 126, 20.2 sindhurājānam āśritya sa vo madhye kathaṃ hataḥ //
MBh, 7, 134, 9.4 paryatiṣṭhata tejasvī svabāhubalam āśritaḥ //
MBh, 8, 5, 13.1 yam āśritya mahābāhuṃ dviṣatsaṃghaghnam acyutam /
MBh, 8, 5, 15.2 na vṛṣṇīn api tān anyān svabāhubalam āśritaḥ //
MBh, 8, 5, 81.2 svabāhubalam āśritya muhūrtam api saṃjaya //
MBh, 8, 8, 33.1 sa bhīmasenaḥ śuśubhe tomarair aṅgamāśritaiḥ /
MBh, 8, 22, 18.1 karṇam āśritya saṃgrāme darpo duryodhane punaḥ /
MBh, 8, 24, 20.3 mahad aiśvaryam icchantas tripuraṃ durgam āśritāḥ //
MBh, 8, 24, 21.2 tam āśritya hi te sarve avartantākutobhayāḥ //
MBh, 8, 24, 88.2 nityaṃ trātā ca hantā ca dharmādharmāśritāñ janān //
MBh, 8, 30, 11.1 pañcānāṃ sindhuṣaṣṭhānāṃ nadīnāṃ ye 'ntar āśritāḥ /
MBh, 8, 31, 11.2 sātvataḥ kṛtavarmā ca dakṣiṇaṃ pakṣam āśritāḥ //
MBh, 8, 45, 64.1 athābravīd arjunaṃ bhīmasenaḥ svavīryam āśritya kurupravīra /
MBh, 8, 51, 63.1 karṇam āśritya kaunteya dhārtarāṣṭreṇa vigrahaḥ /
MBh, 8, 67, 5.2 gāndhārarājam āśritya kva te dharmas tadā gataḥ //
MBh, 9, 10, 55.2 gadām āśritya dhīrātmā pratyamitram avaikṣata //
MBh, 9, 32, 20.1 tvām āśritya mahābāho dharmarājo yudhiṣṭhiraḥ /
MBh, 9, 34, 13.1 āśrayāmāsa bhojastu duryodhanam ariṃdamaḥ /
MBh, 9, 58, 8.2 svabāhubalam āśritya prabādhāmo vayaṃ ripūn //
MBh, 9, 63, 24.1 diṣṭyā nāhaṃ jitaḥ saṃkhye parān preṣyavad āśritaḥ /
MBh, 11, 17, 24.2 bhujāvāśritya ramate subhujasya manasvinī //
MBh, 11, 18, 9.2 āśritāḥ śramamohārtāḥ sthitāḥ paśya mahābala //
MBh, 12, 4, 8.1 ete cānye ca bahavo dakṣiṇāṃ diśam āśritāḥ /
MBh, 12, 11, 27.2 utsṛjya nāstikagatiṃ gārhasthyaṃ dharmam āśritāḥ //
MBh, 12, 15, 40.1 careyur nāśrame dharmaṃ yathoktaṃ vidhim āśritāḥ /
MBh, 12, 45, 18.1 tava hyāśritya tāṃ devīṃ buddhiṃ buddhimatāṃ vara /
MBh, 12, 47, 43.2 pādau yasyāśritāḥ śūdrāstasmai varṇātmane namaḥ //
MBh, 12, 53, 2.1 sa dhyānapatham āśritya sarvajñānāni mādhavaḥ /
MBh, 12, 53, 7.2 japtvā guhyaṃ mahābāhur agnīn āśritya tasthivān //
MBh, 12, 60, 52.2 śraddhāpavitram āśritya yathāśakti prayacchatā //
MBh, 12, 63, 30.1 yathā jīvāḥ prakṛtau vadhyamānā dharmāśritānām upapīḍanāya /
MBh, 12, 68, 57.2 śūram akṣudrakarmāṇaṃ niṣiddhajanam āśrayet //
MBh, 12, 68, 59.2 yam āśritā lokam imaṃ paraṃ ca jayanti samyak puruṣā narendram //
MBh, 12, 71, 6.2 ādadyānna ca sādhubhyo nāsatpuruṣam āśrayet //
MBh, 12, 79, 38.1 yam āśritya narā rājan vartayeyur yathāsukham /
MBh, 12, 83, 47.1 yathāśritya mahāvṛkṣaṃ kakṣaḥ saṃvardhate mahān /
MBh, 12, 90, 25.2 etam evārtham āśritya bhūyo vakṣyāmi pāṇḍava //
MBh, 12, 120, 12.1 ucchritān āśrayet sphītānnarendrān acalopamān /
MBh, 12, 120, 12.2 śrayecchāyām avijñātāṃ guptaṃ śaraṇam āśrayet //
MBh, 12, 120, 15.2 nāśrayed bālabarhāṇi sannivāsāni vāsayet //
MBh, 12, 124, 18.2 nāradena purā proktaṃ śīlam āśritya bhārata //
MBh, 12, 124, 19.2 śīlam āśritya daityena trailokyaṃ ca vaśīkṛtam //
MBh, 12, 136, 56.1 tvam āśrito nagasyāgraṃ mūlaṃ tvaham upāśritaḥ /
MBh, 12, 137, 74.1 duṣṭaṃ panthānam āśritya yo mohād abhipadyate /
MBh, 12, 141, 21.2 mṛgāḥ siṃhā varāhāśca sthalānyāśritya tasthire //
MBh, 12, 143, 9.2 mahāprasthānam āśritya prayayau saṃśitavrataḥ //
MBh, 12, 145, 3.1 mahāprasthānam āśritya lubdhakaḥ pakṣijīvanaḥ /
MBh, 12, 149, 58.1 mokṣadharmāśritair vākyair hetumadbhir aniṣṭhuraiḥ /
MBh, 12, 152, 17.1 kurvate ca bahūnmārgāṃstāṃstān hetubalāśritāḥ /
MBh, 12, 154, 6.2 svaṃ svaṃ vijñānam āśritya damasteṣāṃ parāyaṇam //
MBh, 12, 154, 21.2 nindāṃ caiva praśaṃsāṃ ca yo nāśrayati mucyate //
MBh, 12, 165, 8.1 tasya priyaṃ kariṣyāmi sa hi mām āśritaḥ sadā /
MBh, 12, 168, 1.2 dharmāḥ pitāmahenoktā rājadharmāśritāḥ śubhāḥ /
MBh, 12, 169, 26.2 ṛte satyam asaṃtyājyaṃ satye hyamṛtam āśritam //
MBh, 12, 171, 30.2 tasmād utsṛjya sarvān vaḥ satyam evāśrayāmyaham //
MBh, 12, 172, 29.1 bahuvidham anudṛśya cārthahetoḥ kṛpaṇam ihāryam anāryam āśrayantam /
MBh, 12, 178, 1.2 pārthivaṃ dhātum āśritya śārīro 'gniḥ kathaṃ bhavet /
MBh, 12, 180, 2.1 na śarīrāśrito jīvastasminnaṣṭe praṇaśyati /
MBh, 12, 188, 4.1 nirdvaṃdvā nityasattvasthā vimuktā nityam āśritāḥ /
MBh, 12, 199, 14.2 tad gatvā kālaviṣayād vimuktā mokṣam āśritāḥ //
MBh, 12, 201, 28.2 ete brahmarṣayo nityam āśritā dakṣiṇāṃ diśam //
MBh, 12, 201, 30.2 ete nava mahātmānaḥ paścimām āśritā diśam //
MBh, 12, 201, 32.2 jamadagniśca saptaite udīcīṃ diśam āśritāḥ //
MBh, 12, 202, 15.1 tato viṣṇur mahātejā vārāhaṃ rūpam āśritaḥ /
MBh, 12, 220, 15.2 vairocane kim āśritya śocitavye na śocasi //
MBh, 12, 229, 5.1 ye cainaṃ pakṣam āśritya vartayantyalpacetasaḥ /
MBh, 12, 231, 11.2 manaścāpi sadā yuṅkte bhūtātmā hṛdayāśritaḥ //
MBh, 12, 231, 18.1 avyaktaṃ vyaktadeheṣu martyeṣvamaram āśritam /
MBh, 12, 234, 15.2 etām āśritya niḥśreṇīṃ brahmaloke mahīyate //
MBh, 12, 234, 17.2 dakṣiṇo nāpavādī syād āhūto gurum āśrayet //
MBh, 12, 235, 3.1 aśvastano 'tha kāpotīm āśrito vṛttim āharet /
MBh, 12, 236, 4.3 apatyasyaiva cāpatyaṃ vanam eva tadāśrayet //
MBh, 12, 236, 20.1 avācyāparimeyāśca brāhmaṇā vanam āśritāḥ /
MBh, 12, 236, 21.2 gatāḥ pratyakṣadharmāṇaste sarve vanam āśritāḥ /
MBh, 12, 237, 5.2 anagnir aniketaḥ syād grāmam annārtham āśrayet //
MBh, 12, 249, 17.1 sā viniḥsṛtya vai khebhyo dakṣiṇām āśritā diśam /
MBh, 12, 251, 6.2 dharmasya niṣṭhā svācārastam evāśritya bhotsyase //
MBh, 12, 253, 48.1 sāgarānūpam āśritya tapastaptaṃ tvayā mahat /
MBh, 12, 254, 28.1 tapobhir yajñadānaiśca vākyaiḥ prajñāśritaistathā /
MBh, 12, 261, 6.1 yathā mātaram āśritya sarve jīvanti jantavaḥ /
MBh, 12, 261, 6.2 evaṃ gṛhastham āśritya vartanta itare ''śramāḥ //
MBh, 12, 262, 19.1 dharmam ekaṃ catuṣpādam āśritāste nararṣabhāḥ /
MBh, 12, 268, 14.2 pūjayitvā ca tad vākyaṃ māṇḍavyo mokṣam āśritaḥ //
MBh, 12, 270, 10.2 vivarṇo varṇam āśritya deheṣu parivartate //
MBh, 12, 273, 63.1 ityetad vṛtram āśritya śakrasyātyadbhutaṃ mahat /
MBh, 12, 274, 59.1 ityeṣa vṛtram āśritya jvarasya mahato mayā /
MBh, 12, 280, 2.1 sevāśritena manasā vṛttihīnasya śasyate /
MBh, 12, 280, 22.2 agniśceyo bahubhiścāpi yajñair ante madhye vā vanam āśritya stheyam //
MBh, 12, 284, 3.1 gṛhāṇyāśritya gāvaśca kṣetrāṇi ca dhanāni ca /
MBh, 12, 285, 26.2 unnamanti yathāsantam āśrityeha svakarmasu //
MBh, 12, 287, 19.1 maraṇaṃ janmani proktaṃ janma vai maraṇāśritam /
MBh, 12, 290, 19.1 tanuṃ sparśe tathā saktāṃ vāyuṃ nabhasi cāśritam /
MBh, 12, 290, 20.2 apsu devīṃ tathā saktām apastejasi cāśritāḥ //
MBh, 12, 290, 21.1 tejo vāyau tu saṃsaktaṃ vāyuṃ nabhasi cāśritam /
MBh, 12, 290, 22.1 buddhiṃ tamasi saṃsaktāṃ tamo rajasi cāśritam /
MBh, 12, 290, 24.2 svabhāvaṃ cetanāṃ caiva jñātvā vai deham āśrite //
MBh, 12, 292, 20.1 cāturāśramyapanthānam āśrayatyāśramān api /
MBh, 12, 308, 57.2 āśrayantyāḥ svabhāvena mama pūrvaparigraham //
MBh, 12, 308, 133.1 imānyanyāni sūkṣmāṇi mokṣam āśritya kānicit /
MBh, 12, 308, 178.2 āśritāśrayayogena pṛthaktvenāśrayā vayam //
MBh, 12, 308, 179.2 svayam evāśrayantyete bhāvā na tu parāśrayam //
MBh, 12, 309, 54.1 ihāgnisūryavāyavaḥ śarīram āśritāstrayaḥ /
MBh, 12, 320, 9.2 udīcīṃ diśam āśritya rucire saṃdadarśa ha //
MBh, 12, 322, 20.1 pitṛśeṣeṇa viprāṃśca saṃvibhajyāśritāṃśca saḥ /
MBh, 12, 332, 19.2 ramyāṃ viśālām āśritya tapa ugraṃ samāsthitau //
MBh, 12, 333, 11.3 govinda ujjahārāśu vārāhaṃ rūpam āśritaḥ //
MBh, 12, 333, 17.3 āśritā dharaṇīṃ piṇḍās tasmāt pitara eva te //
MBh, 12, 338, 6.2 adhyātmacintām āśritya śāstrāṇyuktāni bhārata //
MBh, 12, 340, 1.2 dharmāḥ pitāmahenoktā mokṣadharmāśritāḥ śubhāḥ /
MBh, 12, 341, 5.2 kuladharmāśrito rājan dharmacaryāparo 'bhavat //
MBh, 12, 342, 4.1 yāvad evānatītaṃ me vayaḥ putraphalāśritam /
MBh, 12, 342, 10.2 vānaprasthāśramaṃ kecid gārhasthyaṃ kecid āśritāḥ //
MBh, 12, 350, 2.3 vasantyāśritya munayaḥ saṃsiddhā daivataiḥ saha //
MBh, 12, 350, 3.1 yato vāyur viniḥsṛtya sūryaraśmyāśrito mahān /
MBh, 13, 2, 3.1 kena mṛtyur gṛhasthena dharmam āśritya nirjitaḥ /
MBh, 13, 2, 4.3 yathā mṛtyur gṛhasthena dharmam āśritya nirjitaḥ //
MBh, 13, 3, 9.2 avākśirā divaṃ nīto dakṣiṇām āśrito diśam //
MBh, 13, 3, 15.2 madhye jvalati yo nityam udīcīm āśrito diśam //
MBh, 13, 10, 15.2 na śakyam iha śūdreṇa liṅgam āśritya vartitum /
MBh, 13, 23, 21.2 daśa varṣāṇi viṣṭhāṃ sa bhuṅkte nirayam āśritaḥ //
MBh, 13, 27, 10.2 bhīṣmāśritāḥ sumadhurāḥ sarvendriyamanoharāḥ //
MBh, 13, 27, 68.2 vidyāvadbhiḥ śritāṃ gaṅgāṃ pumān ko nāma nāśrayet //
MBh, 13, 32, 29.1 sarvān devānnamasyanti ye caikaṃ devam āśritāḥ /
MBh, 13, 75, 23.2 yeṣāṃ dānaṃ dīyamānaṃ hyaniṣṭaṃ nāstikyaṃ cāpyāśrayante hyapuṇyāḥ //
MBh, 13, 76, 12.1 yathā hyamṛtam āśritya vartayanti divaukasaḥ /
MBh, 13, 95, 20.2 padminītīram āśritya brūhi tvaṃ kiṃ cikīrṣasi //
MBh, 13, 97, 11.1 sā gacchatyantarā chāyāṃ vṛkṣam āśritya bhāminī /
MBh, 13, 100, 4.2 gārhasthyaṃ dharmam āśritya mayā vā madvidhena vā /
MBh, 13, 105, 19.3 śiṣṭāśinaḥ saṃvibhajyāśritāṃśca mandākinīṃ te 'pi vibhūṣayanti //
MBh, 13, 112, 34.2 svakṛtaṃ karma vai bhuṅkte dharmasya phalam āśritaḥ //
MBh, 13, 113, 20.2 satāṃ panthānam āśritya sarvapāpāt pramucyate //
MBh, 13, 118, 22.1 guptaṃ śaraṇam āśritya bhayeṣu śaraṇāgatāḥ /
MBh, 13, 128, 55.2 vaṇikpatham upāsīno vaiśyaḥ satpatham āśritaḥ //
MBh, 13, 130, 19.1 eṣa dharmo mayā devi vānaprasthāśritaḥ śubhaḥ /
MBh, 13, 130, 33.1 vyapetatandro dharmātmā śakyā satpatham āśritaḥ /
MBh, 13, 137, 15.1 brāhmaṇāḥ saṃśritāḥ kṣatraṃ na kṣatraṃ brāhmaṇāśritam /
MBh, 13, 137, 16.1 kṣatriyeṣvāśrito dharmaḥ prajānāṃ paripālanam /
MBh, 13, 143, 28.1 vedāṃśca yo vedayate 'dhidevo vidhīṃśca yaścāśrayate purāṇān /
MBh, 13, 143, 34.1 vedyaṃ ca yad vedayate ca vedān vidhiśca yaścāśrayate vidheyān /
MBh, 13, 151, 34.1 paścimāṃ diśam āśritya ya edhante nibodha tān /
MBh, 13, 151, 36.1 uttarāṃ diśam āśritya ya edhante nibodha tān /
MBh, 14, 15, 12.2 tvadbāhubalam āśritya rājñā dharmasutena ha //
MBh, 14, 19, 49.3 mokṣadharmāśritaḥ samyak tatraivāntaradhīyata //
MBh, 14, 20, 3.1 kaṃ nu lokaṃ gamiṣyāmi tvām ahaṃ patim āśritā /
MBh, 14, 22, 2.2 mano buddhiśca saptaite hotāraḥ pṛthag āśritāḥ //
MBh, 14, 34, 6.2 karmabuddhir abuddhitvājjñānaliṅgair ivāśritam //
MBh, 14, 46, 8.2 na saṃsarati jātīṣu paramaṃ sthānam āśritaḥ //
MBh, 14, 46, 17.2 ya icchenmokṣam āsthātum uttamāṃ vṛttim āśrayet //
MBh, 14, 46, 49.2 gūḍhadharmāśrito vidvān ajñātacaritaṃ caret //
MBh, 14, 75, 10.2 gāṇḍīvam āśritya balī na vyakampata śatruhā //
MBh, 14, 82, 9.2 śikhaṇḍinā tu saṃsaktastam āśritya hatastvayā //
MBh, 14, 94, 34.1 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā ye cāśritāstapaḥ /
MBh, 15, 33, 21.2 viduro vṛkṣam āśritya kaṃcit tatra vanāntare //
MBh, 15, 33, 27.2 vṛkṣāśritaṃ tadā rājā dadarśa gatacetanam //