Occurrences

Atharvaveda (Śaunaka)
Jaiminīya-Upaniṣad-Brāhmaṇa
Kātyāyanaśrautasūtra
Vārāhaśrautasūtra
Ṛgveda
Bṛhatkathāślokasaṃgraha
Bhāgavatapurāṇa

Atharvaveda (Śaunaka)
AVŚ, 5, 20, 5.1 dundubher vācaṃ prayatāṃ vadantīm āśṛṇvatī nāthitā ghoṣabuddhā /
AVŚ, 6, 142, 2.1 āśṛṇvantaṃ yavaṃ devaṃ yatra tvācchāvadāmasi /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 38, 6.1 tam upāsmai gāyatā nara ity ṛcāśravaṇīyenopāgāyan //
Kātyāyanaśrautasūtra
KātyŚS, 5, 9, 11.0 oṃ svadhety astu svadheti vāśrutapratyāśrute //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 44.1 yatra yājyās tatrāśrutapratyāśrute ca caturavattapañcāvatte ca //
VārŚS, 1, 1, 1, 47.2 āśrute cāgnīdhra ā pratyāśrāvaṇāt /
VārŚS, 1, 1, 1, 81.1 saṃpraiṣānuvacaneṣv āśrutapratyāśruteṣu ca mandrasvāraḥ //
Ṛgveda
ṚV, 1, 190, 1.2 gāthānyaḥ suruco yasya devā āśṛṇvanti navamānasya martāḥ //
ṚV, 5, 45, 10.2 udnā na nāvam anayanta dhīrā āśṛṇvatīr āpo arvāg atiṣṭhan //
ṚV, 10, 95, 11.2 aśāsaṃ tvā viduṣī sasminn ahan na ma āśṛṇoḥ kim abhug vadāsi //
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 171.2 yathā cāham ihāyātas tathāśrotuṃ prasīdata //
Bhāgavatapurāṇa
BhāgPur, 1, 19, 22.1 āśrutya tadṛṣigaṇavacaḥ parīkṣit samaṃ madhucyudguru cāvyalīkam /
BhāgPur, 3, 4, 10.2 āśṛṇvato mām anurāgahāsasamīkṣayā viśramayann uvāca //
BhāgPur, 3, 19, 33.2 iti kauṣāravākhyātām āśrutya bhagavatkathām /