Occurrences

Vārāhaśrautasūtra
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kumārasaṃbhava
Kāmasūtra
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Viṣṇupurāṇa
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasahṛdayatantra
Skandapurāṇa
Āryāsaptaśatī
Śivapurāṇa
Śukasaptati
Kokilasaṃdeśa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Vārāhaśrautasūtra
VārŚS, 3, 4, 3, 39.1 āśvāsayati //
Buddhacarita
BCar, 1, 47.1 evaṃ nṛpaḥ pratyayitair dvijais tair āśvāsitaścāpyabhinanditaśca /
Carakasaṃhitā
Ca, Sū., 15, 14.1 yogena tu khalvenaṃ charditavantamabhisamīkṣya suprakṣālitapāṇipādāsyaṃ muhūrtamāśvāsya snaihikavairecanikopaśamanīyānāṃ dhūmānāmanyatamaṃ sāmarthyataḥ pāyayitvā punarevodakam upasparśayet //
Lalitavistara
LalVis, 7, 125.2 upasaṃkramya dauvārike nivedya rājñābhyanujñāto rājakulaṃ praviśya bodhisattvasya pādau śirasābhivandyaikāṃsamuttarāsaṅgaṃ kṛtvā anekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya bodhisattvamaṅke samāropya rājānaṃ śuddhodanamāśvāsayati sma tuṣṭo mahārāja bhava paramaprītaśca /
Mahābhārata
MBh, 1, 1, 193.4 āśvāsya svastham akarot sūto gāvalgaṇis tadā /
MBh, 1, 44, 9.2 āśvāsayantī saṃtaptaṃ vāsukiṃ pannageśvaram //
MBh, 1, 48, 18.1 evam āśvāsitastena tataḥ sa bhujagottamaḥ /
MBh, 1, 126, 28.2 kuntīm āśvāsayāmāsa prokṣyādbhiścandanokṣitaiḥ //
MBh, 1, 144, 12.3 ekacakrām abhigataḥ kuntīm āśvāsayat prabhuḥ /
MBh, 1, 152, 15.2 abravīd brāhmaṇaśreṣṭha āśvāsya prahasann iva //
MBh, 1, 187, 16.1 āśvāsayāmāsa ca taṃ kuntīputraṃ yudhiṣṭhiram /
MBh, 1, 224, 32.3 sa ca tān ātmajān rājann āśvāsayitum ārabhat //
MBh, 1, 225, 4.2 evam āśvāsya putrān sa bhāryāṃ cādāya bhārata /
MBh, 2, 70, 22.1 vidurādayaśca tām ārtāṃ kuntīm āśvāsya hetubhiḥ /
MBh, 3, 1, 43.2 āśvāsayanto viprāgryāḥ kṣapāṃ sarvāṃ vyanodayan //
MBh, 3, 13, 81.2 āryām āśvāsayāmāsa bhrātṝṃś cāpi vṛkodaraḥ //
MBh, 3, 21, 10.1 te mayāśvāsitā vīrā yathāvad bharatarṣabha /
MBh, 3, 60, 9.2 vilapantīṃ samāliṅgya nāśvāsayasi pārthiva //
MBh, 3, 61, 32.3 āśvāsaya mṛgendreha yadi dṛṣṭas tvayā nalaḥ //
MBh, 3, 61, 52.2 girā nāśvāsayasyadya svāṃ sutām iva duḥkhitām //
MBh, 3, 62, 29.2 āśvāsayantī bhartāram aham anvagamaṃ vanam //
MBh, 3, 65, 25.1 ayam āśvāsayāmyenāṃ pūrṇacandranibhānanām /
MBh, 3, 78, 10.2 śakyam āśvāsituṃ śrutvā tvadvidhena viśāṃ pate //
MBh, 3, 80, 5.2 āśvāsayad dharmasutaṃ yuktarūpam ivānagha //
MBh, 3, 83, 113.2 evam āśvāsya rājānaṃ nārado bhagavān ṛṣiḥ /
MBh, 3, 85, 1.3 āśvāsayaṃs tadā dhaumyo bṛhaspatisamo 'bravīt //
MBh, 3, 106, 5.3 ātmānam ātmanāśvāsya hayam evānvacintayat //
MBh, 3, 127, 10.2 praviśyāntaḥpuraṃ putram āśvāsayad ariṃdamaḥ //
MBh, 3, 144, 7.2 āśvāsaya mahārāja tām imāṃ śramakarśitām //
MBh, 3, 221, 39.2 āśvāsayann uvācedaṃ balavad dānavārditam //
MBh, 3, 276, 13.2 evam āśvāsito rājā mārkaṇḍeyena dhīmatā /
MBh, 3, 282, 7.2 āśvāsito vicitrārthaiḥ pūrvarājñāṃ kathāśrayaiḥ //
MBh, 3, 282, 20.2 evam āśvāsitastais tu satyavāgbhis tapasvibhiḥ /
MBh, 3, 298, 16.3 bhūyaścāśvāsayāmāsa kaunteyaṃ satyavikramam //
MBh, 3, 299, 8.1 tam athāśvāsayan sarve brāhmaṇā bhrātṛbhiḥ saha /
MBh, 4, 1, 2.29 tam athāśvāsayan sarve brāhmaṇā bhrātṛbhiḥ saha /
MBh, 4, 22, 26.1 tata āśvāsayat kṛṣṇāṃ pravimucya viśāṃ pate /
MBh, 4, 56, 16.1 evam āśvāsitastena vairāṭiḥ savyasācinā /
MBh, 4, 62, 5.3 nāham ārtāñjighāṃsāmi bhṛśam āśvāsayāmi vaḥ //
MBh, 4, 62, 9.2 āśvāsya pāyayitvā ca pariplāvya ca vājinaḥ //
MBh, 5, 18, 21.2 evam āśvāsito rājā śalyena bharatarṣabha /
MBh, 5, 81, 41.1 bhṛśam āśvāsayeścaināṃ putraśokapariplutām /
MBh, 5, 88, 89.1 tata āśvāsayāmāsa putrādhibhir abhiplutām /
MBh, 5, 88, 99.1 evam āśvāsitā kuntī pratyuvāca janārdanam /
MBh, 5, 173, 18.1 sa tām āśvāsayat kanyāṃ dṛṣṭāntāgamahetubhiḥ /
MBh, 5, 181, 26.1 ta enaṃ sampariṣvajya śanair āśvāsayaṃstadā /
MBh, 5, 185, 14.2 akṛtavraṇaḥ śubhair vākyair āśvāsayad anekadhā //
MBh, 6, BhaGī 11, 50.3 āśvāsayāmāsa ca bhītamenaṃ bhūtvā punaḥ saumyavapurmahātmā //
MBh, 6, 73, 37.2 āśvāsayan pārṣato bhīmasenaṃ gadāhastaṃ kālam ivāntakāle //
MBh, 6, 73, 38.2 bhṛśaṃ pariṣvajya ca bhīmasenam āśvāsayāmāsa ca śatrumadhye //
MBh, 7, 44, 9.2 trastām āśvāsayan senām atrasto vākyam abravīt //
MBh, 7, 50, 70.1 evam āśvāsitaḥ pārthaḥ kṛṣṇenādbhutakarmaṇā /
MBh, 7, 52, 20.1 evam āśvāsito rājan putreṇa tava saindhavaḥ /
MBh, 7, 52, 33.2 evam āśvāsito rājan bhāradvājena saindhavaḥ /
MBh, 7, 54, 9.2 āśvāsaya subhadrāṃ tvaṃ bhaginīṃ snuṣayā saha //
MBh, 7, 54, 10.2 sāmnā satyena yuktena vacasāśvāsaya prabho //
MBh, 7, 54, 11.2 bhaginīṃ putraśokārtām āśvāsayata duḥkhitām //
MBh, 7, 54, 24.1 āśvāsaya snuṣāṃ rājñi mā śucaḥ kṣatriye bhṛśam /
MBh, 7, 55, 36.1 subhadre mā śucaḥ putraṃ pāñcālyāśvāsayottarām /
MBh, 7, 55, 39.1 evam āśvāsya bhaginīṃ draupadīm api cottarām /
MBh, 7, 68, 16.2 āśvāsayat suhṛdyābhir vāgbhistatra dhanaṃjayam //
MBh, 7, 69, 16.2 āśvāsitaḥ sindhupatir mohād dattaśca mṛtyave //
MBh, 8, 3, 7.2 āśvāsayāmāsa tadā siñcaṃs toyena kauravam //
MBh, 8, 45, 51.2 tam āśvāsya kuruśreṣṭha tataḥ karṇaṃ haniṣyasi //
MBh, 8, 57, 10.2 āśvāsayan rathenaiva pāṇḍusainyāni sarvaśaḥ //
MBh, 8, 69, 43.2 tābhyām āśvāsito rājā tūṣṇīmāsīdvicetanaḥ //
MBh, 9, 62, 65.2 hetukāraṇasaṃyuktair vākyair āśvāsayat prabhuḥ //
MBh, 9, 62, 71.2 āśvāsayad ameyātmā vyāso lokanamaskṛtaḥ //
MBh, 11, 1, 37.1 evam āśvāsitastena saṃjayena mahātmanā /
MBh, 11, 9, 16.1 parasparaṃ susūkṣmeṣu śokeṣvāśvāsayan sma yāḥ /
MBh, 11, 12, 15.2 pasparśa gātraiḥ prarudan sugātrān āśvāsya kalyāṇam uvāca cainān //
MBh, 11, 15, 20.1 yathaiva tvaṃ tathaivāhaṃ ko vā māśvāsayiṣyati /
MBh, 11, 24, 3.2 āśvāsayati bhartāraṃ somadattam aninditā //
MBh, 12, 1, 8.2 āśvāsayanto rājānaṃ viprāḥ śatasahasraśaḥ //
MBh, 12, 29, 2.2 eṣa śokārṇave magnastam āśvāsaya mādhava //
MBh, 12, 34, 22.2 bhrātṝn āśvāsayaitāṃstvaṃ suhṛdaśca paraṃtapa //
MBh, 12, 120, 18.1 paraṃ cāśvāsayet sāmnā svaśaktiṃ copalakṣayet /
MBh, 12, 136, 81.1 evam āśvāsito vidvānmārjāreṇa sa mūṣakaḥ /
MBh, 12, 221, 40.2 hṛtasvaṃ vyasanārtaṃ ca nityam āśvāsayanti te //
MBh, 12, 253, 26.2 āśvāsitau vai vasataḥ samprahṛṣṭau tadā vibho //
MBh, 12, 259, 31.2 āśvāsayadbhiḥ subhṛśam anukrośāt tathaiva ca //
MBh, 13, 91, 19.2 bhṛśam āśvāsayāmāsa vāgbhir iṣṭābhir avyayaḥ //
MBh, 13, 154, 26.2 āśvāsayāmāsa tadā sāmnā dāmodaro vibhuḥ //
MBh, 14, 11, 3.2 āśvāsayan dharmasutaṃ pravaktum upacakrame //
MBh, 14, 14, 7.1 āśvāsito 'haṃ prāg vṛddhair bhavadbhir munipuṃgavaiḥ /
MBh, 14, 15, 10.1 sa tam āśvāsya vidhivad vidhānajño mahātapāḥ /
MBh, 14, 60, 36.1 evam āśvāsayitvaināṃ kuntī yadukulodvaha /
MBh, 15, 31, 15.2 pāṇḍavā labdhasaṃjñāste mātrā cāśvāsitāḥ punaḥ //
MBh, 16, 5, 21.2 āśvāsayat taṃ mahātmā tadānīṃ gacchann ūrdhvaṃ rodasī vyāpya lakṣmyā //
MBh, 16, 6, 15.2 āśvāsya tāḥ striyaścāpi mātulaṃ draṣṭum abhyagāt //
Rāmāyaṇa
Rām, Ay, 16, 35.1 tad āśvāsaya hīmaṃ tvaṃ kiṃ nv idaṃ yan mahīpatiḥ /
Rām, Ay, 41, 5.2 dharmārthakāmasahitair vākyair āśvāsayiṣyati //
Rām, Ay, 47, 28.2 samudram iva nirvegam āśvāsayata lakṣmaṇaḥ //
Rām, Ay, 54, 4.2 idam āśvāsayan devīṃ sūtaḥ prāñjalir abravīt //
Rām, Ay, 58, 40.2 āśvāsya ca muhūrtaṃ tu pitarau vākyam abravīt //
Rām, Ay, 65, 4.2 yamunāṃ prāpya saṃtīrṇo balam āśvāsayat tadā //
Rām, Ay, 65, 5.1 śītīkṛtya tu gātrāṇi klāntān āśvāsya vājinaḥ /
Rām, Ay, 69, 29.2 evam āśvāsayann eva duḥkhārto nipapāta ha //
Rām, Ay, 83, 22.1 āśvāsayitvā ca camūṃ mahātmā niveśayitvā ca yathopajoṣam /
Rām, Ay, 95, 24.1 sumantras tair nṛpasutaiḥ sārdham āśvāsya rāghavam /
Rām, Ay, 96, 13.1 evam ārtāṃ sapatnyas tā jagmur āśvāsya tāṃ tadā /
Rām, Ay, 100, 1.1 āśvāsayantaṃ bharataṃ jābālir brāhmaṇottamaḥ /
Rām, Ār, 43, 36.2 āśvāsayāmāsa na caiva bhartus taṃ bhrātaraṃ kiṃcid uvāca sītā //
Rām, Ār, 62, 2.1 tataḥ saumitrir āśvāsya muhūrtād iva lakṣmaṇaḥ /
Rām, Ki, 18, 52.1 sa tam āśvāsayad rāmo vālinaṃ vyaktadarśanam //
Rām, Ki, 21, 1.2 śanair āśvāsayāmāsa hanūmān hariyūthapaḥ //
Rām, Ki, 54, 14.2 mātaraṃ caiva me tārām āśvāsayitum arhatha //
Rām, Ki, 58, 5.2 punar āśvāsayan prīta idaṃ vacanam abravīt //
Rām, Ki, 63, 9.2 āśvāsayāmāsa harīn bhayārtān harisattamaḥ //
Rām, Su, 20, 11.2 sītām āśvāsayāmāsustarjitāṃ tena rakṣasā //
Rām, Su, 20, 12.1 tābhir āśvāsitā sītā rāvaṇaṃ rākṣasādhipam /
Rām, Su, 28, 7.1 aham āśvāsayāmyenāṃ pūrṇacandranibhānanām /
Rām, Su, 28, 8.2 anāśvāsya gamiṣyāmi doṣavad gamanaṃ bhavet //
Rām, Su, 28, 12.1 anena rātriśeṣeṇa yadi nāśvāsyate mayā /
Rām, Su, 28, 16.2 śanair āśvāsayiṣyāmi saṃtāpabahulām imām //
Rām, Su, 37, 46.1 evam āśvāsya vaidehīṃ hanūmānmārutātmajaḥ /
Rām, Su, 54, 8.1 evam āśvāsya vaidehīṃ hanūmānmārutātmajaḥ /
Rām, Yu, 4, 50.2 iti bhrātaram āśvāsya hṛṣṭaḥ saumitrir abravīt //
Rām, Yu, 5, 22.1 āśvāsito lakṣmaṇena rāmaḥ saṃdhyām upāsata /
Rām, Yu, 36, 35.1 tasmād āśvāsayātmānaṃ balaṃ cāśvāsaya svakam /
Rām, Yu, 36, 35.1 tasmād āśvāsayātmānaṃ balaṃ cāśvāsaya svakam /
Rām, Yu, 39, 9.2 katham āśvāsayiṣyāmi yadi yāsyāmi taṃ vinā //
Rām, Yu, 39, 13.1 tvaṃ nityaṃ suviṣaṇṇaṃ mām āśvāsayasi lakṣmaṇa /
Rām, Yu, 52, 30.2 praviśyāśvāsya cāpi tvaṃ sītāṃ rahasi sāntvaya /
Rām, Yu, 55, 62.2 bhinnaṃ ca vānarānīkaṃ tāvad āśvāsayāmyaham //
Rām, Yu, 58, 16.1 athāśvāsya mahātejāḥ kṛcchrād devāntako balī /
Rām, Yu, 61, 2.2 uvāca śākhāmṛgarājavīrān āśvāsayann apratimair vacobhiḥ //
Rām, Yu, 61, 6.2 yo yo dhārayate prāṇāṃstaṃ tam āśvāsayāvahe //
Rām, Yu, 61, 34.2 āśvāsaya harīn prāṇair yojya gandhavahātmajaḥ //
Rām, Yu, 71, 1.1 rāmam āśvāsayāne tu lakṣmaṇe bhrātṛvatsale /
Rām, Yu, 79, 6.3 uvāca lakṣmaṇaṃ vākyam āśvāsya puruṣarṣabhaḥ //
Rām, Yu, 79, 10.1 sa taṃ bhrātaram āśvāsya pariṣvajya ca rāghavaḥ /
Rām, Yu, 89, 9.1 rāmam āśvāsayan vīraḥ suṣeṇo vākyam abravīt /
Rām, Yu, 107, 4.1 āśvāsya bharataṃ dīnaṃ kausalyāṃ ca yaśasvinīm /
Agnipurāṇa
AgniPur, 7, 21.2 lakṣmaṇāśvāsito rāmo mārgayāmāsa jānakīm //
AgniPur, 10, 26.2 āśvāsya taṃ ca saṃskṛtya rāmājñapto vibhīṣaṇaḥ //
AgniPur, 15, 9.1 vyāsenāśvāsito mene balaṃ me kṛṣṇasannidhau /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 18, 27.1 samyagyogena vamitaṃ kṣaṇam āśvāsya pāyayet /
AHS, Sū., 26, 40.2 avantisome takre vā punaścāśvāsitā jale //
AHS, Sū., 29, 24.2 āśvāsya parito 'ṅgulyā paripīḍya vraṇaṃ tataḥ //
AHS, Cikitsitasthāna, 11, 48.1 sahāśrayamanuṣyeṇa baddhasyāśvāsitasya ca /
AHS, Utt., 6, 47.2 āśvāsayet suhṛt taṃ vā vākyair dharmārthasaṃhitaiḥ //
AHS, Utt., 7, 17.2 sarvataḥ suviśuddhasya samyag āśvāsitasya ca //
Bhallaṭaśataka
BhallŚ, 1, 84.1 vātāhāratayā jagadviṣadharair āśvāsya niḥśeṣitaṃ te grastāḥ punar abhratoyakaṇikātīvravratair barhibhiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 226.2 etām āśvāsayāmi sma niḥsārair vacanair iti //
BKŚS, 10, 251.1 sābravīj jālam apy etad āśvāsayati mādṛśam /
BKŚS, 10, 252.2 yuṣmābhiḥ preṣitānīti tām āśvāsitavān aham //
BKŚS, 11, 102.1 itīmām anukūlābhir vāgbhir āśvāsya gomukhaḥ /
BKŚS, 18, 629.2 tām evāśvāsayāmi sma mā sma bhīrur bhaver iti //
BKŚS, 22, 287.2 āśvāsayitum āliṅgya vavande vijahāsa ca //
Daśakumāracarita
DKCar, 1, 1, 62.1 tebhyo dattāśīrahaṃ bālakamaṅgīkṛtya śiśirodakādinopacāreṇāśvāsya niḥśaṅkaṃ bhavadaṅkaṃ samānītavānasmi /
DKCar, 1, 4, 11.1 tallapitāmṛtāśvāsitahṛdayo 'hamanudinaṃ tadupakaṇṭhavartī kadācid indumukhīṃ navayauvanālīḍhāvayavāṃ nayanacandrikāṃ bālacandrikāṃ nāma taruṇīratnaṃ vaṇiṅmandiralakṣmīṃ mūrtāmivāvalokya tadīyalāvaṇyāvadhūtadhīrabhāvo latāntabāṇabāṇalakṣyatāmayāsiṣam //
DKCar, 1, 4, 18.1 tasyā manogatam rāgodrekaṃ manmanorathasiddhyantarāyaṃ ca niśamya bāṣpapūrṇalocanāṃ tāmāśvāsya dāruvarmaṇo maraṇopāyaṃ ca vicārya vallabhām avocam taruṇi bhavadabhilāṣiṇaṃ duṣṭahṛdayamenaṃ nihantuṃ mṛdurupāyaḥ kaścin mayā cintyate /
DKCar, 2, 2, 8.1 sa kila kṛpālustaṃ janamārdrayā girāśvāsyārtikāraṇaṃ tāṃ gaṇikāmapṛcchat //
DKCar, 2, 2, 94.1 santyupāyāstādṛśāḥ ityāśvāsya tamanutthito 'ham //
DKCar, 2, 2, 160.1 athārthairarthapatiḥ kuberadattamāśvāsya kulapālikāvivāhaṃ māsāvadhikamakalpayat //
DKCar, 2, 6, 15.1 tadahamutkaṇṭhito manmathaśaraśalyaduḥkhodvignacetāḥ kalena vīṇāravenātmānaṃ kiṃcid āśvāsayan viviktam adhyāse iti //
DKCar, 2, 8, 170.0 pādacāriṇaṃ cainamāśvāsayituṃ ghoṣe kvacidahāni kānicidviśramayya tatrāpi rājapuruṣasaṃpātabhīto duradhvamapāsaram //
Divyāvadāna
Divyāv, 2, 387.0 gaccha tvaṃ pūrṇa mukto mocaya tīrṇastāraya āśvasta āśvāsaya parinirvṛtaḥ parinirvāpayeti //
Divyāv, 8, 389.0 sa cintāparaṃ sārthavāhaṃ viditvā lokahitārthamabhyudyataṃ mahāyānasamprasthitaṃ prasannacittaṃ copetyāśvāsayati na khalu mahāsārthavāhena viṣādaḥ karaṇīya iti //
Kumārasaṃbhava
KumSaṃ, 4, 45.2 tatpratyayāc ca kusumāyudhabandhur enām āśvāsayat sucaritārthapadair vacobhiḥ //
Kāmasūtra
KāSū, 4, 2, 12.1 nāyakena tu kalahitām enāṃ pakṣapātāvalambanopabṛṃhitām āśvāsayet //
Matsyapurāṇa
MPur, 161, 21.2 āśvāsayāmāsa surānsuśītairvacanāmbubhiḥ //
Meghadūta
Megh, Uttarameghaḥ, 54.1 āśvāsyaivaṃ prathamavirahodagraśokāṃ sakhīṃ te śailād āśu trinayanavṛṣotkhātakūṭān nivṛttaḥ /
Suśrutasaṃhitā
Su, Sū., 5, 17.1 tataḥ śastram avacārya śītābhir adbhir āturam āśvāsya samantāt paripīḍyāṅgulyā vraṇam abhimṛdya prakṣālya kaṣāyeṇa protenodakamādāya tilakalkamadhusarpiḥpragāḍhām auṣadhayuktāṃ nātisnigdhāṃ nātirūkṣāṃ vartiṃ praṇidadhyāt tataḥ kalkenācchādya ghanāṃ kavalikāṃ dattvā vastrapaṭṭena badhnīyāt vedanārakṣoghnair dhūpair dhūpayet rakṣoghnaiś ca mantrai rakṣāṃ kurvīta //
Su, Sū., 19, 8.2 āśvāsayanto bahuśastvanukūlāḥ priyaṃvadāḥ //
Su, Sū., 27, 11.3 saṃrakṣedasya marmāṇi muhurāśvāsayec ca tam //
Su, Śār., 10, 13.1 atha kumāraṃ śītābhiradbhirāśvāsya jātakarmaṇi kṛte madhusarpiranantacūrṇamaṅgulyānāmikayā lehayet tato balātailenābhyajya kṣīravṛkṣakaṣāyeṇa sarvagandhodakena vā rūpyahemaprataptena vā vāriṇā snāpayedenaṃ kapitthapatrakaṣāyeṇa vā koṣṇena yathākālaṃ yathādoṣaṃ yathāvibhavaṃ ca //
Su, Cik., 7, 30.1 atha rogānvitam upasnigdham apakṛṣṭadoṣam īṣatkarśitam abhyaktasvinnaśarīraṃ bhuktavantaṃ kṛtabalimaṅgalasvastivācanamagropaharaṇīyoktena vidhānenopakalpitasambhāramāśvāsya tato balavantam aviklavam ā jānusame phalake prāgupaviṣṭānyapuruṣasyotsaṅge niṣaṇṇapūrvakāyam uttānam unnatakaṭīkaṃ vastrādhārakopaviṣṭaṃ saṃkucitajānukūrparam itareṇa sahāvabaddhaṃ sūtreṇa śāṭakairvā tataḥ svabhyaktanābhipradeśasya vāmapārśvaṃ vimṛdya muṣṭināvapīḍayedadhonābheryāvadaśmaryadhaḥ prapanneti tataḥ snehābhyakte kᄆptanakhe vāmahastapradeśinīmadhyame aṅgulyau pāyau praṇidhāyānusevanīmāsādya prayatnabalābhyāṃ pāyumeḍhrāntaram ānīya nirvyalīkamanāyatam aviṣamaṃ ca bastiṃ saṃniveśya bhṛśam utpīḍayedaṅgulibhyāṃ yathā granthir ivonnataṃ śalyaṃ bhavati //
Su, Cik., 15, 12.1 tataḥ striyamāśvāsya maṇḍalāgreṇāṅgulīśastreṇa vā śiro vidārya śiraḥkapālānyāhṛtya śaṅkunā gṛhītvorasi kakṣāyāṃ vāpaharet abhinnaśirasamakṣikūṭe gaṇḍe vā aṃsasaṃsaktasyāṃsadeśe bāhū chittvā dṛtimivātataṃ vātapūrṇodaraṃ vā vidārya nirasyāntrāṇi śithilībhūtamāharet jaghanasaktasya vā jaghanakapālānīti //
Viṣṇupurāṇa
ViPur, 5, 4, 17.2 ityāśvāsya vimuktvā ca kaṃsastau pariśaṅkitaḥ /
ViPur, 5, 24, 20.2 rāmeṇāśvāsitā gopyaḥ kṛṣṇasyātimanoharaiḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 5.1, 8.1 naveva śaśāṅkalekhā kamanīyeyaṃ kanyā madhvamṛtāvayavanirmiteva candraṃ bhittvā niḥsṛteva jñāyate nīlotpalapatrāyatākṣī hāvagarbhābhyāṃ locanābhyāṃ jīvalokam āśvāsayantīveti kasya kenābhisaṃbandhaḥ bhavati caivam aśucau śuciviparyāsapratyaya iti //
Bhāgavatapurāṇa
BhāgPur, 1, 11, 23.2 āśvāsya cāśvapākebhyo varaiścābhimatairvibhuḥ //
BhāgPur, 1, 17, 42.2 pratisaṃdadha āśvāsya mahīṃ ca samavardhayat //
BhāgPur, 3, 24, 20.2 tāv āśvāsya jagatsraṣṭā kumāraiḥ sahanāradaḥ /
BhāgPur, 4, 6, 21.1 karṇāntraikapadāśvāsyair nirjuṣṭaṃ vṛkanābhibhiḥ /
BhāgPur, 10, 1, 26.3 āśvāsya ca mahīṃ gīrbhiḥ svadhāma paramaṃ yayau //
Bhāratamañjarī
BhāMañj, 1, 17.2 āśvāsayāmāsa nṛpaṃ saṃjayaḥ samudāharan //
BhāMañj, 1, 808.2 āśvāsitā tena kuntī dhṛtiṃ lebhe manasvinī //
BhāMañj, 1, 855.1 āśvāsitāste bhīmena samayaṃ ca niṣevitāḥ /
BhāMañj, 1, 939.2 śanairāśvāsya papraccha yenābhūjjñātatatkathaḥ //
BhāMañj, 5, 317.2 sutakuśalakathābhiḥ svairamāśvāsya kuntīṃ punaraviśadudagraṃ dhāma duryodhanasya //
BhāMañj, 6, 142.2 ityuktvāśvāsayāmāsa kaunteyaṃ kamalādhavaḥ //
BhāMañj, 7, 252.1 āśvāsitā keśavena subhadrā bāṣpagadgadam /
BhāMañj, 7, 693.2 āśvāsitaḥ keśavena kupitaḥ karṇamādravat //
BhāMañj, 10, 105.2 munāvāśvāsya yāte ca śeṣaṃ papraccha saṃjayam //
BhāMañj, 11, 95.1 taṃ śītasalilāpūrairāśvāsyovāca saṃjayaḥ /
BhāMañj, 13, 131.2 kṛpayāśvāsayannūce putraśokākulaṃ purā //
BhāMañj, 13, 331.2 āśvāsayannijaṃ ceto jagāda dhṛtisāgaraḥ /
BhāMañj, 13, 423.1 tamāśvāsya bhuvaṃ nītamekaṃ sarvādhipaṃ kṛtam /
BhāMañj, 13, 1190.2 sametyāśvāsya vidadhe vītaśokaṃ śivaḥ svayam //
BhāMañj, 13, 1512.2 patitaḥ kṣaṇamāśvāsya viveśa svagṛhaṃ punaḥ //
BhāMañj, 13, 1795.2 śanairāśvāsayannūce meghagambhīraniḥsvanaḥ //
BhāMañj, 13, 1799.1 iti vyāsādibhiḥ sārdhaṃ kṛṣṇenāśvāsitā śanaiḥ /
BhāMañj, 14, 50.1 kṛṣṇenāśvāsyamāno 'tha munibhirbhrātṛbhistathā /
BhāMañj, 14, 89.2 āśvāsya kṛṣṇāṃ kuntīṃ ca praṇamyādāya cānujām //
BhāMañj, 16, 68.1 tamabravījjñānanidhirmunirāśvāsya mūrchitam /
BhāMañj, 17, 6.1 agnīnutsṛjya salile paurānāśvāsya duḥkhitān /
Garuḍapurāṇa
GarPur, 1, 145, 37.1 āśvāsito 'tha bhīṣmeṇa rājyaṃ caivākaronmahat /
Hitopadeśa
Hitop, 2, 81.4 kiṃtu karaṭakādayo 'py āśvāsyantāṃ yasmād āpatpratīkārakāle durlabhaḥ puruṣasamavāyaḥ /
Hitop, 3, 52.1 ato dūto 'yaṃ śuko 'trāśvāsya tāvaddhriyatāṃ yāvad durgaṃ sajjīkriyate yataḥ /
Hitop, 3, 74.1 paścāt senāpatir yāyāt khinnānāśvāsayan śanaiḥ /
Kathāsaritsāgara
KSS, 1, 4, 115.1 tacchrutvāśvāsya taṃ vyāḍiḥ kālocitamabhāṣata /
KSS, 1, 8, 37.1 tābhyāṃ saha ca kathāṃ tāmāśvāsya sa sātavāhanastasyāḥ /
KSS, 2, 1, 63.1 sa ca pṛṣṭvā yathāvṛttamāśvāsya ca kathaṃcana /
KSS, 2, 2, 156.1 pṛṣṭvā tataśca vṛttāntamāśvāsya ca kṛpākulaḥ /
KSS, 2, 3, 66.1 itthamāśvāsayāmāsa sa daityastāṃ nijāṃ sutām /
KSS, 2, 5, 123.1 ityādibhirvacobhistāṃ sādhvīmāśvāsya sā ciram /
KSS, 3, 3, 13.1 ityuktvāśvāsitenātha sa purūravasā saha /
KSS, 3, 4, 95.2 rājñaḥ pravṛttiṃ cinvantastasthurāśvāsitaprajāḥ //
KSS, 3, 4, 175.1 āśvāsayāmāsa ca tāṃ rājaputrīṃ bhayākulām /
KSS, 3, 4, 290.2 āsīdāśvāsitā pitrā tatpratyāvartanāśayā //
KSS, 3, 6, 30.2 āśvāsya rudatīṃ bhāryāṃ kiṃciccheṣaṃ tadādadau //
KSS, 4, 1, 129.2 āśvāsayāmāsa sa tāṃ bālakadvitayānvitām //
KSS, 5, 2, 63.1 ityāśvāsya sa tenaiva dāśena prahitastataḥ /
KSS, 5, 2, 115.1 samudradattanāmāsāvupetyāśvāsya taṃ dvijam /
KSS, 5, 3, 130.1 ityuktvāśvāsya tenaiva vahanena nijaṃ gṛham /
Rasahṛdayatantra
RHT, 19, 49.2 āśvāsayan trivargaṃ vijitya rasānandaparitṛptaḥ //
Skandapurāṇa
SkPur, 6, 13.2 taṃ tadāśvāsya nikṣipya naraṃ viṣṇoḥ svayaṃ prabhuḥ /
Āryāsaptaśatī
Āsapt, 2, 584.2 āśvāsayati bisinyāḥ kūle bisakaṇṭhikā śapharam //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 40.1 āśvāsya devānakhilān munīndrā ravīnduvaiśvānaratulyatejāḥ /
Śukasaptati
Śusa, 9, 4.5 rājāpi tāmāśvāsya kṛtakopo dvijātmajāsyaṃ vilokya mantriṇamavādīt kathamasmadduḥkhe sahāso 'si mantryapi sabhayamañjaliṃ baddhvābhāṣata rājan poṭakajanaistvadīyā rājñī rātrau nāḍikābhirāhatāpi na mūrchitā adhunā mūrchiteti hāsyakāraṇam /
Kokilasaṃdeśa
KokSam, 2, 36.2 pṛcchantīnāmiti savayasāṃ sātireke 'pi tāpe smitvā ramyaṃ sakalamiti vā cittamāśvāsayantī //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 21.2 tathāgato 'smi bhavanto devamanuṣyāḥ arhan samyaksaṃbuddhas tīrṇastārayāmi mukto mocayāmy āśvasta āśvāsayāmi parinirvṛtaḥ parinirvāpayāmi //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 40.1 āśvāsayitvā tāndevānsarvānindrapurogamān /
SkPur (Rkh), Revākhaṇḍa, 42, 17.2 āśvāsayantī taṃ vipraṃ provāca vacanaṃ tadā //
SkPur (Rkh), Revākhaṇḍa, 103, 144.2 janaiścāśvāsito vipro bālaṃ gṛhya bahirgataḥ //
SkPur (Rkh), Revākhaṇḍa, 170, 6.2 kṣaṇenāśvāsito rājā mantribhiḥ sapurohitaiḥ //