Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 1, 7.1 cakre kathāṃ vicitrārthāṃ liṅgamāhātmyamāśritām /
LiPur, 1, 6, 26.1 ye śaṃkarāśritāḥ sarve mucyante te na saṃśayaḥ /
LiPur, 1, 6, 27.1 āśritāḥ śaṃkaraṃ tasmātprāpnuvanti ca śāśvatam /
LiPur, 1, 6, 28.2 anāśritāḥ śivaṃ rudraṃ śaṃkaraṃ nīlalohitam //
LiPur, 1, 20, 12.1 provāca ko bhavāñchete hyāśrito madhyamambhasām /
LiPur, 1, 43, 32.2 tato jaṭāśritaṃ vāri gṛhītvā cātinirmalam //
LiPur, 1, 47, 8.2 nīlācalāśritaṃ varṣaṃ ramyāya pradadau pitā //
LiPur, 1, 47, 21.2 jñānavairāgyamāśritya jitvendriyamahoragān //
LiPur, 1, 48, 33.2 merupādāśrito viprā dvīpo'yaṃ madhyamaḥ śubhaḥ //
LiPur, 1, 51, 28.2 nandāyāḥ paścime tīre kiṃcid vai dakṣiṇāśrite //
LiPur, 1, 61, 11.2 baudhaṃ budhastu svarbhānuḥ svarbhānusthānamāśritaḥ //
LiPur, 1, 64, 42.1 vasiṣṭhāśvatthamāśritya hyamṛtā tu yathā latā /
LiPur, 1, 64, 115.2 vaire mahati yadvākyād guror adyāśritā kṣamā //
LiPur, 1, 65, 9.1 so'pi gokarṇamāśritya phalakenānilāśanaḥ /
LiPur, 1, 65, 23.2 ilā budhasya bhavanaṃ somaputrasya cāśritā //
LiPur, 1, 69, 45.2 āśritaṃ kaṃsabhītyā ca svātmānaṃ śāntatejasam //
LiPur, 1, 70, 79.1 parasparāśritā hyete parasparamanuvratāḥ /
LiPur, 1, 70, 261.1 śarvaryante pradṛśyante siddhimāśritya mānasīm /
LiPur, 1, 81, 30.1 padmāśrito mahādevaḥ sarvadevapatiḥ śivaḥ /
LiPur, 1, 83, 41.1 hutaśeṣaṃ ca viprendrān vṛkṣamūlāśrito divā /
LiPur, 1, 85, 147.1 vibhītakārkakārañjasnuhicchāyāṃ na cāśrayet /
LiPur, 1, 85, 189.2 aśvatthavṛkṣamāśritya japellakṣadvayaṃ sudhīḥ //
LiPur, 1, 88, 88.2 āśritaścaiva cāṅguṣṭham īśaḥ paramakāraṇam //
LiPur, 1, 92, 120.3 madīyaṃ vratamāśritya bhaktimadbhir dvijottamaiḥ //
LiPur, 1, 98, 158.2 paramārthagurur dṛṣṭir gurur āśritavatsalaḥ //
LiPur, 1, 99, 14.1 satīsaṃjñā tadā sā vai rudramevāśritā patim /
LiPur, 1, 101, 2.2 sā menātanum āśritya svecchayaiva varāṅganā /
LiPur, 1, 102, 62.1 saha devyā namaścakruḥ śirobhir bhūtalāśritaiḥ /
LiPur, 1, 105, 9.1 ibhānanāśritaṃ varaṃ triśūlapāśadhāriṇam /
LiPur, 2, 50, 14.2 bāṇaliṅge 'thavā vahnau dakṣiṇāmūrtimāśritaḥ //