Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Vasiṣṭhadharmasūtra
Ṛgvedakhilāni
Arthaśāstra
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Abhidharmakośa
Agnipurāṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Nyāyabhāṣya
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Amaraughaśāsana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Commentary on Amaraughaśāsana
Garuḍapurāṇa
Gītagovinda
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Mṛgendratantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Rasamañjarī
Rasendracintāmaṇi
Rasārṇava
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikā
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śivasūtravārtika
Śukasaptati
Śāktavijñāna
Śārṅgadharasaṃhitādīpikā
Bhramarāṣṭaka
Dhanurveda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Parāśaradharmasaṃhitā
Rasaratnasamuccayabodhinī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha

Atharvaveda (Śaunaka)
AVŚ, 11, 10, 10.2 asurakṣayaṇaṃ vadhaṃ triṣandhiṃ divy āśrayan //
Baudhāyanadharmasūtra
BaudhDhS, 1, 6, 8.1 varuṇam āśritya etat te varuṇa punar eva mām om iti akṣaraṃ dhyāyet //
BaudhDhS, 1, 10, 9.1 śaṅkāvihatacāritro yaḥ svābhiprāyam āśritaḥ /
BaudhDhS, 3, 3, 4.1 tatra sarvāraṇyakā nāma dvividhā dvividham āraṇyam āśrayanta indrāvasiktā retovasiktāś ceti //
Gautamadharmasūtra
GautDhS, 2, 1, 62.1 yaṃ cāryam āśrayed bhartavyas tena kṣīṇo 'pi //
Gopathabrāhmaṇa
GB, 2, 5, 1, 1.0 om ahar vai devā āśrayanta rātrīm asurāḥ //
Jaiminigṛhyasūtra
JaimGS, 2, 9, 27.3 nādiśet tapasā yuktaṃ nādiśed divamāśritam /
Vasiṣṭhadharmasūtra
VasDhS, 8, 16.1 yathā mātaram āśritya sarve jīvanti jantavaḥ /
VasDhS, 8, 16.2 evaṃ gṛhastham āśritya sarve jīvanti bhikṣukāḥ //
VasDhS, 17, 19.1 yā kaumāraṃ bharttāram utsṛjyānyaiḥ saha caritvā tasyaiva kuṭumbam āśrayati sā punarbhūr bhavati //
VasDhS, 18, 7.2 channotpannāś ca ye kecit prātilomyaguṇāśritāḥ /
VasDhS, 27, 4.1 na vedabalam āśritya pāpakarmaratir bhavet /
Ṛgvedakhilāni
ṚVKh, 4, 5, 36.2 yathā tam āśritaṃ kartvā pāpadhīr eva no jahi //
Arthaśāstra
ArthaŚ, 1, 6, 10.1 ete cānye ca bahavaḥ śatruṣaḍvargam āśritāḥ /
ArthaŚ, 1, 18, 6.1 bandhavadhabhayād vā yaḥ sāmanto nyāyavṛttir dhārmikaḥ satyavāgavisaṃvādakaḥ pratigrahītā mānayitā cābhipannānāṃ tam āśrayeta //
Aṣṭasāhasrikā
ASāh, 7, 1.11 āśrayaṇīyā bhagavan prajñāpāramitā /
Buddhacarita
BCar, 11, 62.2 prajāmṛgān bhāgyavanāśritāṃstudan vayaḥprakarṣaṃ prati ko manorathaḥ //
BCar, 12, 46.1 ayamādau gṛhānmuktvā bhaikṣākaṃ liṅgamāśritaḥ /
Carakasaṃhitā
Ca, Sū., 1, 51.1 yatrāśritāḥ karmaguṇāḥ kāraṇaṃ samavāyi yat /
Ca, Sū., 1, 52.1 saṃyoge ca vibhāge ca kāraṇaṃ dravyamāśritam /
Ca, Sū., 2, 34.3 pañcakarmāṇi cāśritya prokto bhaiṣajyasaṃgrahaḥ //
Ca, Sū., 5, 87.1 sparśane 'bhyadhiko vāyuḥ sparśanaṃ ca tvagāśritam /
Ca, Sū., 6, 20.2 nivātam uṣṇaṃ tvadhikaṃ śiśire gṛhamāśrayet //
Ca, Sū., 8, 13.1 mano mano'rtho buddhirātmā cetyadhyātmadravyaguṇasaṃgrahaḥ śubhāśubhapravṛttinivṛttihetuśca dravyāśritaṃ ca karma yaducyate kriyeti //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 11, 6.2 saṃśayaścātra kathaṃ bhaviṣyāma itaścyutā naveti kutaḥ punaḥ saṃśaya iti ucyate santi hyeke pratyakṣaparāḥ parokṣatvāt punarbhavasya nāstikyamāśritāḥ santi cāgamapratyayādeva punarbhavamicchanti śrutibhedācca /
Ca, Sū., 11, 55.1 śarīradoṣaprakope khalu śarīramevāśritya prāyaśastrividham auṣadhamicchanti antaḥparimārjanaṃ bahiḥparimārjanaṃ śastrapraṇidhānaṃ ceti /
Ca, Sū., 11, 55.2 tatrāntaḥparimārjanaṃ yadantaḥśarīramanupraviśyauṣadham āhārajātavyādhīn pramārṣṭi yatpunar bahiḥsparśam āśrityābhyaṅgasvedapradehapariṣekonmardanādyair āmayān pramārṣṭi tadbahiḥparimārjanaṃ śastrapraṇidhānaṃ punaś chedanabhedanavyadhanadāraṇalekhanotpāṭanapracchanasīvanaiṣaṇakṣārajalaukasaś ceti //
Ca, Sū., 14, 9.1 āmāśayagate vāte kaphe pakvāśayāśrite /
Ca, Sū., 18, 31.1 yasya vātaḥ prakupitastvaṅmāṃsāntaramāśritaḥ /
Ca, Sū., 18, 32.1 yasya vātaḥ prakupitaḥ kukṣimāśritya tiṣṭhati /
Ca, Sū., 26, 9.2 teṣāṃ ṣaṇṇāṃ rasānāṃ yonirudakaṃ chedanopaśamane dve karmaṇī tayor miśrībhāvāt sādhāraṇatvaṃ svādvasvādutā bhaktiḥ hitāhitau prabhāvau pañcamahābhūtavikārās tv āśrayāḥ prakṛtivikṛtivicāradeśakālavaśāḥ teṣvāśrayeṣu dravyasaṃjñakeṣu guṇā gurulaghuśītoṣṇasnigdharūkṣādyāḥ kṣaraṇāt kṣāraḥ nāsau rasaḥ dravyaṃ tadanekarasasamutpannam anekarasaṃ kaṭukalavaṇabhūyiṣṭham anekendriyārthasamanvitaṃ karaṇābhinirvṛttam avyaktībhāvastu khalu rasānāṃ prakṛtau bhavatyanurase 'nurasasamanvite vā dravye aparisaṃkhyeyatvaṃ punas teṣām āśrayādīnāṃ bhāvānāṃ viśeṣāparisaṃkhyeyatvānna yuktam ekaiko 'pi hy eṣām āśrayādīnāṃ bhāvānāṃ viśeṣān āśrayate viśeṣāparisaṃkhyeyatvāt na ca tasmād anyatvam upapadyate parasārasaṃsṛṣṭabhūyiṣṭhatvānna caiṣām abhinirvṛtter guṇaprakṛtīnām aparisaṃkhyeyatvaṃ bhavati tasmānna saṃsṛṣṭānāṃ rasānāṃ karmopadiśanti buddhimantaḥ /
Ca, Sū., 28, 22.1 malānāśritya kupitā bhedaśoṣapradūṣaṇam /
Ca, Sū., 28, 37.2 vāgviśuddhiḥ śamo dhairyam āśrayanti parīkṣakam //
Ca, Sū., 28, 38.1 laukikaṃ nāśrayantyete guṇā moharajaḥśritam /
Ca, Sū., 29, 9.1 teṣāmidaṃ viśeṣavijñānaṃ bhavati atyarthaṃ vaidyaveṣena ślāghamānā viśikhāntaramanucaranti karmalobhāt śrutvā ca kasyacid āturyam abhitaḥ paripatanti saṃśravaṇe cāsyātmano vaidyaguṇānuccairvadanti yaścāsya vaidyaḥ pratikarma karoti tasya ca doṣānmuhurmuhurudāharanti āturamitrāṇi ca praharṣaṇopajāpopasevādibhir icchantyātmīkartuṃ svalpecchutāṃ cātmanaḥ khyāpayanti karma cāsādya muhurmuhuravalokayanti dākṣyeṇājñānamātmanaḥ pracchādayitukāmāḥ vyādhiṃ cāpāvartayitum aśaknuvato vyādhitam evānupakaraṇam aparicārakam anātmavantam upadiśanti antagataṃ cainam abhisamīkṣyānyam āśrayanti deśam apadeśam ātmanaḥ kṛtvā prākṛtajanasannipāte cātmanaḥ kauśalamakuśalavadvarṇayanti adhīravacca dhairyam apavadanti dhīrāṇāṃ vidvajjanasannipātaṃ cābhisamīkṣya pratibhayamiva kāntāramadhvagāḥ pariharanti dūrāt yaścaiṣāṃ kaścit sūtrāvayavo bhavatyupayuktastam aprakṛte prakṛtāntare vā satatamudāharanti na cānuyogamicchantyanuyoktuṃ vā mṛtyoriva cānuyogādudvijante na caiṣāmācāryaḥ śiṣyaḥ sabrahmacārī vaivādiko vā kaścit prajñāyata iti //
Ca, Sū., 30, 11.1 yasya nāśāttu nāśo'sti dhāri yaddhṛdayāśritam /
Ca, Vim., 2, 7.3 yo hi mūrtānām āhārajātānāṃ sauhityaṃ gatvā dravaistṛptim āpadyate bhūyastasyām āśayagatā vātapittaśleṣmāṇo 'bhyavahāreṇātimātreṇātiprapīḍyamānāḥ sarve yugapat prakopam āpadyante te prakupitāstam evāhārarāśim apariṇatam āviśya kukṣyekadeśam annāśritā viṣṭambhayantaḥ sahasā vāpy uttarādharābhyāṃ mārgābhyāṃ pracyāvayantaḥ pṛthak pṛthagimān vikārān abhinirvartayantyatimātrabhoktuḥ /
Ca, Vim., 3, 20.2 tadyathā yadā vai deśanagaranigamajanapadapradhānā dharmam utkramyādharmeṇa prajāṃ vartayanti tadāśritopāśritāḥ paurajanapadā vyavahāropajīvinaśca tamadharmam abhivardhayanti tataḥ so'dharmaḥ prasabhaṃ dharmam antardhatte tataste 'ntarhitadharmāṇo devatābhirapi tyajyante teṣāṃ tathāntarhitadharmaṇām adharmapradhānānām apakrāntadevatānām ṛtavo vyāpadyante tena nāpo yathākālaṃ devo varṣati na vā varṣati vikṛtaṃ vā varṣati vātā na samyagabhivānti kṣitirvyāpadyate salilānyupaśuṣyanti oṣadhayaḥ svabhāvaṃ parihāyāpadyante vikṛtiṃ tata uddhvaṃsante janapadāḥ spṛśyābhyavahāryadoṣāt //
Ca, Vim., 8, 28.2 tatra pakṣāśritayorvacanaṃ jalpaḥ jalpaviparyayo vitaṇḍā /
Ca, Śār., 1, 32.1 yā yadindriyamāśritya jantorbuddhiḥ pravartate /
Ca, Śār., 1, 156.1 praśnāḥ puruṣamāśritya trayoviṃśatiruttamāḥ /
Ca, Śār., 6, 23.1 vyapagatapipāsābubhukṣastu khalu garbhaḥ paratantravṛttir mātaramāśritya vartayatyupasnehopasvedābhyāṃ garbhāśaye sadasadbhūtāṅgāvayavaḥ tadanantaraṃ hyasya kaścil lomakūpāyanair upasnehaḥ kaścin nābhināḍyayanaiḥ /
Ca, Śār., 6, 23.4 sa tenāhāreṇopaṣṭabdhaḥ paratantravṛttirmātaramāśritya vartayatyantargataḥ //
Ca, Indr., 12, 41.1 tat samāsena vakṣyāmaḥ paryāyāntaramāśritam /
Ca, Cik., 3, 83.1 rasaraktāśritaḥ sādhyo medomāṃsagataśca yaḥ /
Lalitavistara
LalVis, 11, 5.2 ayamiha vanamāśrito dhyānacintāparo devagandharvanāgendrayakṣārcito bhavaśataguṇakoṭisaṃvardhitastasya lakṣmī nivarteti ṛddherbalam //
Mahābhārata
MBh, 1, 1, 27.4 viśodhya dehaṃ dharmātmā darbhasaṃstaram āśritaḥ /
MBh, 1, 2, 240.1 anāśrityaitad ākhyānaṃ kathā bhuvi na vidyate /
MBh, 1, 4, 10.2 yajñāyatanam āśritya sūtaputrapuraḥsarāḥ //
MBh, 1, 16, 36.19 amṛtārthe ca lakṣmyarthe mahāntaṃ vairam āśritāḥ /
MBh, 1, 16, 36.20 yato devāstato jagmur ādityapatham āśritāḥ /
MBh, 1, 34, 3.2 sa daivam evāśrayate nānyat tatra parāyaṇam //
MBh, 1, 34, 4.2 daivam evāśrayāmo 'tra śṛṇudhvaṃ ca vaco mama //
MBh, 1, 41, 4.1 ekatantvavaśiṣṭaṃ vai vīraṇastambam āśritān /
MBh, 1, 41, 6.1 ke bhavanto 'valambante vīraṇastambam āśritāḥ /
MBh, 1, 41, 22.1 yaṃ tu paśyasi no brahman vīraṇastambam āśritān /
MBh, 1, 57, 21.6 sabhājayitvā rājānaṃ kṛtvā narmāśritāḥ kathāḥ /
MBh, 1, 62, 9.2 tam āśritya mahīpālam āsaṃścaivākutobhayāḥ //
MBh, 1, 73, 23.17 kvacid ārtā ca rudatī vṛkṣam āśritya tiṣṭhatī /
MBh, 1, 89, 35.3 tatrāvasan bahūn kālān bhāratā durgamāśritāḥ //
MBh, 1, 92, 32.3 sā ca dṛṣṭvā nṛpaśreṣṭhaṃ carantī tīram āśritam /
MBh, 1, 94, 17.2 śritā vāg abhavat satyaṃ dānadharmāśritaṃ manaḥ /
MBh, 1, 95, 7.7 ityuktvā garjamānau tau hiraṇyātīram āśritau /
MBh, 1, 110, 26.2 āvābhyāṃ saha saṃvastuṃ dharmam āśritya cintitaḥ /
MBh, 1, 130, 1.12 putrasaṃkrāmitaśrīr vā vāsāya vanam āśrayet /
MBh, 1, 132, 8.2 āyudhāgāram āśritya kārayethā mahādhanam //
MBh, 1, 137, 17.5 javena prayayū rājan dakṣiṇāṃ diśam āśritāḥ //
MBh, 1, 138, 27.2 jīvantyanyonyam āśritya drumāḥ kānanajā iva //
MBh, 1, 139, 8.1 gaccha jānīhi ke tvete śerate vanam āśritāḥ /
MBh, 1, 140, 19.1 yān imān āśritākārṣīr apriyaṃ sumahan mama /
MBh, 1, 143, 2.2 smaranti vairaṃ rakṣāṃsi māyām āśritya mohinīm /
MBh, 1, 151, 13.10 madbāhubalam āśritya na tvaṃ bhūyastvaśiṣyasi /
MBh, 1, 152, 1.9 ārāmodyānacaityasthāḥ kṣudradevālayāśritāḥ /
MBh, 1, 159, 10.2 dharṣaṇām ātmanaḥ paśyan bāhudraviṇam āśritaḥ //
MBh, 1, 163, 12.4 tiṣṭha suśroṇi yāsyāmi tvam āśraya patiṃ śubhe //
MBh, 1, 177, 15.5 āsaneṣu virājante āśām āgastyam āśritāḥ //
MBh, 1, 183, 8.3 diṣṭyā kṛṣṇā vīryam āśritya labdhā diṣṭyā bhūyaḥ śaśvad evaṃ kṛtārthāḥ //
MBh, 1, 193, 11.3 tam āśritya hi kaunteyaḥ purā cāsmān na manyate /
MBh, 1, 207, 12.3 śūrpākāram athāplutya sāgarānūpam āśritaḥ //
MBh, 1, 214, 2.1 āśritya dharmarājānaṃ sarvaloko 'vasat sukham /
MBh, 1, 216, 12.1 āśritā taṃ rathaśreṣṭhaṃ śakrāyudhasamā śubhā /
MBh, 2, 5, 82.2 āśritānāṃ manuṣyāṇāṃ vṛttiṃ tvaṃ saṃruṇatsi ca /
MBh, 2, 13, 24.2 jarāsaṃdhabhayād eva pratīcīṃ diśam āśritāḥ //
MBh, 2, 13, 27.2 matsyāḥ saṃnyastapādāśca dakṣiṇāṃ diśam āśritāḥ //
MBh, 2, 13, 49.1 iti saṃcintya sarve sma pratīcīṃ diśam āśritāḥ /
MBh, 2, 14, 9.3 tvadbuddhibalam āśritya sarvaṃ prāpsyati dharmarāṭ /
MBh, 2, 16, 21.4 rājyaṃ cāpi parityajya tapovanam athāśrayat /
MBh, 2, 18, 9.2 pāṇḍavānāṃ bhavānnātho bhavantaṃ cāśritā vayam //
MBh, 2, 18, 18.2 vayam āśritya govindaṃ yatāmaḥ kāryasiddhaye //
MBh, 2, 24, 23.1 prāguttarāṃ diśaṃ ye ca vasantyāśritya dasyavaḥ /
MBh, 2, 29, 8.2 sindhukūlāśritā ye ca grāmaṇeyā mahābalāḥ //
MBh, 2, 29, 9.1 śūdrābhīragaṇāścaiva ye cāśritya sarasvatīm /
MBh, 2, 57, 5.2 tadāśritāpatrapā kiṃ na bādhate yad icchasi tvaṃ tad ihādya bhāṣase //
MBh, 2, 67, 19.2 yūyaṃ vayaṃ vā vijitā vasema vanam āśritāḥ //
MBh, 3, 29, 26.1 abuddhim āśritānāṃ ca kṣantavyam aparādhinām /
MBh, 3, 36, 6.1 śarīriṇāṃ hi maraṇaṃ śarīre nityam āśritam /
MBh, 3, 39, 26.1 eṣa pārtho mahātejā himavatpṛṣṭham āśritaḥ /
MBh, 3, 55, 8.1 kaś ca sarvaguṇopetaṃ nāśrayeta nalaṃ nṛpam /
MBh, 3, 79, 20.1 yam āśritya mahābāhuṃ pāñcālāḥ kuravas tathā /
MBh, 3, 80, 23.1 yasyedṛśas te dharmo 'yaṃ pitṛbhaktyāśrito 'nagha /
MBh, 3, 80, 49.1 apyekaṃ bhojayed vipraṃ puṣkarāraṇyam āśritaḥ /
MBh, 3, 81, 72.2 yatra devāḥ sadā rājan phalakīvanam āśritāḥ /
MBh, 3, 100, 21.2 vāmanaṃ vapur āśritya trailokyād bhraṃśitas tvayā //
MBh, 3, 103, 12.2 vidārya vasudhāṃ devīṃ pātālatalam āśritāḥ //
MBh, 3, 104, 9.2 patnībhyāṃ saha rājendra kailāsaṃ girim āśritaḥ //
MBh, 3, 106, 40.1 abhiṣicya tu taṃ rājye dilīpo vanam āśritaḥ /
MBh, 3, 143, 13.2 kṛṣṇām ādāya saṃgatyā tasthāvāśritya pādapam //
MBh, 3, 145, 23.1 tatas tam āśramaṃ puṇyaṃ naranārāyaṇāśritam /
MBh, 3, 145, 28.1 divyam āśrayaṇīyaṃ tam āśramaṃ śramanāśanam /
MBh, 3, 146, 16.1 draupadyāḥ priyam anvicchan svabāhubalam āśritaḥ /
MBh, 3, 146, 47.1 tato vāyusutaḥ krodhāt svabāhubalam āśritaḥ /
MBh, 3, 147, 2.1 ko bhavān kiṃnimittaṃ vā vānaraṃ vapur āśritaḥ /
MBh, 3, 147, 29.2 sadhanur dhanvināṃ śreṣṭho daṇḍakāraṇyam āśritaḥ //
MBh, 3, 149, 15.2 svabāhubalam āśritya vināśayitum ojasā //
MBh, 3, 157, 24.2 draṣṭum icchāmi śailāgraṃ tvadbāhubalam āśritā //
MBh, 3, 158, 46.2 svabāhubalam āśritya tenāhaṃ prītimāṃs tvayi /
MBh, 3, 158, 52.2 ugraṃ tapas tapasyantaṃ yamunātīram āśritam /
MBh, 3, 160, 8.2 pretasattvagatīm etāṃ dakṣiṇām āśrito diśam //
MBh, 3, 165, 10.2 samudrakukṣim āśritya durge prativasantyuta //
MBh, 3, 178, 22.1 sa ātmā puruṣavyāghra bhruvor antaram āśritaḥ /
MBh, 3, 178, 25.3 tadāśritā hi saṃjñaiṣā vidhis tasyaiṣaṇe bhavet //
MBh, 3, 188, 60.1 āśrayiṣyanti ca nadīḥ parvatān viṣamāṇi ca /
MBh, 3, 189, 22.2 alaṃ te mānam āśritya satataṃ paravān bhava //
MBh, 3, 195, 21.1 tato dhundhur mahārāja diśam āśritya paścimām /
MBh, 3, 198, 66.2 tyaja tāñ jñānam āśritya dhārmikān upasevya ca //
MBh, 3, 203, 15.2 mūrdhānam āśrito vahniḥ śarīraṃ paripālayan /
MBh, 3, 209, 20.2 ūrdhvabhāg ūrdhvabhāṅ nāma kaviḥ prāṇāśritas tu saḥ //
MBh, 3, 211, 19.1 prāṇam āśritya yo dehaṃ pravartayati dehinām /
MBh, 3, 211, 20.2 akalmaṣaḥ kalmaṣāṇāṃ kartā krodhāśritas tu saḥ //
MBh, 3, 212, 17.1 tasmin naṣṭe jagad bhītam atharvāṇam athāśritam /
MBh, 3, 213, 5.2 pālayed vīryam āśritya sa jñeyaḥ puruṣo mayā //
MBh, 3, 218, 48.2 tadā tam āśrayallakṣmīḥ svayaṃ devī śarīriṇī //
MBh, 3, 232, 13.2 tvadbāhubalam āśritya jīvitaṃ parimārgati //
MBh, 3, 258, 3.1 pratyājahāra tāṃ rāmaḥ sugrīvabalam āśritaḥ /
MBh, 3, 261, 40.1 satkṛtya śarabhaṅgaṃ sa daṇḍakāraṇyam āśritaḥ /
MBh, 3, 261, 40.2 nadīṃ godāvarīṃ ramyām āśritya nyavasat tadā //
MBh, 3, 269, 9.2 yuyudhe yuddhavelāyāṃ svabāhubalam āśritaḥ //
MBh, 3, 279, 9.2 cyutāḥ sma rājyād vanavāsam āśritāścarāma dharmaṃ niyatās tapasvinaḥ /
MBh, 3, 281, 26.2 cyutaḥ svarājyād vanavāsam āśrito vinaṣṭacakṣuḥ śvaśuro mamāśrame /
MBh, 3, 297, 22.1 setum āśritya tiṣṭhantaṃ dadarśa bharatarṣabhaḥ /
MBh, 4, 32, 15.1 svabāhubalam āśritya tiṣṭha tvaṃ bhrātṛbhiḥ saha /
MBh, 4, 32, 15.2 ekāntam āśrito rājan paśya me 'dya parākramam //
MBh, 4, 44, 2.1 nayā hi bahavaḥ santi śāstrāṇyāśritya cintitāḥ /
MBh, 4, 45, 5.2 kṣatriyo dhanur āśritya yajetaiva na yājayet /
MBh, 4, 50, 4.3 nīlāṃ patākām āśritya rathe tiṣṭhantam uttara //
MBh, 5, 2, 8.1 sarvāsvavasthāsu ca te na kauṭyād grasto hi so 'rtho balam āśritaistaiḥ /
MBh, 5, 10, 43.1 so 'ntam āśritya lokānāṃ naṣṭasaṃjño vicetanaḥ /
MBh, 5, 16, 12.2 aṇumātreṇa vapuṣā padmatantvāśritaṃ prabhum //
MBh, 5, 21, 11.2 balam āśritya matsyānāṃ pāñcālānāṃ ca pārthivaḥ //
MBh, 5, 21, 13.2 yathāpratijñaṃ kālaṃ taṃ carantu vanam āśritāḥ //
MBh, 5, 29, 49.2 na latā vardhate jātu anāśritya mahādrumam //
MBh, 5, 33, 99.1 mitaṃ bhuṅkte saṃvibhajyāśritebhyo mitaṃ svapityamitaṃ karma kṛtvā /
MBh, 5, 40, 25.1 vaiśyo 'dhītya brāhmaṇān kṣatriyāṃśca dhanaiḥ kāle saṃvibhajyāśritāṃśca /
MBh, 5, 44, 20.1 na tārakāsu na ca vidyudāśritaṃ na cābhreṣu dṛśyate rūpam asya /
MBh, 5, 48, 35.1 enam āśritya putraste mandabuddhiḥ suyodhanaḥ /
MBh, 5, 70, 24.1 ye dhanād apakarṣanti naraṃ svabalam āśritāḥ /
MBh, 5, 71, 2.1 tava dharmāśritā buddhisteṣāṃ vairāśritā matiḥ /
MBh, 5, 71, 2.1 tava dharmāśritā buddhisteṣāṃ vairāśritā matiḥ /
MBh, 5, 97, 9.1 atra sūryāṃśubhir bhinnāḥ pātālatalam āśritāḥ /
MBh, 5, 98, 2.2 mayena manasā sṛṣṭaṃ pātālatalam āśritam //
MBh, 5, 106, 12.2 atra pātālam āśritya varuṇaḥ śriyam āpa ca //
MBh, 5, 109, 19.2 trilokavikrame brahmann uttarāṃ diśam āśritam //
MBh, 5, 131, 42.1 svabāhubalam āśritya yo 'bhyujjīvati mānavaḥ /
MBh, 5, 132, 20.1 vayam āśrayaṇīyāḥ sma nāśritāraḥ parasya ca /
MBh, 5, 132, 20.2 sānyān āśritya jīvantī parityakṣyāmi jīvitam //
MBh, 5, 133, 35.2 dhanavantaṃ hi mitrāṇi bhajante cāśrayanti ca //
MBh, 5, 133, 36.2 apyasmin āśrayante ca jugupsanti ca tādṛśam //
MBh, 5, 151, 9.2 jitaṃ sa manyate sarvaṃ durātmā karṇam āśritaḥ //
MBh, 5, 181, 24.1 tato hāhākṛtaṃ sarvaṃ rāme bhūtalam āśrite /
MBh, 5, 187, 18.2 yamunātīram āśritya tapastepe 'timānuṣam //
MBh, 5, 197, 19.3 yad āśrityābhiyuyudhe dhārtarāṣṭraṃ suyodhanam //
MBh, 6, 3, 40.2 gṛdhrāḥ paripatantyugrā vāmaṃ maṇḍalam āśritāḥ //
MBh, 6, 6, 1.3 tathā janapadānāṃ ca ye cānye bhūmim āśritāḥ //
MBh, 6, 21, 9.1 etam evārtham āśritya yuddhe devāsure 'bravīt /
MBh, 6, BhaGī 1, 36.2 pāpamevāśrayedasmānhatvaitānātatāyinaḥ //
MBh, 6, BhaGī 7, 15.2 māyayāpahṛtajñānā āsuraṃ bhāvamāśritāḥ //
MBh, 6, BhaGī 7, 29.1 jarāmaraṇamokṣāya māmāśritya yatanti ye /
MBh, 6, BhaGī 9, 11.1 avajānanti māṃ mūḍhā mānuṣīṃ tanumāśritam /
MBh, 6, BhaGī 9, 13.1 mahātmānastu māṃ pārtha daivīṃ prakṛtimāśritāḥ /
MBh, 6, BhaGī 12, 11.1 athaitadapyaśakto 'si kartuṃ madyogamāśritaḥ /
MBh, 6, BhaGī 15, 14.1 ahaṃ vaiśvānaro bhūtvā prāṇināṃ dehamāśritaḥ /
MBh, 6, BhaGī 16, 10.1 kāmamāśritya duṣpūraṃ dambhamānamadānvitāḥ /
MBh, 6, BhaGī 18, 59.1 yadahaṃkāramāśritya na yotsya iti manyase /
MBh, 6, 46, 50.2 ete janapadā rājan dakṣiṇaṃ pakṣam āśritāḥ //
MBh, 6, 50, 19.2 yodhayāmāsa kāliṅgān svabāhubalam āśritaḥ //
MBh, 6, 60, 39.2 bhīmasyācchādanaṃ saṃkhye svabāhubalam āśritāḥ //
MBh, 6, 61, 56.2 vedāḥ saṃskāraniṣṭhā hi tvayīdaṃ jagad āśritam //
MBh, 6, 71, 9.3 dakṣiṇaṃ pakṣam āśritya sthitā vyūhasya rakṣaṇe //
MBh, 6, 71, 20.2 dakṣiṇaṃ pakṣam āśritya sthitā vyūhasya bhārata //
MBh, 6, 95, 29.2 dakṣiṇaṃ pakṣam āśritya sthitā vyūhasya daṃśitāḥ //
MBh, 6, 106, 43.2 hitvā pārthaṃ raṇe tūrṇaṃ bhīṣmasya ratham āśrayat /
MBh, 6, 117, 23.3 kopitāḥ pāṇḍavā nityaṃ mayāśritya suyodhanam //
MBh, 7, 19, 9.2 akṣauhiṇyā vṛtā vīrā dakṣiṇaṃ pakṣam āśritāḥ //
MBh, 7, 28, 25.1 aparā kurute karma mānuṣaṃ lokam āśritā /
MBh, 7, 51, 32.1 bhṛtyaiḥ saṃdṛśyamānānāṃ putradārāśritaistathā /
MBh, 7, 52, 32.2 kṣatradharmāśritāḥ śūrāḥ kṣatriyāḥ prāpnuvanti tān //
MBh, 7, 59, 8.1 ekaṃ tvāṃ vayam āśritya sahasrākṣam ivāmarāḥ /
MBh, 7, 65, 2.2 droṇam āśritya tiṣṭhantaḥ prākāram akutobhayāḥ //
MBh, 7, 95, 16.2 tathāpi saṃbhramo na syāt tvām āśritya mahābhuja //
MBh, 7, 103, 36.1 yasya bāhubalaṃ sarve vayam āśritya jīvitāḥ /
MBh, 7, 110, 10.1 karṇastveko mahābāhuḥ svabāhubalam āśritaḥ /
MBh, 7, 116, 20.1 svabāhubalam āśritya vidārya ca varūthinīm /
MBh, 7, 126, 20.2 sindhurājānam āśritya sa vo madhye kathaṃ hataḥ //
MBh, 7, 134, 9.4 paryatiṣṭhata tejasvī svabāhubalam āśritaḥ //
MBh, 8, 5, 13.1 yam āśritya mahābāhuṃ dviṣatsaṃghaghnam acyutam /
MBh, 8, 5, 15.2 na vṛṣṇīn api tān anyān svabāhubalam āśritaḥ //
MBh, 8, 5, 81.2 svabāhubalam āśritya muhūrtam api saṃjaya //
MBh, 8, 8, 33.1 sa bhīmasenaḥ śuśubhe tomarair aṅgamāśritaiḥ /
MBh, 8, 22, 18.1 karṇam āśritya saṃgrāme darpo duryodhane punaḥ /
MBh, 8, 24, 20.3 mahad aiśvaryam icchantas tripuraṃ durgam āśritāḥ //
MBh, 8, 24, 21.2 tam āśritya hi te sarve avartantākutobhayāḥ //
MBh, 8, 24, 88.2 nityaṃ trātā ca hantā ca dharmādharmāśritāñ janān //
MBh, 8, 30, 11.1 pañcānāṃ sindhuṣaṣṭhānāṃ nadīnāṃ ye 'ntar āśritāḥ /
MBh, 8, 31, 11.2 sātvataḥ kṛtavarmā ca dakṣiṇaṃ pakṣam āśritāḥ //
MBh, 8, 45, 64.1 athābravīd arjunaṃ bhīmasenaḥ svavīryam āśritya kurupravīra /
MBh, 8, 51, 63.1 karṇam āśritya kaunteya dhārtarāṣṭreṇa vigrahaḥ /
MBh, 8, 67, 5.2 gāndhārarājam āśritya kva te dharmas tadā gataḥ //
MBh, 9, 10, 55.2 gadām āśritya dhīrātmā pratyamitram avaikṣata //
MBh, 9, 32, 20.1 tvām āśritya mahābāho dharmarājo yudhiṣṭhiraḥ /
MBh, 9, 34, 13.1 āśrayāmāsa bhojastu duryodhanam ariṃdamaḥ /
MBh, 9, 58, 8.2 svabāhubalam āśritya prabādhāmo vayaṃ ripūn //
MBh, 9, 63, 24.1 diṣṭyā nāhaṃ jitaḥ saṃkhye parān preṣyavad āśritaḥ /
MBh, 11, 17, 24.2 bhujāvāśritya ramate subhujasya manasvinī //
MBh, 11, 18, 9.2 āśritāḥ śramamohārtāḥ sthitāḥ paśya mahābala //
MBh, 12, 4, 8.1 ete cānye ca bahavo dakṣiṇāṃ diśam āśritāḥ /
MBh, 12, 11, 27.2 utsṛjya nāstikagatiṃ gārhasthyaṃ dharmam āśritāḥ //
MBh, 12, 15, 40.1 careyur nāśrame dharmaṃ yathoktaṃ vidhim āśritāḥ /
MBh, 12, 45, 18.1 tava hyāśritya tāṃ devīṃ buddhiṃ buddhimatāṃ vara /
MBh, 12, 47, 43.2 pādau yasyāśritāḥ śūdrāstasmai varṇātmane namaḥ //
MBh, 12, 53, 2.1 sa dhyānapatham āśritya sarvajñānāni mādhavaḥ /
MBh, 12, 53, 7.2 japtvā guhyaṃ mahābāhur agnīn āśritya tasthivān //
MBh, 12, 60, 52.2 śraddhāpavitram āśritya yathāśakti prayacchatā //
MBh, 12, 63, 30.1 yathā jīvāḥ prakṛtau vadhyamānā dharmāśritānām upapīḍanāya /
MBh, 12, 68, 57.2 śūram akṣudrakarmāṇaṃ niṣiddhajanam āśrayet //
MBh, 12, 68, 59.2 yam āśritā lokam imaṃ paraṃ ca jayanti samyak puruṣā narendram //
MBh, 12, 71, 6.2 ādadyānna ca sādhubhyo nāsatpuruṣam āśrayet //
MBh, 12, 79, 38.1 yam āśritya narā rājan vartayeyur yathāsukham /
MBh, 12, 83, 47.1 yathāśritya mahāvṛkṣaṃ kakṣaḥ saṃvardhate mahān /
MBh, 12, 90, 25.2 etam evārtham āśritya bhūyo vakṣyāmi pāṇḍava //
MBh, 12, 120, 12.1 ucchritān āśrayet sphītānnarendrān acalopamān /
MBh, 12, 120, 12.2 śrayecchāyām avijñātāṃ guptaṃ śaraṇam āśrayet //
MBh, 12, 120, 15.2 nāśrayed bālabarhāṇi sannivāsāni vāsayet //
MBh, 12, 124, 18.2 nāradena purā proktaṃ śīlam āśritya bhārata //
MBh, 12, 124, 19.2 śīlam āśritya daityena trailokyaṃ ca vaśīkṛtam //
MBh, 12, 136, 56.1 tvam āśrito nagasyāgraṃ mūlaṃ tvaham upāśritaḥ /
MBh, 12, 137, 74.1 duṣṭaṃ panthānam āśritya yo mohād abhipadyate /
MBh, 12, 141, 21.2 mṛgāḥ siṃhā varāhāśca sthalānyāśritya tasthire //
MBh, 12, 143, 9.2 mahāprasthānam āśritya prayayau saṃśitavrataḥ //
MBh, 12, 145, 3.1 mahāprasthānam āśritya lubdhakaḥ pakṣijīvanaḥ /
MBh, 12, 149, 58.1 mokṣadharmāśritair vākyair hetumadbhir aniṣṭhuraiḥ /
MBh, 12, 152, 17.1 kurvate ca bahūnmārgāṃstāṃstān hetubalāśritāḥ /
MBh, 12, 154, 6.2 svaṃ svaṃ vijñānam āśritya damasteṣāṃ parāyaṇam //
MBh, 12, 154, 21.2 nindāṃ caiva praśaṃsāṃ ca yo nāśrayati mucyate //
MBh, 12, 165, 8.1 tasya priyaṃ kariṣyāmi sa hi mām āśritaḥ sadā /
MBh, 12, 168, 1.2 dharmāḥ pitāmahenoktā rājadharmāśritāḥ śubhāḥ /
MBh, 12, 169, 26.2 ṛte satyam asaṃtyājyaṃ satye hyamṛtam āśritam //
MBh, 12, 171, 30.2 tasmād utsṛjya sarvān vaḥ satyam evāśrayāmyaham //
MBh, 12, 172, 29.1 bahuvidham anudṛśya cārthahetoḥ kṛpaṇam ihāryam anāryam āśrayantam /
MBh, 12, 178, 1.2 pārthivaṃ dhātum āśritya śārīro 'gniḥ kathaṃ bhavet /
MBh, 12, 180, 2.1 na śarīrāśrito jīvastasminnaṣṭe praṇaśyati /
MBh, 12, 188, 4.1 nirdvaṃdvā nityasattvasthā vimuktā nityam āśritāḥ /
MBh, 12, 199, 14.2 tad gatvā kālaviṣayād vimuktā mokṣam āśritāḥ //
MBh, 12, 201, 28.2 ete brahmarṣayo nityam āśritā dakṣiṇāṃ diśam //
MBh, 12, 201, 30.2 ete nava mahātmānaḥ paścimām āśritā diśam //
MBh, 12, 201, 32.2 jamadagniśca saptaite udīcīṃ diśam āśritāḥ //
MBh, 12, 202, 15.1 tato viṣṇur mahātejā vārāhaṃ rūpam āśritaḥ /
MBh, 12, 220, 15.2 vairocane kim āśritya śocitavye na śocasi //
MBh, 12, 229, 5.1 ye cainaṃ pakṣam āśritya vartayantyalpacetasaḥ /
MBh, 12, 231, 11.2 manaścāpi sadā yuṅkte bhūtātmā hṛdayāśritaḥ //
MBh, 12, 231, 18.1 avyaktaṃ vyaktadeheṣu martyeṣvamaram āśritam /
MBh, 12, 234, 15.2 etām āśritya niḥśreṇīṃ brahmaloke mahīyate //
MBh, 12, 234, 17.2 dakṣiṇo nāpavādī syād āhūto gurum āśrayet //
MBh, 12, 235, 3.1 aśvastano 'tha kāpotīm āśrito vṛttim āharet /
MBh, 12, 236, 4.3 apatyasyaiva cāpatyaṃ vanam eva tadāśrayet //
MBh, 12, 236, 20.1 avācyāparimeyāśca brāhmaṇā vanam āśritāḥ /
MBh, 12, 236, 21.2 gatāḥ pratyakṣadharmāṇaste sarve vanam āśritāḥ /
MBh, 12, 237, 5.2 anagnir aniketaḥ syād grāmam annārtham āśrayet //
MBh, 12, 249, 17.1 sā viniḥsṛtya vai khebhyo dakṣiṇām āśritā diśam /
MBh, 12, 251, 6.2 dharmasya niṣṭhā svācārastam evāśritya bhotsyase //
MBh, 12, 253, 48.1 sāgarānūpam āśritya tapastaptaṃ tvayā mahat /
MBh, 12, 254, 28.1 tapobhir yajñadānaiśca vākyaiḥ prajñāśritaistathā /
MBh, 12, 261, 6.1 yathā mātaram āśritya sarve jīvanti jantavaḥ /
MBh, 12, 261, 6.2 evaṃ gṛhastham āśritya vartanta itare ''śramāḥ //
MBh, 12, 262, 19.1 dharmam ekaṃ catuṣpādam āśritāste nararṣabhāḥ /
MBh, 12, 268, 14.2 pūjayitvā ca tad vākyaṃ māṇḍavyo mokṣam āśritaḥ //
MBh, 12, 270, 10.2 vivarṇo varṇam āśritya deheṣu parivartate //
MBh, 12, 273, 63.1 ityetad vṛtram āśritya śakrasyātyadbhutaṃ mahat /
MBh, 12, 274, 59.1 ityeṣa vṛtram āśritya jvarasya mahato mayā /
MBh, 12, 280, 2.1 sevāśritena manasā vṛttihīnasya śasyate /
MBh, 12, 280, 22.2 agniśceyo bahubhiścāpi yajñair ante madhye vā vanam āśritya stheyam //
MBh, 12, 284, 3.1 gṛhāṇyāśritya gāvaśca kṣetrāṇi ca dhanāni ca /
MBh, 12, 285, 26.2 unnamanti yathāsantam āśrityeha svakarmasu //
MBh, 12, 287, 19.1 maraṇaṃ janmani proktaṃ janma vai maraṇāśritam /
MBh, 12, 290, 19.1 tanuṃ sparśe tathā saktāṃ vāyuṃ nabhasi cāśritam /
MBh, 12, 290, 20.2 apsu devīṃ tathā saktām apastejasi cāśritāḥ //
MBh, 12, 290, 21.1 tejo vāyau tu saṃsaktaṃ vāyuṃ nabhasi cāśritam /
MBh, 12, 290, 22.1 buddhiṃ tamasi saṃsaktāṃ tamo rajasi cāśritam /
MBh, 12, 290, 24.2 svabhāvaṃ cetanāṃ caiva jñātvā vai deham āśrite //
MBh, 12, 292, 20.1 cāturāśramyapanthānam āśrayatyāśramān api /
MBh, 12, 308, 57.2 āśrayantyāḥ svabhāvena mama pūrvaparigraham //
MBh, 12, 308, 133.1 imānyanyāni sūkṣmāṇi mokṣam āśritya kānicit /
MBh, 12, 308, 178.2 āśritāśrayayogena pṛthaktvenāśrayā vayam //
MBh, 12, 308, 179.2 svayam evāśrayantyete bhāvā na tu parāśrayam //
MBh, 12, 309, 54.1 ihāgnisūryavāyavaḥ śarīram āśritāstrayaḥ /
MBh, 12, 320, 9.2 udīcīṃ diśam āśritya rucire saṃdadarśa ha //
MBh, 12, 322, 20.1 pitṛśeṣeṇa viprāṃśca saṃvibhajyāśritāṃśca saḥ /
MBh, 12, 332, 19.2 ramyāṃ viśālām āśritya tapa ugraṃ samāsthitau //
MBh, 12, 333, 11.3 govinda ujjahārāśu vārāhaṃ rūpam āśritaḥ //
MBh, 12, 333, 17.3 āśritā dharaṇīṃ piṇḍās tasmāt pitara eva te //
MBh, 12, 338, 6.2 adhyātmacintām āśritya śāstrāṇyuktāni bhārata //
MBh, 12, 340, 1.2 dharmāḥ pitāmahenoktā mokṣadharmāśritāḥ śubhāḥ /
MBh, 12, 341, 5.2 kuladharmāśrito rājan dharmacaryāparo 'bhavat //
MBh, 12, 342, 4.1 yāvad evānatītaṃ me vayaḥ putraphalāśritam /
MBh, 12, 342, 10.2 vānaprasthāśramaṃ kecid gārhasthyaṃ kecid āśritāḥ //
MBh, 12, 350, 2.3 vasantyāśritya munayaḥ saṃsiddhā daivataiḥ saha //
MBh, 12, 350, 3.1 yato vāyur viniḥsṛtya sūryaraśmyāśrito mahān /
MBh, 13, 2, 3.1 kena mṛtyur gṛhasthena dharmam āśritya nirjitaḥ /
MBh, 13, 2, 4.3 yathā mṛtyur gṛhasthena dharmam āśritya nirjitaḥ //
MBh, 13, 3, 9.2 avākśirā divaṃ nīto dakṣiṇām āśrito diśam //
MBh, 13, 3, 15.2 madhye jvalati yo nityam udīcīm āśrito diśam //
MBh, 13, 10, 15.2 na śakyam iha śūdreṇa liṅgam āśritya vartitum /
MBh, 13, 23, 21.2 daśa varṣāṇi viṣṭhāṃ sa bhuṅkte nirayam āśritaḥ //
MBh, 13, 27, 10.2 bhīṣmāśritāḥ sumadhurāḥ sarvendriyamanoharāḥ //
MBh, 13, 27, 68.2 vidyāvadbhiḥ śritāṃ gaṅgāṃ pumān ko nāma nāśrayet //
MBh, 13, 32, 29.1 sarvān devānnamasyanti ye caikaṃ devam āśritāḥ /
MBh, 13, 75, 23.2 yeṣāṃ dānaṃ dīyamānaṃ hyaniṣṭaṃ nāstikyaṃ cāpyāśrayante hyapuṇyāḥ //
MBh, 13, 76, 12.1 yathā hyamṛtam āśritya vartayanti divaukasaḥ /
MBh, 13, 95, 20.2 padminītīram āśritya brūhi tvaṃ kiṃ cikīrṣasi //
MBh, 13, 97, 11.1 sā gacchatyantarā chāyāṃ vṛkṣam āśritya bhāminī /
MBh, 13, 100, 4.2 gārhasthyaṃ dharmam āśritya mayā vā madvidhena vā /
MBh, 13, 105, 19.3 śiṣṭāśinaḥ saṃvibhajyāśritāṃśca mandākinīṃ te 'pi vibhūṣayanti //
MBh, 13, 112, 34.2 svakṛtaṃ karma vai bhuṅkte dharmasya phalam āśritaḥ //
MBh, 13, 113, 20.2 satāṃ panthānam āśritya sarvapāpāt pramucyate //
MBh, 13, 118, 22.1 guptaṃ śaraṇam āśritya bhayeṣu śaraṇāgatāḥ /
MBh, 13, 128, 55.2 vaṇikpatham upāsīno vaiśyaḥ satpatham āśritaḥ //
MBh, 13, 130, 19.1 eṣa dharmo mayā devi vānaprasthāśritaḥ śubhaḥ /
MBh, 13, 130, 33.1 vyapetatandro dharmātmā śakyā satpatham āśritaḥ /
MBh, 13, 137, 15.1 brāhmaṇāḥ saṃśritāḥ kṣatraṃ na kṣatraṃ brāhmaṇāśritam /
MBh, 13, 137, 16.1 kṣatriyeṣvāśrito dharmaḥ prajānāṃ paripālanam /
MBh, 13, 143, 28.1 vedāṃśca yo vedayate 'dhidevo vidhīṃśca yaścāśrayate purāṇān /
MBh, 13, 143, 34.1 vedyaṃ ca yad vedayate ca vedān vidhiśca yaścāśrayate vidheyān /
MBh, 13, 151, 34.1 paścimāṃ diśam āśritya ya edhante nibodha tān /
MBh, 13, 151, 36.1 uttarāṃ diśam āśritya ya edhante nibodha tān /
MBh, 14, 15, 12.2 tvadbāhubalam āśritya rājñā dharmasutena ha //
MBh, 14, 19, 49.3 mokṣadharmāśritaḥ samyak tatraivāntaradhīyata //
MBh, 14, 20, 3.1 kaṃ nu lokaṃ gamiṣyāmi tvām ahaṃ patim āśritā /
MBh, 14, 22, 2.2 mano buddhiśca saptaite hotāraḥ pṛthag āśritāḥ //
MBh, 14, 34, 6.2 karmabuddhir abuddhitvājjñānaliṅgair ivāśritam //
MBh, 14, 46, 8.2 na saṃsarati jātīṣu paramaṃ sthānam āśritaḥ //
MBh, 14, 46, 17.2 ya icchenmokṣam āsthātum uttamāṃ vṛttim āśrayet //
MBh, 14, 46, 49.2 gūḍhadharmāśrito vidvān ajñātacaritaṃ caret //
MBh, 14, 75, 10.2 gāṇḍīvam āśritya balī na vyakampata śatruhā //
MBh, 14, 82, 9.2 śikhaṇḍinā tu saṃsaktastam āśritya hatastvayā //
MBh, 14, 94, 34.1 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā ye cāśritāstapaḥ /
MBh, 15, 33, 21.2 viduro vṛkṣam āśritya kaṃcit tatra vanāntare //
MBh, 15, 33, 27.2 vṛkṣāśritaṃ tadā rājā dadarśa gatacetanam //
Manusmṛti
ManuS, 1, 17.1 yan mūrtyavayavāḥ sūkṣmās tānīmāny āśrayanti ṣaṭ /
ManuS, 3, 77.2 tathā gṛhastham āśritya vartante sarva āśramāḥ //
ManuS, 4, 257.2 putre sarvaṃ samāsajya vasen mādhyasthyam āśritaḥ //
ManuS, 5, 90.1 pāṣaṇḍam āśritānāṃ ca carantīnāṃ ca kāmataḥ /
ManuS, 6, 43.1 anagnir aniketaḥ syād grāmam annārtham āśrayet /
ManuS, 6, 47.2 na cemaṃ deham āśritya vairaṃ kurvīta kenacit //
ManuS, 7, 72.1 trīṇy ādyāny āśritās tv eṣāṃ mṛgagartāśrayāpcarāḥ /
ManuS, 7, 73.1 yathā durgāśritān etān nopahiṃsanti śatravaḥ /
ManuS, 8, 8.2 dharmaṃ śāśvatam āśritya kuryāt kāryavinirṇayam //
ManuS, 9, 251.1 nirbhayaṃ tu bhaved yasya rāṣṭraṃ bāhubalāśritam /
ManuS, 12, 26.2 etad vyāptimad eteṣāṃ sarvabhūtāśritaṃ vapuḥ //
Nyāyasūtra
NyāSū, 3, 2, 41.0 praṇidhānanibandhābhyāsaliṅgalakṣaṇasādṛśyaparigrahāśrayāśritasambandhānantaryaviyogaikakāryavirodhātiśayaprāptivyavadhānasukhaduḥkhecchādveṣabhayārthitvakriyārāgadharmādharmanimittebhyaḥ //
Rāmāyaṇa
Rām, Bā, 23, 28.1 svabāhubalam āśritya jahīmāṃ duṣṭacāriṇīm /
Rām, Ay, 10, 28.1 nava pañca ca varṣāṇi daṇḍakāraṇyam āśritaḥ /
Rām, Ay, 12, 3.2 satyam āśritya hi mayā tvaṃ ca dharmaṃ pracoditaḥ //
Rām, Ay, 16, 25.1 sapta sapta ca varṣāṇi daṇḍakāraṇyam āśritaḥ /
Rām, Ay, 18, 34.2 na kartavyaṃ vṛthā vīra dharmam āśritya tiṣṭhatā //
Rām, Ay, 18, 36.1 tad enāṃ visṛjānāryāṃ kṣatradharmāśritāṃ matim /
Rām, Ay, 18, 36.2 dharmam āśraya mā taikṣṇyaṃ madbuddhir anugamyatām //
Rām, Ay, 21, 8.1 kaikeyyā vañcito rājā mayi cāraṇyam āśrite /
Rām, Ay, 41, 1.1 tatas tu tamasātīraṃ ramyam āśritya rāghavaḥ /
Rām, Ay, 47, 12.2 tāte ca vayasātīte mayi cāraṇyam āśrite //
Rām, Ay, 52, 5.2 sa vatsyati kathaṃ rāmo vijanaṃ vanam āśritaḥ //
Rām, Ay, 54, 17.1 gajaṃ vā vīkṣya siṃhaṃ vā vyāghraṃ vā vanam āśritā /
Rām, Ay, 55, 19.1 tatra tvaṃ caiva me nāsti rāmaś ca vanam āśritaḥ /
Rām, Ay, 61, 5.1 svargataś ca mahārājo rāmaś cāraṇyam āśritaḥ /
Rām, Ay, 68, 6.1 tvatkṛte me pitā vṛtto rāmaś cāraṇyam āśritaḥ /
Rām, Ay, 70, 8.2 tvayi prayāte svas tāta rāme ca vanam āśrite //
Rām, Ay, 71, 17.1 pitari svargam āpanne rāme cāraṇyam āśrite /
Rām, Ay, 82, 19.2 gate daśarathe svarge rāme cāraṇyam āśrite //
Rām, Ay, 95, 5.1 kekayasthe ca mayi tu tvayi cāraṇyam āśrite /
Rām, Ay, 97, 23.1 caturdaśa samāḥ saumya daṇḍakāraṇyam āśritaḥ /
Rām, Ay, 108, 2.2 rāmam āśritya niratās tān alakṣayad utsukān //
Rām, Ār, 8, 21.1 buddhir vairaṃ vinā hantuṃ rākṣasān daṇḍakāśritān /
Rām, Ār, 15, 30.2 saṃtyajya vividhān bhogān āryaṃ sarvātmanāśritaḥ //
Rām, Ār, 23, 11.2 guhām āśraya śailasya durgāṃ pādapasaṃkulām //
Rām, Ār, 34, 12.1 yena vairaṃ vināraṇye sattvam āśritya kevalam /
Rām, Ār, 37, 7.2 āsādayaṃ tadā rāmaṃ tāpasaṃ dharmam āśritam //
Rām, Ār, 39, 7.1 amātyaiḥ kāmavṛtto hi rājā kāpatham āśritaḥ /
Rām, Ār, 41, 25.2 śobhante mṛgam āśritya citrāḥ kanakabindubhiḥ //
Rām, Ār, 42, 9.1 athāvatasthe suśrāntaś chāyām āśritya śādvale /
Rām, Ār, 47, 11.2 mām āśraya varārohe tavāhaṃ sadṛśaḥ patiḥ //
Rām, Ār, 50, 21.2 śuśubhe kāñcanī kāñcī nīlaṃ maṇim ivāśritā //
Rām, Ār, 52, 20.2 pauruṣaṃ balam āśritya trāsam utsṛjya dūrataḥ //
Rām, Ār, 52, 25.1 janasthāne vasadbhis tu bhavadbhī rāmam āśritā /
Rām, Ār, 54, 14.2 nirbhayo vīryam āśritya śūnye vasati daṇḍake //
Rām, Ār, 58, 8.2 nilīnāpy atha vā bhīrur atha vā vanam āśritā //
Rām, Ār, 68, 22.1 sa meruśṛṅgāgragatām aninditāṃ praviśya pātālatale 'pi vāśritām /
Rām, Ār, 69, 2.2 pratīcīṃ diśam āśritya prakāśante manoramāḥ //
Rām, Ār, 69, 21.1 tatas tad rāma pampāyās tīram āśritya paścimam /
Rām, Ki, 4, 10.2 aiśvaryeṇa vihīnasya vanavāsāśritasya ca //
Rām, Ki, 15, 12.2 avaṣṭabdhasahāyaś ca yam āśrityaiṣa garjati //
Rām, Ki, 22, 26.2 jagāma bhūmiṃ parirabhya vālinaṃ mahādrumaṃ chinnam ivāśritā latā //
Rām, Ki, 24, 31.2 tasthur ekāntam āśritya sarve śokasamanvitāḥ //
Rām, Ki, 27, 12.1 nīlameghāśritā vidyut sphurantī pratibhāti me /
Rām, Ki, 43, 16.1 atibala balam āśritas tavāhaṃ harivaravikrama vikramair analpaiḥ /
Rām, Ki, 45, 13.1 tataḥ pūrvam ahaṃ gatvā dakṣiṇām aham āśritaḥ /
Rām, Ki, 56, 8.2 pitur nideśanirato dharmyaṃ panthānam āśritaḥ /
Rām, Ki, 64, 27.2 bhavantam āśritya vayaṃ samarthā hyarthasādhane //
Rām, Ki, 64, 35.1 tataḥ pratītaṃ plavatāṃ variṣṭham ekāntam āśritya sukhopaviṣṭam /
Rām, Ki, 65, 2.2 tūṣṇīm ekāntam āśritya hanuman kiṃ na jalpasi //
Rām, Su, 8, 11.1 athārohaṇam āsādya vedikāntaram āśritaḥ /
Rām, Su, 8, 34.2 mahānadīprakīrṇeva nalinī potam āśritā //
Rām, Su, 13, 48.1 strī pranaṣṭeti kāruṇyād āśritetyānṛśaṃsyataḥ /
Rām, Su, 14, 2.2 sītām āśritya tejasvī hanumān vilalāpa ha //
Rām, Su, 22, 19.2 mānuṣaṃ kṛpaṇaṃ rāmaṃ tyaktvā rāvaṇam āśraya //
Rām, Su, 25, 14.2 bhartrā parigṛhītasya jānakī skandham āśritā //
Rām, Su, 31, 11.2 uvāca vākyaṃ vaidehī hanūmantaṃ drumāśritam //
Rām, Su, 39, 17.2 yuyutsur eko bahubhir mahābalaiḥ śriyā jvalaṃstoraṇam āśritaḥ kapiḥ //
Rām, Su, 40, 31.2 āsasādāyasaṃ bhīmaṃ parighaṃ toraṇāśritam //
Rām, Su, 49, 6.2 rāmo nāma mahātejā dharmyaṃ panthānam āśritaḥ //
Rām, Su, 51, 37.2 vīkṣamāṇaśca dadṛśe parighaṃ toraṇāśritam //
Rām, Yu, 1, 5.1 praviṣṭaḥ sattvam āśritya jīvan ko nāma niṣkramet /
Rām, Yu, 3, 23.1 ayutaṃ rakṣasām atra paścimadvāram āśritam /
Rām, Yu, 3, 24.1 niyutaṃ rakṣasām atra dakṣiṇadvāram āśritam /
Rām, Yu, 3, 26.1 arbudaṃ rakṣasām atra uttaradvāram āśritam /
Rām, Yu, 3, 27.1 śataṃ śatasahasrāṇāṃ madhyamaṃ gulmam āśritam /
Rām, Yu, 5, 10.2 yad ahaṃ sā ca vāmorūr ekāṃ dharaṇim āśritau //
Rām, Yu, 15, 4.2 svabhāve saumya tiṣṭhanti śāśvataṃ mārgam āśritāḥ //
Rām, Yu, 17, 23.1 yasya vālā bahuvyāmā dīrghalāṅgūlam āśritāḥ /
Rām, Yu, 18, 2.1 snigdhā yasya bahuśyāmā vālā lāṅgūlam āśritāḥ /
Rām, Yu, 18, 27.1 uśīrabījam āśritya parvataṃ mandaropamam /
Rām, Yu, 19, 26.1 yastu savyam asau pakṣaṃ rāmasyāśritya tiṣṭhati /
Rām, Yu, 21, 11.2 dvāram āśritya laṅkāyā rāmastiṣṭhati sāyudhaḥ //
Rām, Yu, 22, 32.1 sāgare patitāḥ kecit kecid gaganam āśritāḥ /
Rām, Yu, 40, 49.2 rakṣomāyāprabhāvena śarā bhūtvā tvadāśritāḥ //
Rām, Yu, 48, 4.1 sa kāñcanamayaṃ divyam āśritya paramāsanam /
Rām, Yu, 50, 9.1 sa tadāsanam āśritya kumbhakarṇo mahābalaḥ /
Rām, Yu, 54, 12.2 kecit samudre patitāḥ kecid gaganam āśritāḥ //
Rām, Yu, 54, 14.2 ṛkṣā vṛkṣān samārūḍhāḥ kecit parvatam āśritāḥ //
Rām, Yu, 55, 113.1 te vānarā bhagnahatāvaśeṣāḥ paryantam āśritya tadā viṣaṇṇāḥ /
Rām, Yu, 60, 43.1 asau punar lakṣmaṇa rākṣasendro brahmāstram āśritya surendraśatruḥ /
Rām, Yu, 61, 50.1 ādityapatham āśritya jagāma sa gataśramaḥ /
Rām, Yu, 68, 12.2 dṛṣṭvā rathe sthitāṃ sītāṃ rākṣasendrasutāśritām //
Rām, Yu, 68, 17.2 brahmarṣīṇāṃ kule jāto rākṣasīṃ yonim āśritaḥ /
Rām, Yu, 71, 4.2 dadarśa moham āpannaṃ lakṣmaṇasyāṅkam āśritam //
Rām, Yu, 78, 41.2 samudre patitāḥ kecit kecit parvatam āśritāḥ //
Rām, Yu, 114, 3.2 kasmin deśe kim āśritya tat tvam ākhyāhi pṛcchataḥ //
Rām, Utt, 6, 50.2 niśācarā āśrayante dhātāram iva dehinaḥ //
Rām, Utt, 17, 16.2 āśritāṃ viddhi māṃ dharmaṃ nārāyaṇapatīcchayā //
Rām, Utt, 30, 6.2 yam āśritya tvayā rājan sthāpitāstridaśā vaśe //
Rām, Utt, 32, 2.2 krīḍate saha nārībhir narmadātoyam āśritaḥ //
Rām, Utt, 42, 5.1 mām āśritāni kānyāhuḥ paurajānapadā janāḥ /
Rām, Utt, 42, 6.1 kiṃ nu śatrughnam āśritya kaikeyīṃ mātaraṃ ca me /
Rām, Utt, 42, 8.1 ayaṃ tu vijayaḥ saumya daśagrīvavadhāśritaḥ /
Rām, Utt, 44, 16.2 āśramo divyasaṃkāśastamasātīram āśritaḥ //
Rām, Utt, 48, 6.2 arghyam ādāya ruciraṃ jāhnavītīram āśritaḥ /
Rām, Utt, 66, 16.2 yam āśritya tapastaptaṃ śrotum icchāmi tāpasa //
Rām, Utt, 77, 3.1 so 'ntam āśritya lokānāṃ naṣṭasaṃjño vicetanaḥ /
Rām, Utt, 82, 6.2 uvāca dharmasaṃyuktam aśvamedhāśritaṃ vacaḥ //
Rām, Utt, 82, 7.2 aśvamedhāśritaṃ śrutvā bhṛśaṃ prīto 'bhavat tadā //
Rām, Utt, 100, 1.1 adhyardhayojanaṃ gatvā nadīṃ paścān mukhāśritām /
Saundarānanda
SaundĀ, 1, 2.2 āśiśrāya ca tadvṛddhau siddhiṃ kāśyapavat parām //
SaundĀ, 6, 12.2 dharmāśrite tattvam avindamānā saṃkalpya tattadvilalāpa tattat //
SaundĀ, 6, 39.1 rājarṣivadhvāstava nānurūpo dharmāśrite bhartari jātu śokaḥ /
SaundĀ, 6, 40.2 tapovanānīva gṛhāṇi yāsāṃ sādhvīvrataṃ kāmavadāśritānām //
SaundĀ, 9, 10.1 yathā ghaṭaṃ mṛnmayamāmamāśrito narastitīrṣet kṣubhitaṃ mahārṇavam /
SaundĀ, 9, 12.2 bhavantyanarthāya śarīramāśritāḥ kathaṃ balaṃ rogavidho vyavasyasi //
SaundĀ, 13, 47.1 daurmanasyābhidhānastu pratigho viṣayāśritaḥ /
SaundĀ, 16, 13.2 rūpāśrite cetasi sānubandhe śokāratikrodhabhayādi duḥkham //
SaundĀ, 17, 22.1 tataḥ sa vātaṃ vyajanādivoṣṇe kāṣṭhāśritaṃ nirmathanādivāgnim /
Abhidharmakośa
AbhidhKo, 1, 42.1 cakṣuḥ paśyati rūpāṇi sabhāgaṃ na tadāśritam /
Agnipurāṇa
AgniPur, 6, 32.2 guhena pūjitastatra iṅgudīmūlamāśritaḥ //
AgniPur, 13, 11.1 karṇaḥ kuntyāṃ hi kanyāyāṃ jāto duryodhāśritaḥ /
AgniPur, 248, 1.3 rathanāgāśvapattīnāṃ yodhāṃścāśritya kīrtitaṃ //
Amaruśataka
AmaruŚ, 1, 20.1 paśyāmo mayi kiṃ prapadyata iti sthairyaṃ mayālambitaṃ kiṃ māmālapatītyayaṃ khalu śaṭhaḥ kopastayāpyāśritaḥ /
AmaruŚ, 1, 30.2 sākrāntā jaghanasthalena guruṇā gantuṃ na śaktā vayaṃ doṣairanyajanāśritairapaṭavo jātāḥ sma ityadbhutam //
AmaruŚ, 1, 47.1 kaṭhinahṛdaye muñca bhrāntiṃ vyalīkakathāśritāṃ piśunavacanair duḥkhaṃ netuṃ na yuktamimaṃ janam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 15.1 ṣaḍ dravyam āśritās te ca yathāpūrvaṃ balāvahāḥ /
AHS, Sū., 17, 13.2 āmāśayagate vāyau kaphe pakvāśayāśrite //
AHS, Sū., 27, 26.2 yantrayet stanayorūrdhvaṃ grīvāśritasirāvyadhe //
AHS, Sū., 28, 5.2 snāyuge durharaṃ caitat sirādhmānaṃ sirāśrite //
AHS, Śār., 1, 58.2 garbheṇotpīḍitā doṣās tasmin hṛdayam āśritāḥ /
AHS, Śār., 1, 73.1 prāk caiva navamān māsāt sā sūtigṛham āśrayet /
AHS, Śār., 3, 21.1 sirāṃ jālaṃdharāṃ nāma tisraś cābhyantarāśritāḥ /
AHS, Śār., 3, 30.2 nāsānetrāśritāḥ ṣaṣṭir lalāṭe sthapanīśritām //
AHS, Śār., 3, 32.1 dve śabdabodhane śaṅkhau sirās tā eva cāśritāḥ /
AHS, Śār., 3, 34.2 saṃkīrṇā grathitāḥ kṣudrā vakrāḥ saṃdhiṣu cāśritāḥ //
AHS, Śār., 4, 18.1 vaṃśāśrite sphijorūrdhvaṃ kaṭīkataruṇe smṛte /
AHS, Śār., 4, 64.1 tarpayanti vapuḥ kṛtsnaṃ tā marmāṇyāśritās tataḥ /
AHS, Nidānasthāna, 2, 59.1 balino guravaḥ stabdhā viśeṣeṇa rasāśritāḥ /
AHS, Nidānasthāna, 2, 70.1 ahorātrasya sa dviḥ syāt sakṛd anyedyurāśritaḥ /
AHS, Nidānasthāna, 7, 54.1 dvandvajāni dvitīyāyāṃ valau yānyāśritāni ca /
AHS, Nidānasthāna, 9, 23.2 śakṛnmārgasya vasteśca vāyurantaram āśritaḥ //
AHS, Nidānasthāna, 10, 4.1 vastim āśritya kurute pramehān dūṣitaḥ kaphaḥ /
AHS, Nidānasthāna, 12, 23.2 vāmapārśvāśritaḥ plīhā cyutaḥ sthānād vivardhate //
AHS, Nidānasthāna, 12, 38.1 vardhayetāṃ tad evāmbu tatsthānād udarāśritau /
AHS, Nidānasthāna, 13, 2.2 śleṣmatvagraktamāṃsāni pradūṣyāntaram āśritam //
AHS, Nidānasthāna, 14, 34.2 pāṇipādāśritāḥ sphoṭāḥ kledaḥ saṃdhiṣu cādhikam //
AHS, Nidānasthāna, 15, 17.2 adhaḥ pratihato vāyur vrajann ūrdhvaṃ hṛdāśritāḥ //
AHS, Nidānasthāna, 15, 27.1 vraṇaṃ marmāśritaṃ prāpya samīraṇasamīraṇāt /
AHS, Nidānasthāna, 15, 37.2 raktam āśritya pavanaḥ kuryān mūrdhadharāḥ sirāḥ //
AHS, Nidānasthāna, 15, 40.2 sarvāṅgarogaṃ tadvacca sarvakāyāśrite 'nile //
AHS, Nidānasthāna, 15, 53.2 vātena gulpham āśritya tam āhur vātakaṇṭakam //
AHS, Cikitsitasthāna, 1, 129.2 abhyaṅgālepasekādīñ jvare jīrṇe tvagāśrite //
AHS, Cikitsitasthāna, 7, 10.2 jīryatyetāvatā pānaṃ kālena vipathāśritam //
AHS, Cikitsitasthāna, 7, 74.2 āśritopāśritahitaṃ paramaṃ dharmasādhanam //
AHS, Cikitsitasthāna, 10, 1.3 grahaṇīm āśritaṃ doṣam ajīrṇavad upācaret /
AHS, Cikitsitasthāna, 18, 27.1 bahirmārgāśritaṃ granthiṃ kiṃ punaḥ kaphasaṃbhavam /
AHS, Cikitsitasthāna, 21, 18.1 svedābhyaṅganivātāni hṛdyaṃ cānnaṃ tvagāśrite /
AHS, Kalpasiddhisthāna, 6, 4.2 avagāḍhamahāmūlam udīcīṃ diśam āśritam //
AHS, Utt., 8, 2.1 sirābhirūrdhvaṃ prasṛtā netrāvayavam āśritāḥ /
AHS, Utt., 12, 6.1 prāpnoti kācatāṃ doṣe tṛtīyapaṭalāśrite /
AHS, Utt., 12, 31.1 bhāsvaraṃ bhāskarādiṃ vā vātādyā nayanāśritāḥ /
AHS, Utt., 13, 53.2 vātapittāmayān hanti tad viśeṣād dṛgāśrayān //
AHS, Utt., 21, 18.1 samūlaṃ dantam āśritya doṣairulbaṇamārutaiḥ /
AHS, Utt., 21, 29.2 dantamāṃsāśritān rogān yaḥ sādhyān apyupekṣate //
AHS, Utt., 21, 47.1 hanusaṃdhyāśritaḥ kaṇṭhe kārpāsīphalasaṃnibhaḥ /
AHS, Utt., 21, 62.2 antaḥkapolam āśritya śyāvapāṇḍu kapho 'rbudam //
AHS, Utt., 25, 67.3 sarpiḥ sādhyam anena sūkṣmavadanā marmāśritāḥ kledino gambhīrāḥ sarujo vraṇāḥ sagatayaḥ śudhyanti rohanti ca //
AHS, Utt., 26, 38.1 āmāśayasthe vamanaṃ hitaṃ pakvāśayāśrite /
AHS, Utt., 28, 15.2 kaphapitte tu pūrvotthaṃ durnāmāśritya kupyataḥ //
AHS, Utt., 29, 19.1 doṣā māṃsāsragāḥ pādau kālenāśritya kurvate /
AHS, Utt., 31, 2.1 yavaprakhyā yavaprakhyā tābhyāṃ māṃsāśritā ghanā /
AHS, Utt., 33, 51.1 sā karṇinī tribhir doṣair yonigarbhāśayāśritaiḥ /
AHS, Utt., 36, 10.2 vyantaraḥ pāpaśīlatvān mārgam āśritya tiṣṭhati //
AHS, Utt., 38, 8.2 śunaḥ śleṣmolbaṇā doṣāḥ saṃjñāṃ saṃjñāvahāśritāḥ //
Bhallaṭaśataka
BhallŚ, 1, 38.1 sanmūlaḥ prathitonnatir ghanalasacchāyaḥ sthitaḥ satpathe sevyaḥ sadbhir itīdam ākalayatā tālo 'dhvagenāśritaḥ /
BhallŚ, 1, 99.2 vyādhāḥ padāny anusaranti gṛhītacāpāḥ kaṃ deśam āśrayatu yūthapatir mṛgāṇām //
Bodhicaryāvatāra
BoCA, 1, 13.2 śūrāśrayeṇeva mahābhayāni nāśrīyate tatkathamajñasattvaiḥ //
BoCA, 6, 48.1 etānāśritya me pāpaṃ kṣīyate kṣamato bahu /
BoCA, 6, 48.2 māmāśritya tu yāntyete narakān dīrghavedanān //
BoCA, 8, 168.2 tvāmeva nigrahīṣyāmi sarvadoṣāstadāśritāḥ //
BoCA, 9, 73.2 saṃtānasyaikyamāśritya kartā bhokteti deśitam //
BoCA, 9, 109.2 yathāprasiddhamāśritya vicāraḥ sarva ucyate //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 97.2 bhakṣayiṣyan niṣiddhaś ca kenāpy ākāśam āśrayat //
BKŚS, 5, 99.2 vasiṣṭhasyāśritaḥ puṇyām udayādrer upatyakām //
BKŚS, 5, 120.2 dīrghadīrghabhujākṣepair agādhaṃ jalam āśritāḥ //
BKŚS, 9, 61.2 apasṛtya tataś chāyām āśrayāmi sma śākhinaḥ //
BKŚS, 12, 53.2 straiṇam ajñānam āśritya saṃtuṣṭo hi patis tvayā //
BKŚS, 12, 56.1 iti dattvā varaṃ tasyai sāvitrī divam āśrayat /
BKŚS, 19, 30.1 abhinīya tato rātriṃ prātaḥ pravahaṇāśritaḥ /
BKŚS, 20, 112.2 bhāradvājīdvitīyas tvaṃ dṛṣṭaḥ pravahaṇāśritaḥ //
BKŚS, 20, 358.2 durgarājaṃ yam āśritya rājabhyo 'pi na bibhyati //
BKŚS, 22, 82.2 āśrayasya hi daurbalyād āśritaḥ paribhūyate //
Divyāvadāna
Divyāv, 2, 437.0 bhūmyāśritān vṛkṣavanāśritāṃśca trāṇārthino vātapiśācadasthāḥ //
Divyāv, 2, 437.0 bhūmyāśritān vṛkṣavanāśritāṃśca trāṇārthino vātapiśācadasthāḥ //
Divyāv, 2, 522.1 siṃhavyāghragajāśvanāgavṛṣabhānāśritya kecit śubhān kecidratnavimānaparvatatarūṃścitrān rathāṃścojjvalān /
Divyāv, 13, 109.1 te dāsīdāsakarmakarapauruṣeyāḥ teṣāmapi kecit kālagatāḥ kecinniṣpalāyitāḥ kecidihaivānyānāśrityāvasthitā vācamapi na prayacchanti //
Divyāv, 13, 153.1 te dāsīdāsakarmakarapauruṣeyās teṣāmapi kecit kālagatāḥ kecinniṣpalāyitāḥ kecit tatraivānyānāśrityāvasthitā vācamapi na prayacchanti //
Harṣacarita
Harṣacarita, 1, 251.1 yasmād ajāyanta vātsyāyanā nāma gṛhamunayaḥ āśritaśrautā apy anālambitālīkabakakākavaḥ kṛtakukkuṭavratā apy abaiḍālavṛttayaḥ vivarjitajanapaṅktayaḥ parihṛtakapaṭakīrakucīkūrcākūtāḥ agṛhītagahvarāḥ nyakkṛtanikṛtayaḥ prasannaprakṛtayaḥ vihatavikṛtayaḥ paraparīvādaparācīnacetovṛttayaḥ varṇatrayavyāvṛttiviśuddhāndhasaḥ dhīradhiṣaṇāḥ vidhūtādhyeṣaṇāḥ asaṃkasukasvabhāvāḥ praṇatapraṇayinaḥ śamitasamastaśākhāntarasaṃśītayaḥ udghāṭitasamagragranthārthagranthayaḥ kavayaḥ vāgminaḥ vimatsarāḥ parasubhāṣitavyasaninaḥ vidagdhaparihāsavedinaḥ paricayapeśalāḥ sarvātithayaḥ sarvasādhusaṃmatāḥ sarvasattvasādhāraṇasauhārdadravārdrīkṛtahṛdayāḥ tathā sarvaguṇopetā rājasenānabhibhūtāḥ kṣamābhāja āśritanandanāḥ anistriṃśā vidyādharāḥ ajaḍāḥ kalāvantaḥ adoṣāstārakāḥ aparopatāpino bhāsvantaḥ anuṣmāṇo hutabhujaḥ akusṛtayo bhoginaḥ astambhāḥ puṇyālayāḥ aluptakratukriyā dakṣāḥ avyālāḥ kāmajitaḥ asādhāraṇā dvijātayaḥ //
Harṣacarita, 1, 251.1 yasmād ajāyanta vātsyāyanā nāma gṛhamunayaḥ āśritaśrautā apy anālambitālīkabakakākavaḥ kṛtakukkuṭavratā apy abaiḍālavṛttayaḥ vivarjitajanapaṅktayaḥ parihṛtakapaṭakīrakucīkūrcākūtāḥ agṛhītagahvarāḥ nyakkṛtanikṛtayaḥ prasannaprakṛtayaḥ vihatavikṛtayaḥ paraparīvādaparācīnacetovṛttayaḥ varṇatrayavyāvṛttiviśuddhāndhasaḥ dhīradhiṣaṇāḥ vidhūtādhyeṣaṇāḥ asaṃkasukasvabhāvāḥ praṇatapraṇayinaḥ śamitasamastaśākhāntarasaṃśītayaḥ udghāṭitasamagragranthārthagranthayaḥ kavayaḥ vāgminaḥ vimatsarāḥ parasubhāṣitavyasaninaḥ vidagdhaparihāsavedinaḥ paricayapeśalāḥ sarvātithayaḥ sarvasādhusaṃmatāḥ sarvasattvasādhāraṇasauhārdadravārdrīkṛtahṛdayāḥ tathā sarvaguṇopetā rājasenānabhibhūtāḥ kṣamābhāja āśritanandanāḥ anistriṃśā vidyādharāḥ ajaḍāḥ kalāvantaḥ adoṣāstārakāḥ aparopatāpino bhāsvantaḥ anuṣmāṇo hutabhujaḥ akusṛtayo bhoginaḥ astambhāḥ puṇyālayāḥ aluptakratukriyā dakṣāḥ avyālāḥ kāmajitaḥ asādhāraṇā dvijātayaḥ //
Kirātārjunīya
Kir, 11, 61.1 tāvad āśrīyate lakṣmyā tāvad asya sthiraṃ yaśaḥ /
Kir, 13, 10.2 kṣubhitaṃ vanagocarābhiyogād gaṇam āśiśriyad ākulaṃ tiraścām //
Kumārasaṃbhava
KumSaṃ, 1, 5.2 udvejitā vṛṣṭibhir āśrayante śṛṅgāṇi yasyātapavanti siddhāḥ //
KumSaṃ, 1, 43.1 candraṃ gatā padmaguṇān na bhuṅkte padmāśritā cāndramasīm abhikhyām /
KumSaṃ, 2, 21.2 mantreṇa hatavīryasya phaṇino dainyam āśritaḥ //
KumSaṃ, 3, 1.2 prayojanāpekṣitayā prabhūṇāṃ prāyaś calaṃ gauravam āśriteṣu //
KumSaṃ, 6, 6.2 ratnākṣasūtrāḥ pravrajyāṃ kalpavṛkṣā ivāśritāḥ //
Kāmasūtra
KāSū, 2, 2, 15.2 uddhṛtya mandaśītkṛtā tam āśritā vā kiṃcid rāmaṇīyakaṃ paśyet tallatāveṣṭitakam //
KāSū, 4, 1, 43.2 niḥsapatnaṃ ca bhartāraṃ nāryaḥ sadvṛttam āśritāḥ //
KāSū, 4, 2, 45.1 durbhagā tu sāpatnakapīḍitā yā tāsām adhikam iva patyāvupacaret tām āśrayet /
KāSū, 6, 5, 30.1 āyatyarthinī tu tam āśritya cānarthaṃ praticikīrṣantī naiva pratigṛhṇīyāt //
Kātyāyanasmṛti
KātySmṛ, 1, 69.1 vyavahārāśritaṃ praśnaṃ pṛcchati prāṅ iti sthitiḥ /
KātySmṛ, 1, 547.2 aprapannāpi sā dāpyā dhanaṃ yady āśritaṃ striyām //
KātySmṛ, 1, 571.1 amatenaiva putrasya pradhanā yānyam āśrayet /
KātySmṛ, 1, 574.1 bālaputrādhikārthā ca bhartāraṃ yānyam āśritā /
KātySmṛ, 1, 574.2 āśritas tadṛṇaṃ dadyād bālaputrāvidhiḥ smṛtaḥ //
KātySmṛ, 1, 583.1 yo darśanapratibhuvaṃ nādhigacchen na cāśrayet /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 4.1, 1.5 lolūyādibhyo yaṅantebhyaḥ pacādyaci vihite yaṅo 'ci ca iti yaṅo luki kṛte tam eva acam āśritya ye guṇavṛddhī prāpte tayoḥ pratiṣedhaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.5 catvāra ābhyantarāḥ prayatnāḥ savarṇasaṃjñāyām āśrīyante spṛṣṭatā īṣatspṛṣṭatā saṃvṛtatā vivṛtatā ca iti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 21.1, 1.7 sabhāsaṃnayane bhavaḥ sābhāsaṃnayanaḥ ākāram āśritya vṛddhasañjñā na bhavati //
Kūrmapurāṇa
KūPur, 1, 1, 102.2 saṃnyasya sarvakarmāṇi paraṃ vairāgyamāśritaḥ //
KūPur, 1, 3, 7.1 anyathā vividhairyajñairiṣṭvā vanam athāśrayet /
KūPur, 1, 3, 21.1 tasmāt sarvaprayatnena tyaktvā karmāśritaṃ phalam /
KūPur, 1, 9, 7.2 āśritya śeṣaśayanaṃ suṣvāpa puruṣottamaḥ //
KūPur, 1, 9, 86.2 tvām anāśritya viśvātman na yogī māmupaiṣyati /
KūPur, 1, 10, 12.2 sasarja sṛṣṭiṃ tadrūpāṃ vaiṣṇavaṃ bhāvamāśritaḥ //
KūPur, 1, 10, 30.2 prajādharmaṃ ca kāmaṃ ca tyaktvā vairāgyamāśritaḥ //
KūPur, 1, 11, 54.2 āśrayet sarvabhāvānām ātmabhūtāṃ śivātmikām //
KūPur, 1, 11, 261.1 bhaktyā tvananyayā tāta padbhāvaṃ paramāśritaḥ /
KūPur, 1, 11, 267.2 tasmānmumukṣurdharmārtho madrūpaṃ vedamāśrayet //
KūPur, 1, 11, 285.1 tasmāt sarvaprayatnena dharmārthaṃ vedamāśrayet /
KūPur, 1, 11, 297.1 mām anāśritya paramaṃ nirvāṇamamalaṃ padam /
KūPur, 1, 11, 299.1 mām anāśritya tat tattvaṃ svabhāvavimalaṃ śivam /
KūPur, 1, 13, 49.2 śānto dānto jitakrodhaḥ saṃnyāsavidhimāśritaḥ //
KūPur, 1, 14, 32.2 bhaviṣyati hṛṣīkeśaḥ svāśrito 'pi parāṅmukhaḥ //
KūPur, 1, 20, 20.2 prāyacchajjānakīṃ sītāṃ rāmamevāśritā patim //
KūPur, 1, 21, 71.3 sa viṣṇuḥ sarvabhūtātmā tamāśritya vimucyate //
KūPur, 1, 26, 15.1 yo māṃ samāśrayennityamekāntaṃ bhāvamāśritaḥ /
KūPur, 1, 28, 22.2 paṭhanti vaidikān mantrān nāstikyaṃ ghoramāśritāḥ //
KūPur, 1, 38, 31.1 nīlācalāśritaṃ varṣaṃ ramyāya pradadau pitā /
KūPur, 1, 45, 11.2 vimānaṃ vāsudevasya pārijātavanāśritam //
KūPur, 1, 46, 57.1 tasyaiva pūrvadigbhāge kiṃcid vai dakṣiṇāśrite /
KūPur, 1, 50, 24.3 sa eva vedo vedyaśca tamevāśritya mucyate //
KūPur, 1, 51, 12.1 prasannamanaso dāntā aiśvarīṃ bhaktimāśritāḥ /
KūPur, 2, 4, 28.1 nāhaṃ prerayitā viprāḥ paramaṃ yogamāśritaḥ /
KūPur, 2, 4, 33.1 so 'haṃ prerayitā devaḥ paramānandamāśritaḥ /
KūPur, 2, 5, 20.1 dṛṣṭvātha rudraṃ jagadīśitāraṃ ta padmanābhāśritavāmabhāgam /
KūPur, 2, 10, 7.2 āśritāḥ paramāṃ niṣṭhāṃ buddhvaikaṃ tattvamavyayam //
KūPur, 2, 14, 48.1 apāṃ samīpe niyato naityakaṃ vidhimāśritaḥ /
KūPur, 2, 27, 19.2 ekāgniraniketaḥ syāt prokṣitāṃ bhūmimāśrayet //
KūPur, 2, 27, 23.1 dantolūkhaliko vā syāt kāpotīṃ vṛttimāśrayet /
KūPur, 2, 37, 135.1 āśritya caitat paramaṃ tanniṣṭhāstatparāyaṇāḥ /
KūPur, 2, 39, 24.1 narmadātaṭamāśritya tiṣṭhante ye tu mānavāḥ /
KūPur, 2, 40, 39.1 aśraddadhānāḥ puruṣā nāstikyaṃ ghoramāśritāḥ /
KūPur, 2, 43, 27.2 pibann apaḥ samiddho 'gniḥ pṛthivīmāśrito jvalan //
KūPur, 2, 44, 4.2 karoti lokasaṃhāraṃ bhīṣaṇaṃ rūpamāśritaḥ //
Laṅkāvatārasūtra
LAS, 1, 44.4 anyathā dṛśyamāne ucchedamāśrayaḥ /
LAS, 2, 126.9 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punareva tasyā bodhisattvaparṣadaścittāśayavicāramājñāya āryajñānavastupravicayaṃ nāma dharmaparyāyaṃ sarvabuddhādhiṣṭhānādhiṣṭhito bhagavantaṃ paripṛcchati sma deśayatu me bhagavānāryajñānavastupravicayaṃ nāma dharmaparyāyam aṣṭottarapadaśataprabhedāśrayam yamāśritya tathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvānāṃ mahāsattvānāṃ svasāmānyalakṣaṇapatitānāṃ parikalpitasvabhāvagatiprabhedaṃ deśayanti yena parikalpitasvabhāvagatiprabhedena suprativibhāgaviddhena pudgaladharmanairātmyapracāraṃ prativiśodhya bhūmiṣu kṛtavidyāḥ sarvaśrāvakapratyekabuddhatīrthakaradhyānasamādhisamāpattisukhamatikramya tathāgatācintyaviṣayapracāragatipracāraṃ pañcadharmasvabhāvagativinivṛttaṃ tathāgataṃ dharmakāyaṃ prajñājñānasunibaddhadharmaṃ māyāviṣayābhinivṛttaṃ sarvabuddhakṣetratuṣitabhavanākaniṣṭhālayopagaṃ tathāgatakāyaṃ pratilabheran /
Liṅgapurāṇa
LiPur, 1, 1, 7.1 cakre kathāṃ vicitrārthāṃ liṅgamāhātmyamāśritām /
LiPur, 1, 6, 26.1 ye śaṃkarāśritāḥ sarve mucyante te na saṃśayaḥ /
LiPur, 1, 6, 27.1 āśritāḥ śaṃkaraṃ tasmātprāpnuvanti ca śāśvatam /
LiPur, 1, 6, 28.2 anāśritāḥ śivaṃ rudraṃ śaṃkaraṃ nīlalohitam //
LiPur, 1, 20, 12.1 provāca ko bhavāñchete hyāśrito madhyamambhasām /
LiPur, 1, 43, 32.2 tato jaṭāśritaṃ vāri gṛhītvā cātinirmalam //
LiPur, 1, 47, 8.2 nīlācalāśritaṃ varṣaṃ ramyāya pradadau pitā //
LiPur, 1, 47, 21.2 jñānavairāgyamāśritya jitvendriyamahoragān //
LiPur, 1, 48, 33.2 merupādāśrito viprā dvīpo'yaṃ madhyamaḥ śubhaḥ //
LiPur, 1, 51, 28.2 nandāyāḥ paścime tīre kiṃcid vai dakṣiṇāśrite //
LiPur, 1, 61, 11.2 baudhaṃ budhastu svarbhānuḥ svarbhānusthānamāśritaḥ //
LiPur, 1, 64, 42.1 vasiṣṭhāśvatthamāśritya hyamṛtā tu yathā latā /
LiPur, 1, 64, 115.2 vaire mahati yadvākyād guror adyāśritā kṣamā //
LiPur, 1, 65, 9.1 so'pi gokarṇamāśritya phalakenānilāśanaḥ /
LiPur, 1, 65, 23.2 ilā budhasya bhavanaṃ somaputrasya cāśritā //
LiPur, 1, 69, 45.2 āśritaṃ kaṃsabhītyā ca svātmānaṃ śāntatejasam //
LiPur, 1, 70, 79.1 parasparāśritā hyete parasparamanuvratāḥ /
LiPur, 1, 70, 261.1 śarvaryante pradṛśyante siddhimāśritya mānasīm /
LiPur, 1, 81, 30.1 padmāśrito mahādevaḥ sarvadevapatiḥ śivaḥ /
LiPur, 1, 83, 41.1 hutaśeṣaṃ ca viprendrān vṛkṣamūlāśrito divā /
LiPur, 1, 85, 147.1 vibhītakārkakārañjasnuhicchāyāṃ na cāśrayet /
LiPur, 1, 85, 189.2 aśvatthavṛkṣamāśritya japellakṣadvayaṃ sudhīḥ //
LiPur, 1, 88, 88.2 āśritaścaiva cāṅguṣṭham īśaḥ paramakāraṇam //
LiPur, 1, 92, 120.3 madīyaṃ vratamāśritya bhaktimadbhir dvijottamaiḥ //
LiPur, 1, 98, 158.2 paramārthagurur dṛṣṭir gurur āśritavatsalaḥ //
LiPur, 1, 99, 14.1 satīsaṃjñā tadā sā vai rudramevāśritā patim /
LiPur, 1, 101, 2.2 sā menātanum āśritya svecchayaiva varāṅganā /
LiPur, 1, 102, 62.1 saha devyā namaścakruḥ śirobhir bhūtalāśritaiḥ /
LiPur, 1, 105, 9.1 ibhānanāśritaṃ varaṃ triśūlapāśadhāriṇam /
LiPur, 2, 50, 14.2 bāṇaliṅge 'thavā vahnau dakṣiṇāmūrtimāśritaḥ //
Matsyapurāṇa
MPur, 1, 7.2 kasmācca bhagavān viṣṇur matsyarūpatvam āśritaḥ //
MPur, 4, 17.3 rāmo nāma yadā martyo matsattvabalamāśritaḥ //
MPur, 6, 29.2 ye hatā bhargam āśritya tv arjunena raṇājire //
MPur, 20, 11.2 vaidikaṃ balamāśritya krūre karmaṇi nirbhayāḥ //
MPur, 24, 19.2 kumāravanamāśritya viyogādurvaśībhavāt //
MPur, 47, 260.1 cīracarmājinadharāḥ saṃkaraṃ ghoramāśritāḥ /
MPur, 48, 9.2 mleccharāṣṭrādhipāḥ sarve udīcīṃ diśam āśritāḥ //
MPur, 58, 24.1 kūrmādi sthāpayenmadhye vāruṇaṃ mantramāśritaḥ /
MPur, 58, 36.3 gāyeyuḥ sāmagā rājanpaścimaṃ dvāramāśritāḥ //
MPur, 58, 37.2 japeyurmanasā devamāśritya varuṇaṃ prabhum //
MPur, 114, 24.2 śiprā hyavantī kuntī ca pāriyātrāśritāḥ smṛtāḥ //
MPur, 119, 41.1 bilādbahirguhāṃ kāṃcidāśritya sumanoharām /
MPur, 124, 103.1 saviturdakṣiṇaṃ mārgamāśrityābhūtasaṃplavam /
MPur, 124, 107.2 udakpanthā na paryantamāśrityābhūtasaṃplavam //
MPur, 127, 22.2 yajño'dharastu vijñeyo dharmo mūrdhānamāśritaḥ //
MPur, 127, 24.1 śiśne saṃvatsaro jñeyo mitraścāpānamāśritaḥ /
MPur, 128, 77.2 candrārkagrahanakṣatrā nīcoccagṛhamāśritāḥ //
MPur, 133, 8.1 tadāśritya puraṃ durgaṃ dānavā varanirbhayāḥ /
MPur, 135, 21.2 kimetaditi papracchuranyonyaṃ gṛhamāśritāḥ //
MPur, 144, 71.2 āśrayanti sma pratyantānhitvā janapadānsvakān //
MPur, 148, 3.2 svabāhubalamāśritya sarva eva na saṃśayaḥ //
MPur, 150, 24.1 mayyāśritāni sainyāni jite mayi vināśitā /
MPur, 150, 109.2 māyāmamoghāmāśritya tāmasīṃ rākṣaseśvaraḥ //
MPur, 150, 147.2 āśritya dānavīṃ māyāṃ vitatya svaṃ mahāvapuḥ //
MPur, 150, 153.1 jita eṣa śaśāṅko'tra yadbalaṃ vayamāśritāḥ /
MPur, 150, 167.2 mahendrajālamāśritya cakre svāṃ koṭiśastanum //
MPur, 150, 220.2 enamāśritya lokeṣu yajñabhāgabhujo'marāḥ //
MPur, 153, 123.1 yadāśritya ghaṭāmo'sya dānavasya yuyutsavaḥ /
MPur, 154, 99.2 vanāśritāścauṣadhayaḥ svāduvanti phalāni ca //
MPur, 154, 128.2 pāvanaiḥ pāvito nityaṃ tvatkandarasamāśritaiḥ //
MPur, 154, 218.1 ityuktaḥ prayayau kāmaḥ sakhāyaṃ madhumāśritaḥ /
MPur, 154, 324.1 dehāntarārthamārambhamāśrayanti hitapradam /
MPur, 158, 12.2 viṣabhujaṃganiṣaṅgavibhūṣite girisute bhavatīmahamāśraye //
MPur, 162, 3.1 te dṛṣṭvā rukmaśailābhamapūrvāṃ tanumāśritam /
MPur, 166, 7.2 rūpaṃ cakṣurvipākaśca jyotirevāśritā guṇāḥ //
MPur, 166, 11.1 vāyunākramyamāṇāsu drumaśākhāsu cāśritaḥ /
MPur, 166, 13.2 yāni cāśrayaṇīyāni tāni sarvāṇi so'dahat /
Narasiṃhapurāṇa
NarasiṃPur, 1, 11.2 kṛṣṇāśritāḥ kathāḥ sarve parasparam athābruvan //
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 41, 11.1 āśritāt tadadhīnena grāmaṇyam iti //
Nāradasmṛti
NāSmṛ, 2, 1, 17.1 putriṇī tu samutsṛjya putraṃ strī yānyam āśrayet /
NāSmṛ, 2, 1, 18.1 yā tu sapradhanaiva strī sāpatyā cānyam āśrayet /
NāSmṛ, 2, 12, 47.1 kaumāraṃ patim utsṛjya yānyaṃ puruṣam āśritā /
NāSmṛ, 2, 12, 96.1 ajñātadoṣeṇoḍhā yā nirgatā nānyam āśritā /
NāSmṛ, 2, 12, 96.2 bandhubhiḥ sā niyoktavyā nirbandhuḥ svayam āśrayet //
NāSmṛ, 2, 13, 11.2 pitṛdravyaṃ tad āśritya na cet tena tad āhṛtam //
NāSmṛ, 2, 17, 5.1 aśuddhaḥ kitavo nānyad āśrayed dyūtamaṇḍalam /
NāSmṛ, 2, 19, 2.1 prakāśavañcakās tatra kūṭamānatulāśritāḥ /
NāSmṛ, 2, 19, 4.1 aprakāśāś ca vijñeyā bahirabhyantarāśritāḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 255.3 annapānakṛtāścaiva saṃkarā dehamāśritāḥ /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.2, 2.0 guruḥ pūrvoktas tadājñayāvatiṣṭhamānas tadāśrito bhavati yathā grāmaṇyam āśrito grāma iti //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 2.0 guruḥ pūrvoktas tadājñayāvatiṣṭhamānas tadāśrito bhavati yathā grāmaṇyam āśrito grāma iti //
Saṃvitsiddhi
SaṃSi, 1, 86.1 atas tadbhedam āśritya yadvilakṣaṇādijalpitam /
SaṃSi, 1, 122.1 kiñca prapañcanirvāhajananī yeyam āśritā /
SaṃSi, 1, 183.3 tasmād avidyayaiveyam avidyā bhavatāśritā //
Suśrutasaṃhitā
Su, Sū., 12, 15.2 tatra snigdhaṃ rūkṣaṃ vāśritya dravyamagnirdahati agnisaṃtapto hi snehaḥ sūkṣmasirānusāritvāt tvagādīn anupraviśyāśu dahati tasmāt snehadagdhe 'dhikā rujo bhavanti //
Su, Sū., 16, 10.3 teṣu pṛthulāyatasamobhayapālir nemisaṃdhānakaḥ vṛttāyatasamobhayapālirutpalabhedyakaḥ hrasvavṛttasamobhayapālir vallūrakaḥ abhyantaradīrghaikapālirāsaṅgimaḥ bāhyadīrghaikapālir gaṇḍakarṇaḥ apālirubhayato 'pyāhāryaḥ pīṭhopamapālirubhayataḥ sthūlāṇusamaviṣamapālir vyāyojimaḥ kṣīṇaputrikāśrito abhyantaradīrghaikapāliritarālpapāliḥ nirvedhimaḥ kapāṭasaṃdhikaḥ bāhyadīrghaikapālir itarālpapālir ardhakapāṭasaṃdhikaḥ /
Su, Sū., 29, 32.2 āśritā vā nabhoveśmadhvajatoraṇavedikāḥ //
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 45, 216.2 samudramāśritānāṃ ca janānāṃ sātmyam ucyate //
Su, Nid., 1, 21.2 ata ūrdhvaṃ pravakṣyāmi nānāsthānāntarāśritaḥ //
Su, Nid., 1, 79.2 vātakaṇṭaka ityeṣa vijñeyaḥ khaḍukāśritaḥ //
Su, Nid., 2, 23.2 dvandvajāni dvitīyāyāṃ valau yānyāśritāni ca //
Su, Nid., 3, 19.2 ekasaṃbandhino hyete gudāsthivivarāśritāḥ //
Su, Nid., 5, 29.1 kuṣṭhamātmavataḥ sādhyaṃ tvagraktapiśitāśritam /
Su, Nid., 6, 4.1 tasya caivaṃpravṛttasyāparipakvā eva vātapittaśleṣmāṇo yadā medasā sahaikatvamupetya mūtravāhisrotāṃsyanusṛtyādho gatvā bastermukhamāśritya nirbhidyante tadā pramehāñjanayanti //
Su, Nid., 10, 19.2 sarvadehāśritatvāc ca śukralakṣaṇam ucyate //
Su, Nid., 12, 10.1 kupitāstu doṣā vātapittaśleṣmāṇo 'dhaḥprapannā vaṅkṣaṇorujānujaṅghāsvavatiṣṭhamānāḥ kālāntareṇa pādamāśritya śanaiḥ śophaṃ janayanti taṃ ślīpadamityācakṣate /
Su, Nid., 13, 56.1 vegasaṃdhāraṇādvāyurvihato gudamāśritaḥ /
Su, Śār., 2, 36.2 ghṛtapiṇḍo yathaivāgnimāśritaḥ pravilīyate /
Su, Śār., 4, 13.2 sthūlāsthiṣu viśeṣeṇa majjā tvabhyantarāśritaḥ /
Su, Śār., 4, 23.1 kṛtsnadehāśritaṃ śukraṃ prasannamanasastathā /
Su, Śār., 5, 39.2 daśa tāsāṃ stanayor ekaikasmin pañca pañceti yauvane tāsāṃ parivṛddhiḥ apatyapathe catasrastāsāṃ prasṛte 'bhyantarato dve mukhāśrite bāhye ca vṛtte dve garbhacchidrasaṃśritās tisraḥ śukrārtavapraveśinyas tisra eva /
Su, Śār., 6, 16.1 tatra sadyaḥprāṇaharāṇyāgneyāni agniguṇeṣvāśu kṣīṇeṣu kṣapayanti kālāntaraprāṇaharāṇi saumyāgneyāni agniguṇeṣvāśu kṣīṇeṣu krameṇa ca somaguṇeṣu kālāntareṇa kṣapayanti viśalyaprāṇaharāṇi vāyavyāni śalyamukhāvaruddho yāvadantarvāyustiṣṭhati tāvajjīvati uddhṛtamātre tu śalye marmasthānāśrito vāyurniṣkrāmati tasmāt saśalyo jīvatyuddhṛtaśalyo mriyate pākātpatitaśalyo vā jīvati vaikalyakarāṇi saumyāni somo hi sthiratvācchaityāc ca trāṇāvalambanaṃ karoti rujākarāṇyagnivāyuguṇabhūyiṣṭhāni viśeṣataśca tau rujākarau pāñcabhautikīṃ ca rujāmāhureke //
Su, Śār., 7, 7.2 viśeṣatastu koṣṭhe catustriṃśat tāsāṃ gudameḍhrāśritāḥ śroṇyāmaṣṭau dve dve pārśvayoḥ ṣaṭ pṛṣṭhe tāvatya eva codare daśa vakṣasi /
Su, Śār., 9, 7.2 tāstu pittāśayam abhiprapannāstatrastham evānnapānarasaṃ vipakvam auṣṇyād vivecayantyo 'bhivahantyaḥ śarīraṃ tarpayanti arpayanti cordhvagānāṃ tiryaggāṇāṃ ca rasasthānaṃ cābhipūrayanti mūtrapurīṣasvedāṃś ca vivecayanti āmapakvāśayāntare ca tridhā jāyante tāstriṃśat tāsāṃ tu vātapittakaphaśoṇitarasān dve dve vahatastā daśa dve 'nnavāhinyāvantrāśrite toyavahe dve mūtrabastimabhiprapanne mūtravahe dve śukravahe dve śukraprādurbhāvāya dve visargāya te eva raktamabhivahato nārīṇāmārtavasaṃjñaṃ dve varconirasanyau sthūlāntrapratibaddhe aṣṭāvanyāstiryaggāṇāṃ dhamanīnāṃ svedamarpayanti tāstvetāstriṃśat savibhāgā vyākhyātāḥ /
Su, Cik., 9, 33.1 doṣadhātvāśritaṃ pānādabhyaṅgāttvaggataṃ tathā /
Su, Cik., 17, 29.1 kṛśadurbalabhīrūṇāṃ nāḍī marmāśritā ca yā /
Su, Cik., 17, 38.1 tathā ca gomāṃsamasīṃ hitāya koṣṭhāśritasyādarato diśanti /
Su, Cik., 36, 29.1 dakṣiṇāśritapārśvasya vāmapārśvānugo yataḥ /
Su, Ka., 7, 43.2 śleṣmapraduṣṭo muṣṇāti saṃjñāṃ saṃjñāvahāśritaḥ //
Su, Utt., 1, 18.1 tejojalāśritaṃ bāhyaṃ teṣvanyat piśitāśritam /
Su, Utt., 1, 18.1 tejojalāśritaṃ bāhyaṃ teṣvanyat piśitāśritam /
Su, Utt., 1, 18.2 medastṛtīyaṃ paṭalamāśritaṃ tvasthi cāparam //
Su, Utt., 6, 25.1 pakṣmadvayākṣibhruvam āśritastu yatrānilaḥ saṃcarati praduṣṭaḥ /
Su, Utt., 15, 11.1 chindyādvakreṇa śastreṇa vartmaśuklāntam āśritam /
Su, Utt., 16, 4.1 bhruvoradhastāt parimucya bhāgau pakṣmāśritaṃ caikamato 'vakṛntet /
Su, Utt., 17, 53.1 arāgi timiraṃ sādhyamādyaṃ paṭalamāśritam /
Su, Utt., 18, 54.1 netravartmasirākośasrotaḥśṛṅgāṭakāśritam /
Su, Utt., 22, 8.2 ghrāṇāśritaṃ pittamarūṃṣi kuryādyasmin vikāre balavāṃśca pākaḥ //
Su, Utt., 22, 11.1 ghrāṇāśrite marmaṇi sampraduṣṭe yasyānilo nāsikayā nireti //
Su, Utt., 22, 17.2 ghrāṇāśrite śleṣmaṇi mārutena pittena gāḍhaṃ pariśoṣite ca //
Su, Utt., 25, 16.2 śaṅkhāśrito vāyurudīrṇavegaḥ kṛtānuyātraḥ kaphapittaraktaiḥ //
Su, Utt., 32, 10.2 śūnyāgārāśritā devī dārakaṃ pātu pūtanā //
Su, Utt., 39, 67.1 satataṃ rasaraktasthaḥ so 'nyedyuḥ piśitāśritaḥ /
Su, Utt., 58, 5.1 raukṣyādvegavighātādvā vāyur antaram āśritaḥ /
Su, Utt., 58, 7.1 śakṛnmārgasya basteśca vāyur antaramāśritaḥ /
Su, Utt., 60, 23.1 niśācarāṇāṃ teṣāṃ hi ye devagaṇamāśritāḥ /
Su, Utt., 62, 3.1 madayantyuddhatā doṣā yasmādunmārgamāśritāḥ /
Sāṃkhyakārikā
SāṃKār, 1, 10.1 hetumad anityam avyāpi sakriyam anekam āśritaṃ liṅgam /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 10.2, 1.21 trayodaśavidhena karaṇena saṃyuktam sūkṣmaṃ śarīram āśritya saṃsarati /
SKBh zu SāṃKār, 10.2, 1.25 kiṃ cānyad āśritam /
SKBh zu SāṃKār, 10.2, 1.26 svakāraṇam āśrayate /
SKBh zu SāṃKār, 10.2, 1.27 pradhānāśritā buddhir buddhim āśrito 'haṃkāro 'haṃkārāśritānyekādaśendriyāṇi pañca tanmātrāṇi pañcatanmātrāśritāni pañca mahābhūtānīti /
SKBh zu SāṃKār, 10.2, 1.27 pradhānāśritā buddhir buddhim āśrito 'haṃkāro 'haṃkārāśritānyekādaśendriyāṇi pañca tanmātrāṇi pañcatanmātrāśritāni pañca mahābhūtānīti /
SKBh zu SāṃKār, 10.2, 1.27 pradhānāśritā buddhir buddhim āśrito 'haṃkāro 'haṃkārāśritānyekādaśendriyāṇi pañca tanmātrāṇi pañcatanmātrāśritāni pañca mahābhūtānīti /
SKBh zu SāṃKār, 10.2, 1.27 pradhānāśritā buddhir buddhim āśrito 'haṃkāro 'haṃkārāśritānyekādaśendriyāṇi pañca tanmātrāṇi pañcatanmātrāśritāni pañca mahābhūtānīti /
SKBh zu SāṃKār, 10.2, 1.50 tathāśritam vyaktam anāśritam avyaktam akāryatvāt /
SKBh zu SāṃKār, 11.2, 1.52 āśritaṃ vyaktam anāśritam avyaktaṃ tathā ca pumān anāśritaḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 1.7 tasminnadhyavasāyas tadāśrita ityarthaḥ /
STKau zu SāṃKār, 10.2, 1.13 svakāraṇam āśritaṃ buddhyādikāryam /
STKau zu SāṃKār, 12.2, 1.29 tathā hi sattvaṃ pravṛttiniyamāvāśritya rajastamasoḥ prakāśenopakaroti /
STKau zu SāṃKār, 12.2, 1.30 rajaḥ prakāśaniyamāvāśritya pravṛttyetarayoḥ /
STKau zu SāṃKār, 12.2, 1.31 tamaḥ prakāśapravṛttī āśritya niyamenetarayor iti /
Sūryasiddhānta
SūrSiddh, 2, 1.1 adṛśyarūpāḥ kālasya mūrtayo bhagaṇāśritāḥ /
Tantrākhyāyikā
TAkhy, 1, 241.1 atha matkuṇaś cakitatvād rājavacanaṃ śrutvā śayanād avatīrya anyad vivaram āśritaḥ //
TAkhy, 2, 154.1 tam arthavantaṃ punar āśrayante //
Vaikhānasadharmasūtra
VaikhDhS, 1, 11.26 saguṇe brahmaṇi buddhiṃ niveśya paścān nirguṇaṃ brahmāśritya yatnaṃ kuryād iti vijñāyate //
Viṣṇupurāṇa
ViPur, 1, 1, 24.2 vaire mahati yad vākyād guror asyāśritā kṣamā /
ViPur, 1, 11, 4.1 rājāsanasthitasyāṅkaṃ pitur bhrātaram āśritam /
ViPur, 1, 22, 26.1 āśritya tamaso vṛttim antakāle tathā prabhuḥ /
ViPur, 2, 1, 19.2 nīlācalāśritaṃ varṣaṃ ramyāya pradadau pitā //
ViPur, 2, 12, 30.2 yāvantyaścaiva tārāstāḥ śiśumārāśritā divi /
ViPur, 2, 12, 31.2 yajño 'dharaśca vijñeyo dharmo mūrdhānamāśritaḥ //
ViPur, 2, 12, 45.2 etattu yat saṃvyavahārabhūtaṃ tatrāpi coktaṃ bhuvanāśritaṃ te //
ViPur, 2, 12, 46.2 ityādikarmāśritamārgadṛṣṭaṃ bhūrādibhogāśca phalāni teṣām //
ViPur, 2, 13, 63.2 skandhāśriteyaṃ śibikā mama bhāro 'tra kiṃ kṛtaḥ //
ViPur, 2, 15, 32.2 ityākarṇya vacastasya paramārthāśritaṃ nṛpa /
ViPur, 3, 10, 3.2 yadetaduktaṃ bhavatā nityanaimittikāśritam /
ViPur, 3, 10, 12.2 yathoktaṃ vidhimāśritya kuryādvidyāparigraham //
ViPur, 3, 12, 7.2 budho maitrīṃ na kurvīta naikaḥ panthānamāśrayet //
ViPur, 3, 12, 16.1 nānāryānāśrayet kāṃścinna jihmaṃ rocayedbudhaḥ /
ViPur, 3, 18, 13.2 proktāstamāśritā dharmam ārhatās tena te 'bhavan //
ViPur, 3, 18, 24.2 mohitāstatyajuḥ sarvāṃ trayīmārgāśritāṃ kathām //
ViPur, 4, 1, 67.1 yasmiñjagad yo jagad etad ādyo yaś cāśrito 'smiñjagati svayaṃbhūḥ /
ViPur, 4, 4, 57.1 tena ca krodhāśritenāmbunā dagdhacchāyau tatpādau kalmāṣatām upagatau /
ViPur, 4, 4, 107.1 yo 'sau yogam āsthāyādyāpi kalāpagrāmam āśritya tiṣṭhati //
ViPur, 6, 1, 37.2 pāṣaṇḍasaṃśrayāṃ vṛttim āśrayiṣyantyasaṃskṛtāḥ //
Viṣṇusmṛti
ViSmṛ, 3, 4.1 rājā ca jāṅgalaṃ paśavyaṃ sasyopetaṃ deśam āśrayet //
ViSmṛ, 3, 6.1 tatra dhanvanṛmahīvārivṛkṣagiridurgāṇām anyatamaṃ durgam āśrayet //
ViSmṛ, 3, 39.1 saṃdhivigrahayānāsanasaṃśrayadvaidhībhāvāṃś ca yathākālam āśrayet //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 10.1, 1.7 tadāśritāḥ smṛtayaśca tadviṣayā na syuḥ /
YSBhā zu YS, 1, 32.1, 1.13 ekapratyayaviṣayo 'yam abhedātmāham iti pratyayaḥ katham atyantabhinneṣu citteṣu vartamānaṃ sāmānyam ekaṃ pratyayinam āśrayet /
YSBhā zu YS, 4, 11.1, 4.1 phalaṃ tu yam āśritya yasya pratyutpannatā dharmādeḥ na hy apūrvopajanaḥ //
Yājñavalkyasmṛti
YāSmṛ, 2, 100.1 tulādhāraṇavidvadbhir abhiyuktas tulāśritaḥ /
YāSmṛ, 3, 58.2 ekārāmaḥ parivrajya bhikṣārthī grāmam āśrayet //
YāSmṛ, 3, 192.1 ya enam evaṃ vindanti ye vāraṇyakam āśritāḥ /
Śatakatraya
ŚTr, 1, 41.2 sa eva vaktā sa ca darśanīyaḥ sarve guṇāḥ kāñcanam āśrayanti //
ŚTr, 1, 80.1 kiṃ tena hemagiriṇā rajatādriṇā vā yatrāśritāś ca taravas taravas ta eva /
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 21.1 sphuṭakumudacitānāṃ rājahaṃsāśritānāṃ marakatamaṇibhāsā vāriṇā bhūṣitānām /
Amaraughaśāsana
AmarŚās, 1, 32.1 atha daśamadvāraṃ dvividhaṃ śukramārgam amṛtaṃ kālamārgaś ceti brahmadaṇḍamūle raviśaśimadhye bhagākāram asti tasmād āgatabrahmadaṇḍāśritaṃ paścimaliṅgam asti paścimaśabdena sthānam asti tasya madhye liṅgākāram asti //
AmarŚās, 1, 33.1 puruṣāṇāṃ retomārgaḥ strīṇāṃ rajomārgaḥ sahaiva tena brahmadaṇḍarekhāśritapuṣpasamaye sarvavyāpakanāḍīsamūhāgataṃ kāminīrajaḥ sravati //
AmarŚās, 1, 37.1 citte tṛpte manomuktir ūrdhvamārgāśrite 'nale //
AmarŚās, 1, 41.1 nirañjanāśritā śaktiḥ sūkṣmaśaktyā tayāśritam //
AmarŚās, 1, 41.1 nirañjanāśritā śaktiḥ sūkṣmaśaktyā tayāśritam //
AmarŚās, 1, 47.1 kecid vadanti vedapāṭhāśrito mokṣaḥ //
AmarŚās, 1, 53.1 kecid vadanti susamadṛṣṭinipātalakṣaṇo mokṣaḥ ity evaṃvidhabhāvanāśritalakṣaṇo mokṣo na bhavati //
AmarŚās, 1, 65.1 daśanāḍyāśritaṃ cakraṃ nābhimadhye prakīrtitam /
AmarŚās, 1, 80.1 janmāvasthānād adho liṅgaḥ sa cādhārakandajātimadhyasthito guhya ūrdhve bhavati tasyordhve liṅgasthānaṃ svādhiṣṭhānaṃ nābhimaṇḍale maṇipūrakasyordhvabhāge 'nalakaḥ tenoddaṇḍakādyaṃ samāgacchati adhaḥpradeśe maṇipūrakasya dakṣiṇapaścimavarti amedhyasthānam madhye nābheḥ kandaḥ tatra padmākṛtiḥ tatra śarīranāḍīnām ādhāraḥ kathyate hṛdaye pṛthivītattvaṃ pītavarṇaṃ madhye kadambagolakākṛti tatra cittaviśrāntisthānaṃ tad eva analacakram kaṇṭhe codakapravāhapūrṇam ātmatattvaṃ tad viśuddhisthānam tālumadhye dīpaśikhākāraḥ sadoddyotaḥ tat tejastattvam kapālakandarāṅkure vāyutattvam nāsāgre ākāśatattvam tasyordhve ājñāsthānam ājñāsthānāntare granthiṣoḍaśāntare amṛtā ṣoḍaśī kalā tadantare vālāgraśatadhāśrayā ante tasyordhve kalānte binduḥ bindubhedād anantaraṃ śṛṅgāṭakākṛtir mastakasyoddeśas tasmin cittalayasthānam cittasya śarīrabandhanādvayopetas trailokyavihāraḥ tasyāśritā jñānaśaktiḥ evaṃ śaktitrayālaṃkṛtaś ciddarpaṇapratibimbaḥ samo vividhabhāvakalākalitaḥ saṃsāraceṣṭāvalokanakuśalaḥ suptāvasthāyāṃ rūpī jalacandravat dṛśyate yaḥ sa paramātmā sarvavyāpī maheśvaraḥ caturdaśavidhabhūtagrāmakartā ca iti so 'yaṃ paramātmā //
Aṣṭāvakragīta
Aṣṭāvakragīta, 10, 3.2 prauḍhavairāgyam āśritya vītatṛṣṇaḥ sukhī bhava //
Bhāgavatapurāṇa
BhāgPur, 1, 3, 6.2 sa eva prathamaṃ devaḥ kaumāraṃ sargam āśritaḥ //
BhāgPur, 1, 6, 16.1 tasmin nirmanuje 'raṇye pippalopastha āśritaḥ /
BhāgPur, 1, 16, 11.1 svalaṃkṛtaṃ śyāmaturaṅgayojitaṃ rathaṃ mṛgendradhvajam āśritaḥ purāt /
BhāgPur, 2, 7, 42.1 yeṣāṃ sa eṣa bhagavān dayayedanantaḥ sarvātmanāśritapado yadi nirvyalīkam /
BhāgPur, 3, 2, 10.1 devasya māyayā spṛṣṭā ye cānyad asadāśritāḥ /
BhāgPur, 3, 5, 39.2 ātman labhante bhagavaṃs tavāṅghricchāyāṃ savidyām ata āśrayema //
BhāgPur, 3, 6, 29.1 tārtīyena svabhāvena bhagavannābhim āśritāḥ /
BhāgPur, 3, 14, 20.1 yām āśrityendriyārātīn durjayān itarāśramaiḥ /
BhāgPur, 3, 23, 42.2 yair āśritas tīrthapadaś caraṇo vyasanātyayaḥ //
BhāgPur, 4, 1, 2.2 putrikādharmam āśritya śatarūpānumoditaḥ //
BhāgPur, 4, 2, 30.2 setuṃ vidhāraṇaṃ puṃsām ataḥ pāṣaṇḍam āśritāḥ //
BhāgPur, 4, 4, 20.1 karma pravṛttaṃ ca nivṛttam apy ṛtaṃ vede vivicyobhayaliṅgam āśritam /
BhāgPur, 4, 6, 39.1 taṃ brahmanirvāṇasamādhim āśritaṃ vyupāśritaṃ giriśaṃ yogakakṣām /
BhāgPur, 4, 8, 22.1 tam eva vatsāśraya bhṛtyavatsalaṃ mumukṣubhir mṛgyapadābjapaddhatim /
BhāgPur, 4, 16, 26.2 śroṣyatyātmāśritā gāthāḥ pṛthuḥ pṛthuparākramaḥ //
BhāgPur, 4, 17, 30.2 sa eva māṃ hantumudāyudhaḥ svarāḍ upasthito 'nyaṃ śaraṇaṃ kamāśraye //
BhāgPur, 4, 26, 5.1 āsurīṃ vṛttimāśritya ghorātmā niranugrahaḥ /
BhāgPur, 10, 1, 11.1 dehaṃ mānuṣamāśritya kati varṣāṇi vṛṣṇibhiḥ /
BhāgPur, 11, 6, 20.3 abhyabhāṣata govindaṃ praṇamyāmbaram āśritaḥ //
BhāgPur, 11, 7, 35.1 ete me guravo rājan caturviṃśatir āśritāḥ /
BhāgPur, 11, 19, 7.1 tvayy uddhavāśrayati yas trividho vikāro māyāntarāpatati nādyapavargayor yat /
Bhāratamañjarī
BhāMañj, 1, 103.1 amṛtāharaṇe yatnamāśritairdevadānavaiḥ /
BhāMañj, 1, 1335.2 sa mandadīdhitiḥ kṣīṇo jāḍyādarucimāśritaḥ //
BhāMañj, 5, 87.1 kurupakṣāśritenāpi kāryaṃ saṃpādyatāṃ tvayā /
BhāMañj, 5, 319.1 atha bhīṣmakṛpadroṇaśalyasindhunṛpāśrite /
BhāMañj, 5, 326.1 maṇikuṭṭimanīlāṃśuśriyāśritapado babhau /
BhāMañj, 5, 364.2 bhīmasenamanāśritya ko nu prauḍhāṃ śriyaṃ bhajet //
BhāMañj, 6, 255.2 pāṇḍuputreṣu kṛpayā tvayi mādhyasthyamāśrite //
BhāMañj, 7, 81.2 iti nakṣatramālābhir udayādririvāśritaḥ //
BhāMañj, 7, 491.1 iti bruvāṇe rādheye bhīmaṃ kṛcchradaśāśritam /
BhāMañj, 13, 31.2 tadbāhubalamāśritya jahāra dhṛtarāṣṭrajaḥ //
BhāMañj, 13, 145.1 śaśabindurnarapatiḥ so 'pyantapadamāśritaḥ /
BhāMañj, 13, 658.1 na kuryādbalinā vairaṃ durbalo darpamāśritaḥ /
BhāMañj, 13, 756.1 etāmājagarīṃ vṛttimāśritya vimalāśayaḥ /
BhāMañj, 13, 985.2 viśuddhe 'cirmaṇau jñānaṃ pratimāmāśrayediti //
BhāMañj, 13, 999.1 tāṃ tyaktvā gatasaṃsargo nirduḥkhapadamāśritaḥ /
BhāMañj, 13, 1140.1 nirasya prāṇamānaṃ ca viśvāhaṃkāramāśrayet /
BhāMañj, 13, 1214.1 uñchavṛttirayaṃ siddhaḥ kāpotīṃ vṛttimāśritaḥ /
BhāMañj, 13, 1343.2 ekaiva mūrtiranayoḥ kāraṇāddvaitamāśritā //
BhāMañj, 14, 65.1 vivekādduḥkhasaṃyogādvairāgyaṃ gāḍhamāśritaḥ /
BhāMañj, 15, 46.1 sa vṛkṣamūlamāśritya jñānadeho jvalanniva /
BhāMañj, 18, 24.2 ehi paśya nijānbhrātṝndivyaṃ svapadamāśritān //
Bījanighaṇṭu
BījaN, 1, 19.1 saṃhāriṇyāśritaṃ cordhvakeśinī tu kapardinam /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 20.1 cinoti rasam uddhṛtya ciñcinoti bhagāśritam /
Garuḍapurāṇa
GarPur, 1, 38, 14.1 śaktihastāśritau cānyau raṭoṇī musalānvitau /
GarPur, 1, 55, 19.2 himācalālayā mlecchā udīcīṃ diśamāśritāḥ //
GarPur, 1, 89, 76.1 aśraddhayā vā puruṣairdambhamāśritya yatkṛtam /
GarPur, 1, 103, 3.1 sarvārāmaṃ parivrajya bhikṣārtho grāmamāśrayet /
GarPur, 1, 108, 6.2 kāryakāraṇamāśritya kālaṃ kṣipati paṇḍitaḥ //
GarPur, 1, 111, 18.2 te cārthavantaṃ punarāśrayanti hyartho hi loke puruṣasya bandhuḥ //
GarPur, 1, 147, 45.2 balino guravastasyāviśeṣeṇa rasāśritāḥ //
GarPur, 1, 147, 57.1 ahorātrasya sandhau syātsakṛdanyedyurāśritaḥ /
GarPur, 1, 156, 54.2 dvandvajāni dvitīyāyāṃ valau yānyāśritāni ca //
GarPur, 1, 158, 24.1 śakṛnmārgasya basteśca vāyurantaramāśritaḥ /
GarPur, 1, 159, 16.1 bastimāśritya kurute pramehāddūṣitaḥ kaphaḥ /
GarPur, 1, 162, 3.1 tvagasṛkśleṣmamāṃsāni pradūṣyan rasamāśritam /
GarPur, 1, 164, 33.2 pāṇipādāśritāḥ sphoṭāḥ kleśātsandhiṣu cādhikam //
GarPur, 1, 166, 35.2 raktamāśritya ca śirāḥ kuryānmūrdhadharāḥ śirāḥ //
GarPur, 1, 166, 38.2 sarvāṅgarodhaḥ stambhaśca sarvakāyāśrite 'nile //
GarPur, 1, 166, 43.1 vāyuḥ kaṭyāśritaḥ sakthnaḥ kaṇḍarām ākṣiped yadā /
Gītagovinda
GītGov, 7, 73.1 bādhām vidhehi malayānila pañcabāṇa prāṇān gṛhāṇa na gṛham punaḥ āśrayiṣye /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 10.1 vācālānām iva jaḍadhiyāṃ satkavau dūrayāte kailāsāya tvayi gatavati kṣībatām āśritānām /
Hitopadeśa
Hitop, 1, 42.3 prathamam asmadāśritānām eteṣāṃ tāvat pāśāṃś chinddhi /
Hitop, 1, 42.11 hiraṇyakenoktamātmaparityāgena yadāśritānāṃ parirakṣaṇaṃ tan na nītivedināṃ saṃmatam /
Hitop, 1, 44.1 citragrīva uvāca sakhe nītis tāvad īdṛśy eva kiṃtv aham asmadāśritānāṃ duḥkhaṃ soḍhuṃ sarvathāsamarthas tenedaṃ bravīmi /
Hitop, 1, 46.3 tan me prāṇavyayenāpi jīvayaitān mamāśritān //
Hitop, 1, 50.2 anenāśritavātsalyena trailokyasyāpi prabhutvaṃ tvayi yujyate /
Hitop, 1, 182.1 iti śrutvā laghupatanako brūte dhanyo 'si manthara sarvathā āśrayaṇīyo 'si /
Hitop, 2, 21.2 śītavātātapakleśān sahante yān parāśritāḥ /
Hitop, 2, 33.2 āśritānāṃ bhṛtau svāmisevāyāṃ dharmasevane /
Hitop, 2, 96.1 stabdhakarṇo brūte śṛṇu bhrātaḥ cirāśritād etau damanakakaraṭakau saṃdhivigrahakāryādhikāriṇau ca kadācid arthādhikāre na niyoktavyau /
Hitop, 2, 134.4 sute'mātye'py udāsīne sa lakṣmyāśrīyate janaḥ //
Hitop, 2, 163.2 nāsty eva taccandanapādapasya yan nāśritaṃ duṣṭataraiś ca hiṃsraiḥ //
Hitop, 3, 96.2 athavā gograhākṛṣṭyā tanmukhyāśritabandhanāt //
Hitop, 4, 77.1 yathā hi pathikaḥ kaścic chāyām āśritya tiṣṭhati /
Kathāsaritsāgara
KSS, 1, 6, 4.1 āśritya bhāṣāṃ paiśācīṃ bhāṣātrayavilakṣaṇām /
KSS, 2, 1, 17.2 rājalakṣmīśca tatputraṃ sahasrānīkamāśrayat //
KSS, 2, 1, 65.1 so 'pi tāṃ pādapatitāṃ munirāśritavatsalaḥ /
KSS, 2, 2, 20.2 svayaṃvarasuhṛttvena mantriputrāstamāśrayan //
KSS, 2, 4, 179.2 māthurā devamāśritya tasthuḥ svastyayanādṛtāḥ //
KSS, 3, 4, 59.2 āsannarākṣasā duṣṭā dakṣiṇāpyantakāśritā //
KSS, 3, 4, 128.1 tasthau ca sevamānastaṃ rājānaṃ sa tadāśritaḥ /
KSS, 3, 4, 278.1 tato niśāyāṃ śayane rājaputryā tayāśrite /
KSS, 3, 6, 144.1 kṛtakṣutpratighāte 'smin prāgvad govāṭam āśrite /
KSS, 4, 3, 17.1 praviśyāśritadainyā ca yathākramakṛtānatiḥ /
KSS, 5, 1, 125.2 tena tvam āśrito 'smābhirarthamātrāsti naḥ punaḥ //
KSS, 5, 1, 132.1 tataḥ sahacaraiḥ sākaṃ tasyaivāśiśriyad gṛham /
KSS, 5, 2, 247.2 dūrāt sarovaraṃ divyaṃ tuṅgādrikaṭakāśritam //
KSS, 5, 3, 22.2 āśrityāpi taroḥ śākhāṃ nirāśaḥ samacintayat //
KSS, 6, 1, 20.2 yam āśrayanti kiṃ tena saugatena nayena te //
KSS, 6, 1, 137.2 yadābhogo 'bdhigambhīraḥ sapakṣakṣmābhṛdāśritaḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 58.1 anāyāsena cāyānti muktiṃ keśavam āśritāḥ /
KAM, 1, 173.2 annam āśritya tiṣṭhanti samprāpte harivāsare //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 1.2 āgneyamastram bhavapātakānāṃ kiṃcinmahaḥ śyāmalam āśrayāmi //
Mṛgendratantra
MṛgT, Vidyāpāda, 2, 27.1 ityādy ajñānamūḍhānāṃ matam āśritya durdhiyaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 27.2, 1.0 śivaśaktividyeśvarādāv upādeyasatattve malakarmamāyādau ca heyaparamārthe yeṣāṃ nāsty avabodhaḥ teṣām ajñānamūḍhānāṃ darśanāntarapraṇetṝṇāṃ saṃbandhi mataṃ śāstram āśrityākuśalamatayo ye muktim icchanti te khadyotād agnyabhyarthinaḥ kīṭamaṇer vahniṃ lipsavaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 35.3, 1.0 darśayannāha prāṇādhiṣṭhānatvena nikhilavyādhiniścayacikitsālakṣaṇāṃ rasagatiṃ darśayannāha vaktumāha athāvisrāvyā janayannekaikasmin sukhabodhārthaṃ kurvannāha spaṣṭīkurvannāha sarvavyādhyuparodha bheṣajāśritānāṃ nirdiśannāha etajjñāpayati devatetyādi //
NiSaṃ zu Su, Śār., 3, 12.2, 5.0 rajo sarveṣām saumya āśritatvam prasūyate //
Rasamañjarī
RMañj, 3, 66.2 athavā kukkuṭaṃ vīraṃ kṛtvā mandiramāśritam //
RMañj, 9, 85.2 dakṣiṇāṃ diśim āśritya baliṃ tasyai pradāpayet //
RMañj, 9, 87.2 uttarāṃ diśim āśritya baliṃ tasyai pradāpayet //
RMañj, 9, 92.2 uttarāṃ diśimāśritya saptarātraṃ baliṃ kṣipet //
RMañj, 9, 99.1 nairṛtīṃ diśimāśritya saptarātraṃ baliṃ kṣipet /
Rasendracintāmaṇi
RCint, 1, 2.2 saccidānandavibhavaṃ śivayorvapurāśraye //
Rasārṇava
RArṇ, 1, 59.2 bhairavīṃ tanum āśritya sādhayed rasabhairavam //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 11.0 atyalpam idam ucyate devadaityamunimānavādiṣu bahavo rasasāmarthyād divyaṃ dehamāśritya jīvanmuktimāśritāḥ śrūyante raseśvarasiddhānte //
SDS, Rāseśvaradarśana, 11.0 atyalpam idam ucyate devadaityamunimānavādiṣu bahavo rasasāmarthyād divyaṃ dehamāśritya jīvanmuktimāśritāḥ śrūyante raseśvarasiddhānte //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 10.0 yathā yatrāśritāḥ karmaguṇāḥ kāraṇaṃ samavāyi yat //
SarvSund zu AHS, Sū., 9, 3.1, 20.0 evaṃ bhūtasaṃghāto rasānāṃ dravyāśritānāmapi sambhavakāraṇam //
SarvSund zu AHS, Sū., 9, 4.1, 7.0 samaviṣamarūpaṃ śaktyutkarṣamāśritya yatra doṣā vartante sa saṃnipātajvara iti tantrakṛtā purastādvistareṇa pratipādayiṣyate //
SarvSund zu AHS, Sū., 9, 5.1, 1.0 pṛthivyādau pṛthivyādimahābhūtārabdhe dravye rasāśraye gurvādayo guṇāḥ paramārthata āśritāḥ na tu raseṣu madhurādiṣu //
SarvSund zu AHS, Sū., 9, 5.1, 4.0 yasminneva guḍādau dravye madhuro rasa āśritastasminnapi guruguṇa āśritaḥ iti madhurarasaguruguṇayoḥ sahacarabhāvaḥ //
SarvSund zu AHS, Sū., 9, 5.1, 4.0 yasminneva guḍādau dravye madhuro rasa āśritastasminnapi guruguṇa āśritaḥ iti madhurarasaguruguṇayoḥ sahacarabhāvaḥ //
SarvSund zu AHS, Sū., 9, 13.1, 2.0 vīryaṃ punargurvādīn aṣṭau guṇān dravyāśritān iti samācakṣate //
SarvSund zu AHS, Sū., 9, 28.1, 2.0 yair eva mahābhūtai rasavīryādayo dravyāśritā ārabdhāḥ tair eva tathābhūtais tadāśrayam api dravyam //
SarvSund zu AHS, Sū., 9, 28.1, 9.0 dravyāśritatvād rasādīnāmapi yatkarma tadapi dravyabhedena bhidyate //
Skandapurāṇa
SkPur, 11, 25.2 āśrite dve aparṇā tu aniketā tapo 'carat /
SkPur, 13, 57.2 saha devyā namaścakruḥ śirobhirbhūtalāśritaiḥ //
Spandakārikā
SpandaKār, 1, 24.1 tāmāśrityordhvamārgeṇa candrasūryāv ubhāv api /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 19.2, 4.0 ta ādayo yeṣāṃ kalādīnāṃ kṣityantānāṃ spandānāṃ viśeṣaprasarāṇāṃ teṣāṃ ye niḥṣyandāstanukaraṇabhuvanaprasarāḥ nīlasukhādisaṃvidaś ca tathā yogyapekṣayā bindunādādayas te satataṃ jñasya suprabuddhasya kasyacid evāpaścimajanmano 'paripanthinaḥ svasvabhāvācchādakā na bhavantīti niścayaḥ yatas te sāmānyaspandamuktarūpam āśritya yatra sthitam ityatra nirṇītadṛśā labdhātmalābhās tata evotpannās tanmayāś cetyarthaḥ //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 9.2, 12.0 viramatyahni yāti divase'stamanasamaye saṃhārabhājaḥ saṃhṛtimāśritāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 19.0 aṣṭadigbhāñji aṣṭāśāśritāni //
Tantrasāra
TantraS, 12, 9.0 viśeṣas tu ānandadravyaṃ vīrādhāragataṃ nirīkṣaṇena śivamayīkṛtya tatraiva mantracakrapūjanam tataḥ tenaiva dehaprāṇobhayāśritadevatācakratarpaṇam iti mukhyaṃ snānam //
TantraS, 21, 7.0 iti riktasya jantoḥ atiriktā vācoyuktiḥ tāsāṃ kāṃcana prasiddhiṃ pramāṇīkurvatā abhyupagantavyam eva āgamaprāmāṇyam iti sa āgama āśrayaṇīyo yatra utkṛṣṭaṃ phalam ity alam anyena //
TantraS, Dvāviṃśam āhnikam, 34.1 koṇatrayāntarāśritanityoditamaṅgalacchade kamale /
Tantrāloka
TĀ, 2, 24.1 naiṣa śaktirmahādevī na paratrāśrito yataḥ /
TĀ, 2, 44.2 anugrahaṃ cikīrṣustadbhāvinaṃ vidhimāśrayet //
TĀ, 3, 46.1 tathā viśvamidaṃ bodhe pratibimbitamāśrayet /
TĀ, 3, 103.1 āśrayantyūrmaya iva svātmasaṃghaṭṭacitratām /
TĀ, 4, 125.2 meye caturvidhaṃ bhāti rūpamāśritya sarvadā //
TĀ, 4, 172.1 iyatīṃ rūpavaicitrīmāśrayantyāḥ svasaṃvidaḥ /
TĀ, 4, 247.2 bhakṣyādividhayo 'pyenaṃ nyāyamāśritya carcitāḥ //
TĀ, 5, 55.1 catuṣkikāmbujālambilambikāsaudhamāśrayet /
TĀ, 6, 215.2 kramātprāṇādike kāle taṃ taṃ tatrāśrayettataḥ //
TĀ, 16, 62.2 tasmāddevoktimāśritya paśūndadyādbahūniti //
TĀ, 16, 193.2 bhoge sādhye yadyadbahu kartavyaṃ tadāśrayenmatimān //
TĀ, 16, 195.1 alpāpyāśrayaṇīyā kriyātha vijñānamātre vā /
TĀ, 16, 294.1 mantramevāśrayenmūlaṃ nirvikalpāntamādṛtaḥ /
TĀ, 16, 301.1 sphuṭībhūtyai taducitaṃ jñānaṃ yogamathāśritaḥ /
TĀ, 17, 65.1 evaṃ kramātkalātattve śuddhe pāśaṃ bhujāśritam /
TĀ, 26, 30.2 āśrityottaradigvaktraḥ sthānadehāntaratraye //
Toḍalatantra
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 41.2 vaikharīyaṃ mahāvidyā varṇāśritā suniścalā //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 11.1, 1.0 caryāpañcakaṃ tv anāśritāvadhūtonmattasarvabhakṣyamahāvyāpakasvarūpam //
VNSūtraV zu VNSūtra, 13.1, 5.0 anāhatahataś ca ubhayāśritonmiṣito 'hato viśrāntaśaṣkulīśravaṇagopanodbhinnaprathaḥ śravaṇayugmamadhyavartyākāśāt tattvapratibimbatattvadehato 'pi hato 'nāhatahataḥ //
Ānandakanda
ĀK, 1, 15, 264.1 triḥ saptarātraṃ sakṣaudrāṇyāśrayeddhānyarāśike /
ĀK, 1, 15, 332.3 atha tasyāścaturvarṇā yugadharmāśritāḥ priye //
ĀK, 1, 26, 98.2 tasmānnānyadviniryāti tattaddravyāśrito rasaḥ //
Āryāsaptaśatī
Āsapt, 2, 571.2 majjitum ivālavāle paritas tarumūlam āśrayati //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 4.2, 7.0 ṣaḍaṅgamiti samāhāre dviguḥ ṛtuvyatirekeṇa saṃvatsarasyāvidyamānatvāt yadi vā samudāyibhyo'nyaḥ samudāya ityāśritya bahuvrīhiḥ kāryaḥ //
ĀVDīp zu Ca, Sū., 26, 8.9, 13.0 āśrīyata ityāśrayo dravyaṃ guṇāḥ snigdhagurvādayaḥ karma dhātuvardhanakṣapaṇādi saṃsvādaḥ rasānām avāntarabhedaḥ eṣāṃ viśeṣāṇāṃ bhedānām ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 8.9, 14.0 tatra dravyabhedād ādhārabhedenāśritasyāpi rasasya bhedo bhavati āśrayo hi kāraṇaṃ kāraṇabhedācca kāryabhedo 'vaśyaṃ bhavatītyarthaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 39.0 eṣāmāśrayaguṇakarmasaṃsvādānāṃ viśeṣān ekaiko 'pi madhurādir āśrayate na ca tasmād āśrayādibhedād anyatvam āśritasya madhurāder bhavati //
ĀVDīp zu Ca, Sū., 26, 9.3, 39.0 eṣāmāśrayaguṇakarmasaṃsvādānāṃ viśeṣān ekaiko 'pi madhurādir āśrayate na ca tasmād āśrayādibhedād anyatvam āśritasya madhurāder bhavati //
ĀVDīp zu Ca, Sū., 28, 38.2, 5.0 parīkṣakamāśrayantīti parīkṣake bhavanti kiṃvā buddhyādidevatāḥ parīkṣakamāśrayante yad uktaṃ viviśur jñānadevatāḥ iti //
ĀVDīp zu Ca, Sū., 28, 38.2, 5.0 parīkṣakamāśrayantīti parīkṣake bhavanti kiṃvā buddhyādidevatāḥ parīkṣakamāśrayante yad uktaṃ viviśur jñānadevatāḥ iti //
ĀVDīp zu Ca, Sū., 30, 12.1, 15.0 dvitīyāṃ niruktimāha bahudhā vā tāḥ phalantīti tā hṛdayāśritā daśadhamanyo bahudhā anekaprakāraṃ phalantīti niṣpadyante etena mūle hṛdaye daśarūpāḥ satyo mahāsaṃkhyāḥ śarīre pratānabhedādbhavantītyuktam //
ĀVDīp zu Ca, Śār., 1, 34.2, 2.0 yadindriyamāśrityeti yadindriyapraṇālikām āśritya mahacchabdākhyasya buddhitattvasya vṛttiviśeṣarūpāṇi jñānānīndriyapraṇālikayā bhavanti tadindriyajanyatvenaiva tāni vyapadiśyante cakṣurbuddhiḥ śrotrabuddhirityādivyapadeśena //
ĀVDīp zu Ca, Śār., 1, 34.2, 2.0 yadindriyamāśrityeti yadindriyapraṇālikām āśritya mahacchabdākhyasya buddhitattvasya vṛttiviśeṣarūpāṇi jñānānīndriyapraṇālikayā bhavanti tadindriyajanyatvenaiva tāni vyapadiśyante cakṣurbuddhiḥ śrotrabuddhirityādivyapadeśena //
ĀVDīp zu Ca, Śār., 1, 35.2, 5.0 yadi vā karmendriyāṇyabhidhāya mahābhūtānītyādinā arthā evāśrayabhūtakhādikathanenocyante yā yad indriyam āśrityetyādinā tu sphuṭopalabhyamānā buddhivṛttibhedā ucyante buddhyahaṃkāratanmātrāṇyavyaktāni tu sūkṣmāṇi noktāni tāni sarvāṇyeva buddhīndriyamano'rthānām ityādigranthe paraśabdenocyante tena yogadharaṃ paramityanena mūlaprakṛtistathā prakṛtivikṛtayaśca mahadādayaḥ saptocyante evaṃ caturviṃśatiko rāśirbhavati //
ĀVDīp zu Ca, Indr., 1, 7.6, 9.0 yattu vakṣyati kriyāpathamatikrāntāḥ kevalaṃ dehamāśritāḥ //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 15.2 araṇyam āśritya tapaścakāra jātastadā kaśyapajaḥ sutārtham //
ŚivaPur, Dharmasaṃhitā, 4, 17.1 tuṣṭastamāhākulitendriyaṃ taṃ kimartham etadvratam āśritaṃ te /
ŚivaPur, Dharmasaṃhitā, 4, 28.2 vārāhamāśritya vapuḥ pradhānam ārādhito viṣṇur anantavīryyaḥ //
ŚivaPur, Dharmasaṃhitā, 4, 40.2 āśritya rūpaṃ jaṭilaṃ karālaṃ daṃṣṭrāyudhaṃ tīkṣṇanakhaṃ sunāsam //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 5.1, 7.0 māheyī kaṇṭhadeśe tu vāruṇī ghaṇṭikāśritā //
ŚSūtraV zu ŚSūtra, 3, 6.1, 5.0 madhyamaṃ prāṇam āśritya prāṇāpānapathāntaram //
Śukasaptati
Śusa, 11, 20.2 dṛśyate 'dyāpi viyati hāriṇīṃ tanumāśritaḥ //
Śusa, 15, 6.15 tvayā tatra samāgatya vātūlatvamāśritya mama kaṇṭhagraho vidheyaḥ /
Śāktavijñāna
ŚāktaVij, 1, 13.1 ādhāramadhyādāyātā suṣumnāmārgam āśritā /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 1.2, 5.2 asthnaḥ prakoṣṭhabāhyasya madhyamānāmikāśritā /
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 3.1 ye'mī te mukulodgamādanudinaṃ tvāmāśritāḥ ṣaṭpadāste bhrāmyanti phalādvavahir bahirato dṛṣṭvā na sambhāṣase /
Dhanurveda
DhanV, 1, 24.2 pūrvadigbhāgam āśritya sadā syādvijayī sukhī //
DhanV, 1, 76.1 dīrghā tu tarjanī yatra hyāśritāṅguṣṭhamūlakam /
DhanV, 1, 96.2 aparāhṇe ca kartavyaṃ lakṣyaṃ pūrvadigāśritam //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 45.2 pitṛbhiḥ saha rudraiś ca dakṣiṇadvāram āśritāḥ //
GokPurS, 2, 50.2 devaṃ mahābalaṃ bhaktyā uttaraṃ dvāram āśritāḥ //
GokPurS, 6, 52.4 tatas tu dāruṇo nāma ekākī vanam āśritaḥ /
GokPurS, 6, 52.5 bahudhā kṣuttṛṣāviṣṭo nyagrodhatalam āśritaḥ //
GokPurS, 12, 57.1 tad āśritya purā sarve siddhāḥ siddhim upāgatāḥ /
Haribhaktivilāsa
HBhVil, 1, 1.1 caitanyadevaṃ bhagavantam āśraye śrīvaiṣṇavānāṃ pramude'ñjasā likhan /
HBhVil, 1, 77.2 sadguruḥ svāśritaṃ śiṣyaṃ varṣam ekaṃ parīkṣayet //
HBhVil, 1, 155.2 ya etattārakaṃ brāhmaṇo nityam adhīte sa pāpmānaṃ tarati sa mṛtyuṃ tarati sa bhrūhatyāṃ tarati sa sarvahatyāṃ tarati sa saṃsāraṃ tarati sa sarvaṃ tarati sa vimuktāśrito bhavati so 'mṛtatvaṃ ca gacchati //
HBhVil, 1, 161.18 tad u hovāca hairaṇyaḥ gopaveśam abhrābhaṃ taruṇaṃ kalpadrumāśritam //
HBhVil, 1, 162.6 gopījanavallabho bhuvanāni dadhre svāhāśrito jagad ejayjat svaretāḥ //
HBhVil, 3, 107.1 gopagopīgavāvītaṃ suradrumatalāśritam /
HBhVil, 3, 166.2 tataś cāvaśyakaṃ kartuṃ nairṛtīṃ diśam āśrayet /
HBhVil, 4, 14.1 nandanaṃ vanam āśritya modate cāpsaraiḥ saha /
HBhVil, 5, 11.12 dvāḥśākhām āśrayan vāmāṃ saṃkocyāṅgāni dehalīm /
HBhVil, 5, 12.2 vāmāṃ svavāmabhāgavartinīṃ dvāraśākhāṃ āśrayan īṣat spṛṣad nijāṅgāni saṃkocya dehalīm aspṛṣṭvā na laṅghayitvety arthaḥ /
HBhVil, 5, 89.3 mudrām akṣaguṇaṃ sudhāḍhyakalasaṃ vidyāṃ ca hastāmbujair bibhrāṇāṃ viśadaprabhāṃ trinayanāṃ vāgdevatām āśraye //
HBhVil, 5, 447.2 ūrmīn gaṇayituṃ śakyaḥ śrīcaitanyāśrito 'pi kaḥ //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 29.2 mārutasya layo nāthaḥ sa layo nādam āśritaḥ //
HYP, Caturthopadeśaḥ, 58.2 saṃkalpamātramatim utsṛja nirvikalpam āśritya niścayam avāpnuhi rāma śāntim //
Janmamaraṇavicāra
JanMVic, 1, 13.2 āśrayanty ūrmaya iva svātmasaṃghaṭṭacitratām /
JanMVic, 1, 190.2 tatrājīvaṃ nirviśadbhir mukundarāmādhyakṣatvāśritaiḥ sadbhir eṣaḥ //
Kokilasaṃdeśa
KokSam, 1, 21.1 āśāṃ pāśāyudhatilakitāmāśrayannāttavegaḥ kūlonmīlatkramukakuhalīcāmarāndolitormim /
KokSam, 1, 88.1 ramyāṃ harmyadhvajapaṭamarudvījitabradhnayugyām agre paśyāñjanakhalapurīmāśritāṃ śaṅkareṇa /
KokSam, 2, 45.2 sahyasparśe sati ravikare tām asahyasmarārtiṃ matsandeśaṃ maṇivalabhikām āśritaḥ śrāvayethāḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 10.2, 5.0 manaso dharmaiḥ śarīrāśritaiḥ ṣaṅkikāraś ca dehāsthiratvam etanniṣedhatvaṃ dehasthiratvaṃ mokṣaḥ //
MuA zu RHT, 12, 1.3, 1.2 kiṃcitsvayaṃ yatpuruṣatvameva sudhādvijihvāśritam ityadoṣaḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 67.0 arkendukaṭhinā soṣṇā sa rogī śoṇitāśritaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 32.1 kṛte tv asthigatāḥ prāṇās tretāyāṃ māṃsam āśritāḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 87.2, 2.0 śodhitasvarṇaraupyābhyāṃ tathā jīrṇatāmrādiyogena kriyāviśeṣam āśritya rasasya yat pītādirāgajananam ityanvayaḥ //
Rasārṇavakalpa
RAK, 1, 180.1 sāsti gaṅgāmahātīre gaṅgā tvāśrayate girau /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 12.1 kaṃ deśam āśritā revā kathaṃ śrīrudrasaṃbhavā /
SkPur (Rkh), Revākhaṇḍa, 1, 13.2 sādhu pṛṣṭaṃ kulapate caritraṃ narmadāśritam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 5.1 revātīrthāśritaṃ puṇyaṃ tatte vakṣyāmi śaunaka /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 33.3 saritpāpaharā puṇyā māmāśritya bhayaṃ kutaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 36.2 uttaraṃ kūlamāśritya nivasanti ca ye narāḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 38.1 dakṣiṇaṃ kūlamāśritya ye dvijā dharmavatsalāḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 55.2 munayo devamāśritya narmadāṃ ca yaśasvinīm //
SkPur (Rkh), Revākhaṇḍa, 10, 57.1 narmadātīramāśritya munayo rudramāviśan //
SkPur (Rkh), Revākhaṇḍa, 10, 64.1 akāmakāmāśca tathā sakāmā revāntam āśritya mriyanti tīre /
SkPur (Rkh), Revākhaṇḍa, 10, 69.2 ye nāśritā rudraśarīrabhūtāṃ sopānapaṅktiṃ tridivasya revām //
SkPur (Rkh), Revākhaṇḍa, 11, 2.1 yāmāśritya gatā mokṣamṛṣayo dharmavatsalāḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 14.2 ye punarnarmadātīramāśritya dvijapuṃgavāḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 21.2 mucyante maṅkṣu saṃsārādrevāmāśritya jantavaḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 31.1 duṣkṛtaṃ hi manuṣyāṇāmannamāśritya tiṣṭhati /
SkPur (Rkh), Revākhaṇḍa, 11, 42.2 narmadātaṭamāśritya sa mucyetsarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 64.3 narmadātīramāśritya mucyate sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 72.2 narmadājalamāśritya tatsarvaṃ cākṣayaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 11, 76.1 mayā saha mahābhāga narmadātaṭamāśritāḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 87.1 narmadātīramāśritya te sarve gamitā mayā /
SkPur (Rkh), Revākhaṇḍa, 13, 15.2 arcayanti pitṝndevānnarmadātaṭamāśritāḥ //
SkPur (Rkh), Revākhaṇḍa, 15, 13.2 narmadātīram āśrityāvasanmātṛgaṇaiḥ saha //
SkPur (Rkh), Revākhaṇḍa, 17, 13.2 āśritya dakṣiṇāmāśāṃ nirdahanto vasuṃdharām //
SkPur (Rkh), Revākhaṇḍa, 19, 9.1 mamāśrayasva lāṅgūlaṃ tvāmatastārayāmyaham /
SkPur (Rkh), Revākhaṇḍa, 19, 19.1 tato 'taraṃ taṃ jaladhiṃ lāṅgūladhvajamāśritaḥ /
SkPur (Rkh), Revākhaṇḍa, 19, 21.1 mahārṇave tatas tasmin bhramangoḥ pucchamāśritaḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 10.2 sarvadevāśrito yasmādṛṣibhiḥ parisevitaḥ //
SkPur (Rkh), Revākhaṇḍa, 32, 10.2 narmadātaṭamāśritya dvādaśābdaṃ jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 35, 20.1 narmadātaṭam āśritya snātukāmo mahābalaḥ /
SkPur (Rkh), Revākhaṇḍa, 36, 7.1 narmadātaṭamāśritya toṣayanvai maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 36, 10.2 narmadātaṭamāśritya karṣayannijavigraham //
SkPur (Rkh), Revākhaṇḍa, 39, 23.1 tapaḥ kṛtvā suvipulaṃ narmadātaṭam āśritā /
SkPur (Rkh), Revākhaṇḍa, 39, 31.2 yamaśca bhagavāndeva āśritya codaraṃ śritaḥ //
SkPur (Rkh), Revākhaṇḍa, 40, 11.1 narmadātaṭamāśritya cātighoram anuttamam /
SkPur (Rkh), Revākhaṇḍa, 41, 11.2 tapaś cacāra vipulaṃ narmadātaṭamāśritaḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 23.2 aśvatthacchāyām āśritya tam utsṛjya vaco 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 42, 62.2 pitṛmātṛsamudvigno narmadātaṭamāśritaḥ //
SkPur (Rkh), Revākhaṇḍa, 45, 33.2 kamapyupāyamāśritya utthāpaya maheśvara /
SkPur (Rkh), Revākhaṇḍa, 47, 12.2 jaya tvaṃ devadeveśa lakṣmyā vakṣaḥsthalāśritaḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 2.3 pātālalokamāśritya kanyā vidhvaṃsate tu saḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 38.1 kailāsamāśrito yena supto 'haṃ yena bodhitaḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 42.2 na śaknoti yadā gantuṃ chāyāmāśritya tiṣṭhati //
SkPur (Rkh), Revākhaṇḍa, 55, 2.2 bhṛgutuṅgaṃ samāruhya aiśānīṃ diśamāśritaḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 36.1 tvāmāśritā ye śaraṇaṃ gatāśca gatistvamambeva piteva putrān /
SkPur (Rkh), Revākhaṇḍa, 72, 32.1 āśritya narmadātoye maṇināgottamo nṛpa /
SkPur (Rkh), Revākhaṇḍa, 77, 6.1 na devabalamāśritya kadācit pāpam ācaret /
SkPur (Rkh), Revākhaṇḍa, 77, 7.1 tatra tīrthe tu yo dānaṃ śaktim āśritya cācaret /
SkPur (Rkh), Revākhaṇḍa, 82, 2.2 narmadātaṭamāśritya pūto jāto hutāśanaḥ //
SkPur (Rkh), Revākhaṇḍa, 88, 1.2 tasyaivānantaraṃ pārtha kāpilaṃ tīrtham āśrayet /
SkPur (Rkh), Revākhaṇḍa, 90, 14.2 mantreṇa hatavīryasya phaṇino dainyam āśritaḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 67.2 janārdano 'pi kaunteya narmadātaṭamāśritaḥ //
SkPur (Rkh), Revākhaṇḍa, 91, 2.2 narmadātīramāśritya ceratur vipulaṃ tapaḥ //
SkPur (Rkh), Revākhaṇḍa, 92, 1.3 sarvapāpaharaṃ tīrthaṃ narmadātaṭamāśritam //
SkPur (Rkh), Revākhaṇḍa, 95, 7.2 rajastamas tathā tyaktvā sāttvikaṃ bhāvamāśrayet //
SkPur (Rkh), Revākhaṇḍa, 97, 62.1 ityuktvā prayayau vipraḥ sā bālā putramāśritā /
SkPur (Rkh), Revākhaṇḍa, 97, 80.1 tapaścacāra vipulaṃ narmadātaṭamāśritaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 92.2 saśiṣyāśca mahābhāgā narmadātaṭamāśritāḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 25.3 ājñātā tvaṃ mayā bhadre putrārthaṃ tapa āśraya //
SkPur (Rkh), Revākhaṇḍa, 111, 26.1 tataḥ paryāyayogena narmadātaṭamāśritaḥ /
SkPur (Rkh), Revākhaṇḍa, 120, 8.1 snātvā nityaṃ dhṛtiparo narmadājalamāśritaḥ /
SkPur (Rkh), Revākhaṇḍa, 125, 18.1 narmadātaṭamāśritya sthāpayitvātmanas tanum /
SkPur (Rkh), Revākhaṇḍa, 129, 2.2 caturṇāmapi varṇānāṃ narmadātaṭamāśritaḥ //
SkPur (Rkh), Revākhaṇḍa, 133, 3.3 narmadātaṭamāśritya hyetanme vaktumarhasi //
SkPur (Rkh), Revākhaṇḍa, 142, 56.1 narmadātaṭamāśritya nivasanti jitendriyāḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 33.2 tapaścacāra vipulaṃ narmadātaṭamāśritaḥ //
SkPur (Rkh), Revākhaṇḍa, 153, 22.1 viṣādaṃ paramaṃ gatvā narmadātaṭamāśritaḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 80.1 mahārauravamāśritya dhruvaṃ vāso yamālaye /
SkPur (Rkh), Revākhaṇḍa, 164, 4.1 teṣāṃ nātho jagadyonirnarmadātaṭamāśritaḥ /
SkPur (Rkh), Revākhaṇḍa, 165, 2.2 narmadāyā mahārāja dakṣiṇaṃ kūlamāśritam //
SkPur (Rkh), Revākhaṇḍa, 167, 8.2 japaṃstapobhirniyamairnarmadākūlamāśritaḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 6.2 kadācitparyaṭanpṛthivīṃ narmadātaṭamāśritaḥ //
SkPur (Rkh), Revākhaṇḍa, 188, 5.2 śālagrāmeti tenaiva narmadātaṭamāśritaḥ //
SkPur (Rkh), Revākhaṇḍa, 189, 35.1 āśritya tasyā draṣṭavyā varāhāstu yatastataḥ /
SkPur (Rkh), Revākhaṇḍa, 191, 9.1 narmadātaṭamāśritya tapasyugre vyavasthitāḥ /
SkPur (Rkh), Revākhaṇḍa, 199, 13.2 narmadātaṭamāśritya bhṛgukacche gatāvubhau /
SkPur (Rkh), Revākhaṇḍa, 211, 16.2 tāvat kathaṃcit kenāpi gahanaṃ vanamāśritaḥ //
SkPur (Rkh), Revākhaṇḍa, 224, 8.1 uttare narmadātīre dakṣiṇe cāśritāśca ye /
SkPur (Rkh), Revākhaṇḍa, 229, 27.2 gobrāhmaṇebhyaḥ svastyastu dharmaṃ dharmātmajāśrayaḥ //
SkPur (Rkh), Revākhaṇḍa, 231, 43.2 aṣṭāśītisahasrāṇi vyāsadvīpāśritāni ca //
SkPur (Rkh), Revākhaṇḍa, 231, 51.1 mokṣatīrthaṃ hi satprāhuḥ purāṇapuruṣāśritam /
Sātvatatantra
SātT, 4, 17.2 yām āśritya samāpnoti jano bhaktiṃ janārdane //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 216.1 pratyahaṃ sarvavarṇānāṃ viṣṇupādāśritātmanām /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 74.3 yayor dvayor madhya ekam avinaśyadaparāśritam evāvatiṣṭhate tāv ayutasiddhau /