Occurrences

Āpastambaśrautasūtra

Āpastambaśrautasūtra
ĀpŚS, 16, 3, 3.0 apāṃ pṛṣṭham asīti puṣkaraparṇam āhṛtyaitayaiva viveṣṭya śarma ca stho varma ca stha iti dvābhyām uttareṇa mṛtkhanaṃ kṛṣṇājinaṃ prācīnagrīvam uttaralomāstṛṇāti upariṣṭāt puṣkaraparṇam uttānam //
ĀpŚS, 16, 10, 16.1 audumbary āsandy aratnimātraśīrṣaṇyānūcyā prādeśamātrapādā mauñjavivānā phalakāstīrṇā vā mṛdā pradigdhā //
ĀpŚS, 18, 5, 21.1 agreṇa yūpaṃ bastājinaṃ prācīnagrīvam uttaralomāstīrya //
ĀpŚS, 18, 15, 5.1 agreṇa praśāstur dhiṣṇiyaṃ khādirīm audumbarīṃ vāsandīṃ pratiṣṭhāpya somasya tviṣir asīti tasyāṃ śārdūlacarma prācīnagrīvam uttaralomāstīryāmṛtam asīti tasmiñchatamānaṃ hiraṇyaṃ nidhāya didyon mā pāhīti sauvarṇena śatamānena śatakṣareṇa śatakṛṣṇalena vā yajamānasya śīrṣann adhi nidhatte //
ĀpŚS, 18, 18, 6.1 syonāsi suṣadeti tasmin khādirīm āsandīṃ pratiṣṭhāpya kṣatrasya nābhir asīti tasyāṃ kṛttyadhīvāsam āstīryāvanahani viśi mā dṛṃhety avanahyati //
ĀpŚS, 19, 26, 1.0 purovāto varṣann ity aṣṭau vātanāmāni hutvāntarvedi kṛṣṇājinaṃ prācīnagrīvam uttaralomāstīrya tasmin kharjūrasaktūn karīrasaktūn vā māndā vāśā iti kṛṣṇamadhuṣā saṃyutya tisraḥ piṇḍīḥ kṛtvā puṣkarapalāśaiḥ saṃveṣṭya samudyamya kṛṣṇājinasyāntān vṛṣṇo aśvasya saṃdānam asīti kṛṣṇena dāmnopanahyati //
ĀpŚS, 20, 17, 8.1 vetasaśākhāyāṃ tārpyaṃ kṛttyadhīvāsaṃ hiraṇyakaśipu cāstīrya sauvarṇaṃ rukmam upariṣṭāt kṛtvā tasminn aśvatūparagomṛgān nighnanti /
ĀpŚS, 22, 25, 5.0 tasyāḥ purastāt sviṣṭakṛto yajamānāyatana ṛṣabhacarma prācīnagrīvam uttaralomāstīrya tasminn āsīnaṃ yajamānaṃ dadhnābhiṣiñcati //