Occurrences

Atharvaveda (Paippalāda)
Chāndogyopaniṣad
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Āśvālāyanaśrautasūtra
Ṛgveda
Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā

Atharvaveda (Paippalāda)
AVP, 5, 10, 1.1 iyaṃ yā musalāhatā dṛṣatpiṣṭā viṣāsutā /
AVP, 5, 10, 4.1 iyaṃ yā pātra āsutā śaṣpasrakvā vighasvarī /
AVP, 5, 10, 9.1 viṣāsutāṃ pibata jarhṛṣāṇā asnā saṃsṛṣṭāṃ rudhireṇa miśrām /
Chāndogyopaniṣad
ChU, 5, 12, 1.4 tasmāt tava sutaṃ prasutam āsutaṃ kule dṛśyate //
Maitrāyaṇīsaṃhitā
MS, 3, 11, 7, 5.1 brahma kṣatraṃ pavate teja indriyaṃ surāyāḥ somaḥ suta āsuto madāya /
Pañcaviṃśabrāhmaṇa
PB, 6, 10, 12.0 pavasvendo vṛṣāsuta iti pratipadaṃ kuryād yaḥ kāmayeta jane ma ṛdhyeteti //
PB, 11, 6, 3.0 pavasvendo vṛṣāsuta ity anurūpo bhavati vṛṣaṇvad vā etad aindraṃ traiṣṭubham ahar yat dvitīyaṃ tad eva tad abhivadati //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 2, 10.0 ūrdhvam anurūpebhya ṛjunītī no varuṇa indraṃ vo viśvatas pari yat soma āsute nara ity ārambhaṇīyāḥ śastvā svān svān pariśiṣṭān āvaperaṃś caturviṃśamahāvratābhijidviśvajidviṣuvatsu //
Ṛgveda
ṚV, 1, 110, 3.1 tat savitā vo 'mṛtatvam āsuvad agohyaṃ yacchravayanta aitana /
Carakasaṃhitā
Ca, Sū., 25, 49.5 eṣām āsavānām āsutatvād āsavasaṃjñā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 8, 46.2 cūrṇitair ghṛtapātrasthaṃ nātyamlaṃ takram āsutam //
AHS, Cikitsitasthāna, 10, 52.2 tadvad drākṣekṣukharjūrasvarasān āsutān pibet //
AHS, Cikitsitasthāna, 15, 92.1 mūtre vāsunuyāt tacca saptarātrasthitaṃ pibet /
AHS, Cikitsitasthāna, 16, 6.1 dantīphalarase koṣṇe kāśmaryāñjalim āsutam /
AHS, Kalpasiddhisthāna, 1, 22.1 āsutya vāruṇīmaṇḍaṃ pibenmṛditagālitam /
AHS, Kalpasiddhisthāna, 1, 25.1 āragvadhādinavakād āsutyānyatamasya vā /
Suśrutasaṃhitā
Su, Utt., 44, 23.2 mūtrāsuto 'yaṃ madhunāvalehaḥ pāṇḍvāmayaṃ hantyacireṇa ghoram //