Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 1, 102.2 saṃnyasya sarvakarmāṇi paraṃ vairāgyamāśritaḥ //
KūPur, 1, 3, 7.1 anyathā vividhairyajñairiṣṭvā vanam athāśrayet /
KūPur, 1, 3, 21.1 tasmāt sarvaprayatnena tyaktvā karmāśritaṃ phalam /
KūPur, 1, 9, 7.2 āśritya śeṣaśayanaṃ suṣvāpa puruṣottamaḥ //
KūPur, 1, 9, 86.2 tvām anāśritya viśvātman na yogī māmupaiṣyati /
KūPur, 1, 10, 12.2 sasarja sṛṣṭiṃ tadrūpāṃ vaiṣṇavaṃ bhāvamāśritaḥ //
KūPur, 1, 10, 30.2 prajādharmaṃ ca kāmaṃ ca tyaktvā vairāgyamāśritaḥ //
KūPur, 1, 11, 54.2 āśrayet sarvabhāvānām ātmabhūtāṃ śivātmikām //
KūPur, 1, 11, 261.1 bhaktyā tvananyayā tāta padbhāvaṃ paramāśritaḥ /
KūPur, 1, 11, 267.2 tasmānmumukṣurdharmārtho madrūpaṃ vedamāśrayet //
KūPur, 1, 11, 285.1 tasmāt sarvaprayatnena dharmārthaṃ vedamāśrayet /
KūPur, 1, 11, 297.1 mām anāśritya paramaṃ nirvāṇamamalaṃ padam /
KūPur, 1, 11, 299.1 mām anāśritya tat tattvaṃ svabhāvavimalaṃ śivam /
KūPur, 1, 13, 49.2 śānto dānto jitakrodhaḥ saṃnyāsavidhimāśritaḥ //
KūPur, 1, 14, 32.2 bhaviṣyati hṛṣīkeśaḥ svāśrito 'pi parāṅmukhaḥ //
KūPur, 1, 20, 20.2 prāyacchajjānakīṃ sītāṃ rāmamevāśritā patim //
KūPur, 1, 21, 71.3 sa viṣṇuḥ sarvabhūtātmā tamāśritya vimucyate //
KūPur, 1, 26, 15.1 yo māṃ samāśrayennityamekāntaṃ bhāvamāśritaḥ /
KūPur, 1, 28, 22.2 paṭhanti vaidikān mantrān nāstikyaṃ ghoramāśritāḥ //
KūPur, 1, 38, 31.1 nīlācalāśritaṃ varṣaṃ ramyāya pradadau pitā /
KūPur, 1, 45, 11.2 vimānaṃ vāsudevasya pārijātavanāśritam //
KūPur, 1, 46, 57.1 tasyaiva pūrvadigbhāge kiṃcid vai dakṣiṇāśrite /
KūPur, 1, 50, 24.3 sa eva vedo vedyaśca tamevāśritya mucyate //
KūPur, 1, 51, 12.1 prasannamanaso dāntā aiśvarīṃ bhaktimāśritāḥ /
KūPur, 2, 4, 28.1 nāhaṃ prerayitā viprāḥ paramaṃ yogamāśritaḥ /
KūPur, 2, 4, 33.1 so 'haṃ prerayitā devaḥ paramānandamāśritaḥ /
KūPur, 2, 5, 20.1 dṛṣṭvātha rudraṃ jagadīśitāraṃ ta padmanābhāśritavāmabhāgam /
KūPur, 2, 10, 7.2 āśritāḥ paramāṃ niṣṭhāṃ buddhvaikaṃ tattvamavyayam //
KūPur, 2, 14, 48.1 apāṃ samīpe niyato naityakaṃ vidhimāśritaḥ /
KūPur, 2, 27, 19.2 ekāgniraniketaḥ syāt prokṣitāṃ bhūmimāśrayet //
KūPur, 2, 27, 23.1 dantolūkhaliko vā syāt kāpotīṃ vṛttimāśrayet /
KūPur, 2, 37, 135.1 āśritya caitat paramaṃ tanniṣṭhāstatparāyaṇāḥ /
KūPur, 2, 39, 24.1 narmadātaṭamāśritya tiṣṭhante ye tu mānavāḥ /
KūPur, 2, 40, 39.1 aśraddadhānāḥ puruṣā nāstikyaṃ ghoramāśritāḥ /
KūPur, 2, 43, 27.2 pibann apaḥ samiddho 'gniḥ pṛthivīmāśrito jvalan //
KūPur, 2, 44, 4.2 karoti lokasaṃhāraṃ bhīṣaṇaṃ rūpamāśritaḥ //