Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 59.1 sa sadasyaiḥ sahāsīnaḥ śrāvayāmāsa bhāratam /
MBh, 1, 1, 61.4 upākhyānaiḥ saha jñeyaṃ śrāvyaṃ bhāratam uttamam //
MBh, 1, 1, 65.1 nārado 'śrāvayad devān asito devalaḥ pitṝn /
MBh, 1, 1, 65.2 gandharvayakṣarakṣāṃsi śrāvayāmāsa vai śukaḥ /
MBh, 1, 1, 65.6 vaiśampāyanaviprarṣiḥ śrāvayāmāsa pārthivam /
MBh, 1, 1, 207.1 yaścainaṃ śrāvayecchrāddhe brāhmaṇān pādam antataḥ /
MBh, 1, 1, 209.1 kārṣṇaṃ vedam imaṃ vidvāñ śrāvayitvārtham aśnute /
MBh, 1, 2, 142.2 śrāvayāmāsa rājānaṃ dhṛtarāṣṭraṃ manīṣiṇam //
MBh, 1, 2, 143.2 manastāpānvito rājā śrāvitaḥ śokalālasaḥ //
MBh, 1, 2, 236.1 śrutvā tvidam upākhyānaṃ śrāvyam anyan na rocate /
MBh, 1, 53, 33.1 śrāvayāmāsa vidhivat tadā karmāntareṣu saḥ /
MBh, 1, 56, 13.3 upākhyānaiḥ saha jñeyaṃ śrāvyaṃ bhāratam uttamam /
MBh, 1, 56, 14.1 ya idaṃ śrāvayed vidvān yaścedaṃ śṛṇuyān naraḥ /
MBh, 1, 56, 15.2 śrāvyāṇām uttamaṃ cedaṃ purāṇam ṛṣisaṃstutam //
MBh, 1, 56, 17.2 kārṣṇaṃ vedam imaṃ vidvāñ śrāvayitvārtham aśnute //
MBh, 1, 56, 26.5 śrāvayeta mahāpuṇyaṃ tasya dharmaḥ sanātanaḥ /
MBh, 1, 56, 28.1 ya idaṃ śrāvayed vidvān brāhmaṇān iha parvasu /
MBh, 1, 56, 29.1 yaścedaṃ śrāvayecchrāddhe brāhmaṇān pādam antataḥ /
MBh, 1, 56, 31.10 śrāvayiṣyanti ye viprā ye ca śroṣyanti mānavāḥ /
MBh, 1, 56, 31.16 śṛṇvañ śrāddhaḥ puṇyaśīlaḥ śrāvayaṃścedam adbhutam /
MBh, 1, 56, 32.6 āstikāñ śrāvayen nityaṃ brāhmaṇān anasūyakān /
MBh, 1, 56, 32.8 svadharmanityān vaiśyāṃśca śrāvayet kṣatrasaṃśritān /
MBh, 1, 56, 32.34 yaścedaṃ śrāvayet pitrye brāhmaṇān pādam antataḥ /
MBh, 1, 56, 32.36 ya idaṃ śrāvayed vidvān yaścedaṃ śṛṇuyān naraḥ /
MBh, 1, 59, 53.2 śrotavyaścaiva satataṃ śrāvyaścaivānasūyatā //
MBh, 1, 69, 51.6 tasmācchrotavyam etad vai śrāvayecca prayatnataḥ /
MBh, 1, 88, 26.7 yacchrutvā śrāvayitvā ca svargaṃ yātīha mānavaḥ //
MBh, 1, 160, 3.3 viśrutāṃ triṣu lokeṣu śrāvayāmāsa vai kathām //
MBh, 1, 222, 18.2 vyathitāḥ karuṇā vācaḥ śrāvayāmāsur antikāt /
MBh, 1, 222, 18.3 jaritāristato vācaṃ śrāvayāmāsa pāvakam //
MBh, 2, 2, 6.1 tayā svajanagāmīni śrāvito vacanāni saḥ /
MBh, 2, 37, 15.2 bhīṣmaṃ rūkṣākṣarā vācaḥ śrāvayāmāsa bhārata //
MBh, 2, 68, 14.2 evaṃ nṛśaṃsaḥ paruṣāṇi pārthān aśrāvayad dhṛtarāṣṭrasya putraḥ //
MBh, 2, 68, 43.2 yair vācaḥ śrāvitā rūkṣāḥ sthitair duryodhanapriye //
MBh, 3, 1, 2.1 śrāvitāḥ paruṣā vācaḥ sṛjadbhir vairam uttamam /
MBh, 3, 28, 5.2 yas tvāṃ dharmaparaṃ śreṣṭhaṃ rūkṣāṇyaśrāvayattadā //
MBh, 3, 67, 22.2 śrāvayāṃcakrire viprā damayantyā yatheritam //
MBh, 3, 68, 3.1 śrāvitaś ca mayā vākyaṃ tvadīyaṃ sa mahājane /
MBh, 3, 266, 68.1 śrāvayitvā tadātmānaṃ tato dagdhvā ca tāṃ purīm /
MBh, 5, 30, 41.2 paśyāmyahaṃ yuktarūpāṃstathaiva tām eva siddhiṃ śrāvayethā nṛpaṃ tam //
MBh, 5, 30, 46.1 idaṃ punar vacanaṃ dhārtarāṣṭraṃ suyodhanaṃ saṃjaya śrāvayethāḥ /
MBh, 5, 47, 4.2 yathā samagraṃ vacanaṃ mayoktaṃ sahāmātyaṃ śrāvayethā nṛpaṃ tam //
MBh, 5, 64, 10.2 sarvaṃ mamaitad vacanaṃ samagraṃ sahāmātyaṃ saṃjaya śrāvayethāḥ //
MBh, 5, 80, 5.2 yathā ca saṃjayo rājñā mantraṃ rahasi śrāvitaḥ //
MBh, 5, 134, 16.2 rājānaṃ śrāvayenmantrī sīdantaṃ śatrupīḍitam //
MBh, 5, 145, 14.1 mayā vai śrāvite vākye jahāsa dhṛtarāṣṭrajaḥ /
MBh, 5, 151, 23.2 yad uktaṃ vāsudevena śrāvayāmāsa tad vacaḥ //
MBh, 5, 193, 20.1 tad upālambhasaṃyuktaṃ śrāvitaḥ kila pārthivaḥ /
MBh, 6, 116, 51.1 etad vākyaṃ sauhṛdād āpageyo madhye rājñāṃ bhārataṃ śrāvayitvā /
MBh, 7, 37, 9.2 kulādhivāsanāmāni śrāvayanto 'rjunātmajam //
MBh, 7, 102, 53.2 āghrātaśca tathā mūrdhni śrāvitaścāśiṣaḥ śubhāḥ //
MBh, 7, 114, 76.2 pūrvavṛttāni cāpyenaṃ rūkṣāṇyaśrāvayad bhṛśam //
MBh, 7, 123, 13.1 yasmāt tu bahu rūkṣaṃ ca śrāvitaste vṛkodaraḥ /
MBh, 7, 147, 35.1 aśrūyanta hi nāmāni śrāvyamāṇāni pārthivaiḥ /
MBh, 7, 169, 40.2 śrāvitaḥ sātyakiḥ śrīmān ākampita ivābhavat //
MBh, 7, 170, 4.2 pratijñāṃ śrāvayāmāsa punar eva tavātmajam //
MBh, 8, 35, 57.2 karmataḥ śīlato vāpi sa tacchrāvayate yudhi //
MBh, 8, 36, 38.1 anyonyaṃ śrāvayanti sma nāmagotrāṇi bhārata /
MBh, 8, 36, 39.1 śrāvayanto hi bahavas tatra yodhā viśāṃ pate /
MBh, 8, 49, 88.1 etā vācaḥ paruṣāḥ savyasācī sthiraprajñaṃ śrāvayitvā tatakṣa /
MBh, 9, 4, 3.1 yat kiṃcit suhṛdā vācyaṃ tat sarvaṃ śrāvito hyaham /
MBh, 9, 4, 5.1 suhṛdā yad idaṃ vācyaṃ bhavatā śrāvito hyaham /
MBh, 9, 35, 6.2 etad ācakṣva me brahman yadi śrāvyaṃ hi manyase //
MBh, 12, 31, 40.1 sa mayaitāni vākyāni śrāvitaḥ śokalālasaḥ /
MBh, 12, 111, 28.1 durgātitaraṇaṃ ye ca paṭhanti śrāvayanti ca /
MBh, 12, 149, 59.2 vacanaṃ śrāvitā rūkṣaṃ mānuṣāḥ saṃnivartata //
MBh, 12, 167, 7.1 śrāvayāmāsa cendrastaṃ virūpākṣaṃ purātanam /
MBh, 12, 203, 10.1 brāhmaṇo brāhmaṇaiḥ śrāvyo rājanyaḥ kṣatriyaistathā /
MBh, 12, 207, 12.1 yoṣitāṃ na kathāḥ śrāvyā na nirīkṣyā nirambarāḥ /
MBh, 12, 244, 1.3 vaktrā guṇavatā śiṣyaḥ śrāvyaḥ pūrvam idaṃ mahat //
MBh, 12, 308, 27.2 śrāvitastrividhaṃ mokṣaṃ na ca rājyād vicālitaḥ //
MBh, 12, 314, 45.2 śrāvayeccaturo varṇān kṛtvā brāhmaṇam agrataḥ //
MBh, 12, 326, 101.1 nārāyaṇamukhodgītaṃ nārado 'śrāvayat punaḥ /
MBh, 12, 326, 106.2 tebhyastacchrāvayāmāsa purāṇaṃ vedasaṃmitam //
MBh, 12, 326, 107.2 ātmānugāmināṃ brahma śrāvayāmāsa bhārata //
MBh, 12, 326, 109.2 merau samāgatā devāḥ śrāvitāścedam uttamam //
MBh, 12, 326, 110.2 śrāvayāmāsa rājendra pitṝṇāṃ munisattamaḥ //
MBh, 12, 327, 43.2 svāgatenārcya vaḥ sarvāñśrāvaye vākyam uttamam //
MBh, 12, 327, 83.2 sa pariṣvajya devena vacanaṃ śrāvitastadā //
MBh, 13, 17, 6.2 tena te śrāvayiṣyāmi yat tad brahma sanātanam //
MBh, 13, 22, 16.2 śrāvitaścāpi tad vākyaṃ gṛham abhyāgataḥ prabho //
MBh, 13, 61, 36.1 abhiṣicyaiva nṛpatiṃ śrāvayed imam āgamam /
MBh, 13, 61, 91.1 ya imaṃ śrāvayecchrāddhe bhūmidānasya saṃstavam /
MBh, 13, 61, 92.2 tasmācchrāddheṣvidaṃ vipro bhuñjataḥ śrāvayed dvijān //
MBh, 13, 90, 26.1 ye cetihāsaṃ prayatāḥ śrāvayanti dvijottamān /
MBh, 13, 96, 11.1 purā vedān brāhmaṇā grāmamadhye ghuṣṭasvarā vṛṣalāñśrāvayanti /
MBh, 14, 16, 9.1 śrāvitastvaṃ mayā guhyaṃ jñāpitaśca sanātanam /
MBh, 15, 41, 27.2 ya imaṃ śrāvayed vidvān saṃsiddhiṃ prāpnuyāt parām //
MBh, 18, 5, 35.1 ya idaṃ śrāvayed vidvān sadā parvaṇi parvaṇi /
MBh, 18, 5, 36.1 yaś cedaṃ śrāvayecchrāddhe brāhmaṇān pādam antataḥ /
MBh, 18, 5, 42.1 nārado 'śrāvayad devān asito devalaḥ pitṝn /
MBh, 18, 5, 43.2 śrāvayed yas tu varṇāṃs trīn kṛtvā brāhmaṇam agrataḥ //