Occurrences

Baudhāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Āpastambaśrautasūtra
Arthaśāstra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amaruśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kāvyālaṃkāra
Meghadūta
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Kathāsaritsāgara
Mṛgendraṭīkā
Spandakārikānirṇaya
Vetālapañcaviṃśatikā
Āryāsaptaśatī
Gokarṇapurāṇasāraḥ
Kokilasaṃdeśa

Baudhāyanaśrautasūtra
BaudhŚS, 1, 20, 24.0 atha sruci caturgṛhītaṃ gṛhītvāpasalaiḥ paryāvṛtyānvāhāryapacane prāyaścittaṃ juhoty ulūkhale musale yac ca śūrpe āśiśleṣa dṛṣadi yat kapāle 'vapruṣo vipruṣaḥ saṃyajāmi viśve devā havir idaṃ juṣantām yajñe yā vipruṣaḥ santi bahvīr agnau tāḥ sarvāḥ sviṣṭāḥ sahutā juhomi svāheti //
Maitrāyaṇīsaṃhitā
MS, 2, 2, 5, 14.0 yad adho 'vamṛdyeta yac ca sphya āśliṣyet tad viṣṇava urukramāyāvadyet //
Āpastambaśrautasūtra
ĀpŚS, 18, 15, 4.1 yat sphya āśliṣyati yac ca pratiśīryate tad viṣṇave śipiviṣṭāya juhoti //
Arthaśāstra
ArthaŚ, 2, 14, 29.1 pattram āśliṣṭaṃ yamakapattraṃ vāvalepyeṣu kriyate //
Mahābhārata
MBh, 1, 16, 13.3 vāsuker agram āśliṣṭā nāgarājño mahāsurāḥ //
MBh, 1, 64, 12.1 parasparāśliṣṭaśākhaiḥ pādapaiḥ kusumācitaiḥ /
MBh, 1, 67, 14.16 mumūrṣuṃ madanāśliṣṭaṃ trāhi māṃ śubhacāriṇam /
MBh, 1, 68, 52.2 pitur āśliṣyate 'ṅgāni kim ivāstyadhikaṃ tataḥ //
MBh, 1, 92, 9.1 prāpya dakṣiṇam ūruṃ me tvam āśliṣṭā varāṅgane /
MBh, 1, 126, 21.3 bhrātṛbhistvarayāśliṣṭo raṇāyopajagāma tam //
MBh, 1, 135, 13.2 vaprānte niṣpratīkāram āśliṣyedaṃ kṛtaṃ mahat //
MBh, 1, 210, 20.2 samānavayasaḥ sarvān āśliṣya sa punaḥ punaḥ //
MBh, 3, 164, 6.1 evam uktvā sa māṃ rājann āśliṣya ca punaḥ punaḥ /
MBh, 3, 166, 11.2 puram āsuram āśliṣya prādhamaṃ taṃ śanair aham //
MBh, 3, 169, 16.2 itaretaram āśliṣya nyapatan pṛthivītale //
MBh, 3, 243, 13.1 evam uktvā mahāprājñaḥ karṇam āśliṣya bhārata /
MBh, 5, 144, 23.3 uvāca putram āśliṣya karṇaṃ dhairyād akampitam //
MBh, 7, 165, 27.1 tato bhīmo dṛḍhakrodho droṇasyāśliṣya taṃ ratham /
MBh, 8, 27, 34.1 triśūlam āśliṣya sutīkṣṇadhāraṃ sarvāṇi gātrāṇi nigharṣasi tvam /
MBh, 8, 50, 14.1 tata āśliṣya sa premṇā mūrdhni cāghrāya pāṇḍavam /
MBh, 8, 67, 28.3 balānvitāś cāpy apare hy anṛtyann anyonyam āśliṣya nadanta ūcuḥ //
MBh, 8, 69, 1.3 āśliṣya pārthaṃ dāśārho harṣād vacanam abravīt //
MBh, 12, 159, 46.2 sūrmīṃ jvalantīm āśliṣya mṛtyunā sa viśudhyati //
MBh, 12, 243, 21.2 brāhmaṇaṃ viṣayāśliṣṭaṃ jarāmṛtyū na vindataḥ //
MBh, 15, 41, 11.2 āmantryānyonyam āśliṣya tato jagmur yathāgatam //
Manusmṛti
ManuS, 11, 104.2 sūrmīṃ jvalantīṃ sv āśliṣyen mṛtyunā sa viśudhyati //
Rāmāyaṇa
Rām, Yu, 80, 35.2 ūcuścānyonyam āśliṣya saṃkruddhaṃ prekṣya rākṣasāḥ //
Amaruśataka
AmaruŚ, 1, 14.1 ajñānena parāṅmukhīṃ paribhavād āśliṣya māṃ duḥkhitāṃ kiṃ labdhaṃ caṭula tvayeha nayatā saubhāgyametāṃ daśām /
AmaruŚ, 1, 22.2 ityukte kva tad ityudīrya sahasā tatsampramārṣṭuṃ mayā sāśliṣṭā rabhasena tatsukhavaśāttanvyāpi tad vismṛtam //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 608.1 vandanāya tato dūrād dharaṇīm aham āśliṣam /
BKŚS, 18, 608.2 asāv api mudāhūya mām āśliṣad akaitavam //
BKŚS, 18, 678.2 sāparāṅmukhayor jaṅghe bāhubhyāṃ gāḍham āśliṣat //
Daśakumāracarita
DKCar, 1, 4, 8.2 pitarau tau sābhijñānamanyonyaṃ jñātvā muditāntarātmānau vinītaṃ mām ānandāśruvarṣeṇābhiṣicya gāḍhamāśliṣya śirasyupāghrāya kasyāṃcinmahīruhacchāyāyām upāviśatām //
DKCar, 2, 2, 339.1 tadupadarśitavibhāge cāvagāhya kanyāntaḥpuraṃ prajvalatsu maṇipradīpeṣu naikakrīḍākhedasuptasya parajanasya madhye mahitamahārgharatnapratyuptasiṃhākāradantapāde haṃsatūlagarbhaśayyopadhānaśālini kusumavicchuritaparyante paryaṅkatale dakṣiṇapādapārṣṇyadhobhāgānuvalitetaracaraṇāgrapṛṣṭham īṣad vivṛttamadhuragulphasaṃdhi parasparāśliṣṭajaṅghākāṇḍam ākuñcitakomalobhayajānu kiṃcid vellitorudaṇḍayugalam adhinitambasrastamuktaikabhujalatāgrapeśalam apāśrayāntanimitākuñcitetarabhujalatottānatalakarakisalayam ābhugnaśroṇimaṇḍalam atiśliṣṭacīnāṃśukāntarīyam anativalitatanutarodaram atanutaraniḥśvāsārambhakampamānakaṭhorakucakuḍmalam ātiraścīnabandhuraśirodharoddeśadṛśyamānaniṣṭaptatapanīyasūtraparyastapadmarāgarucakam ardhalakṣyādharakarṇapāśanibhṛtakuṇḍalam upariparāvṛttaśravaṇapāśaratnakarṇikākiraṇamañjarīpiñjaritaviṣayavyāviddhāśithilaśikhaṇḍabandham ātmaprabhāpaṭaladurlakṣyapāṭalottarādharavivaram gaṇḍasthalīsaṃkrāntahastapallavadarśitakarṇāvataṃsakṛtyam uparikapolādarśatalaniṣaktacitravitānapatrajātajanitaviśeṣakakriyam āmīlitalocanendīvaram avibhrāntabhrūpatākam udbhidyamānaśramajalapulakabhinnaśithilacandanatilakam ānanendusaṃmukhālakalataṃ ca viśrabdhaprasuptām atidhavalottaracchadanimagnaprāyaikapārśvatayā ciravilasanakhedaniścalāṃ śaradambhodharotsaṅgaśāyinīmiva saudāminīṃ rājakanyāmapaśyam //
DKCar, 2, 3, 126.1 tatprasīda sundari jīvaya māṃ jīvanauṣadhibhir avāpāṅgair anaṅgabhujaṅgadaṣṭam ity āśliṣṭavān //
DKCar, 2, 4, 53.0 śrutvā tāmanekajanmaramaṇīmasakṛdāśliṣya harṣāśrumukho muhurmuhuḥ sāntvayitvā tatprabhāvadarśite mahati mandire 'harniśaṃ bhūmidurlabhānbhogānanvabhūvam //
DKCar, 2, 5, 11.1 āsattyanurūpaṃ punarāśliṣṭā yadi spaṣṭamārtaraveṇaiva saha nidrāṃ mokṣyati //
DKCar, 2, 6, 95.1 durvārā tu sā naur ananukūlavātanunnā dūramabhipatya kamapi dvīpaṃ nibiḍam āśliṣṭavatī //
Kirātārjunīya
Kir, 8, 46.1 bhayād ivāśliṣya jhaṣāhate 'mbhasi priyaṃ mudānandayati sma māninī /
Kāvyālaṃkāra
KāvyAl, 3, 55.1 asmin jahīhi suhṛdi praṇayābhyasūyām āśliṣya gāḍham amumānatamādareṇa /
Meghadūta
Megh, Pūrvameghaḥ, 2.2 āṣāḍhasya prathamadivase meghamāśliṣṭasānuṃ vaprakrīḍāpariṇatagajaprekṣaṇīyaṃ dadarśa //
Suśrutasaṃhitā
Su, Utt., 39, 291.1 glānaṃ vā dīnamanasam āśliṣeyur varāṅganāḥ /
Viṣṇupurāṇa
ViPur, 5, 38, 3.1 revatī caiva rāmasya dehamāśliṣya sattama /
Bhāgavatapurāṇa
BhāgPur, 4, 9, 3.2 dṛgbhyāṃ prapaśyan prapibann ivārbhakaś cumbann ivāsyena bhujair ivāśliṣan //
Kathāsaritsāgara
KSS, 3, 1, 2.1 āśliṣyamāṇaḥ priyayā śaṃkaro 'pi yadājñayā /
KSS, 5, 2, 267.1 cirād vijayadattaśca gāḍham āśliṣyataḥ pituḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 9.2, 3.0 tad ato'nyatheti yadi tu tadañjanamato 'nyatheti hetum anapekṣyaivātmānam āśliṣyati tadānīṃ muktān apyātmano ruṇaddhi uparuddhadṛkkriyān karotīti prasaktam //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 2.0 iti śrīsvacchandaśāstradṛṣṭyā nijaśaktyāśliṣṭaḥ sadā pañcavidhakṛtyakārī svatantraḥ spandalaliteśvarādiśabdair āgameṣūdghoṣyate //
Vetālapañcaviṃśatikā
VetPV, Intro, 54.2 bahuchidraghanāśliṣṭaṃ pretarāśinirantaram //
Āryāsaptaśatī
Āsapt, 2, 437.2 āśliṣya kair na taruṇais turīva vasanair vimuktāsi //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 23.2 stutvaivaṃ sa gajāsyasyāntikam etya tam āśliṣan //
Kokilasaṃdeśa
KokSam, 1, 88.2 yatrāśliṣṭo varayuvatibhiścumbati svinnagaṇḍaṃ cūrṇīvātaḥ priya iva ratiśrāntamāsyāravindam //
KokSam, 2, 17.2 kāle kāle karikaraśirovibhramābhyāṃ bhujābhyām āśliṣṭāṅgo vahati mukulacchadmanā romabhedān //
KokSam, 2, 63.1 āśliṣyantaṃ viṭapabhujayā tatra vallīranekāḥ krīḍārāme kamapi taruṇaṃ vīkṣya mākandavṛkṣam /