Occurrences

Aitareyabrāhmaṇa
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā
Kauśikasūtradārilabhāṣya
Kauśikasūtrakeśavapaddhati
Kaṭhāraṇyaka
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 8, 6, 1.0 vyāghracarmaṇāstṛṇāty uttaralomnā prācīnagrīveṇa kṣatraṃ vā etad āraṇyānām paśūnāṃ yad vyāghraḥ kṣatraṃ rājanyaḥ kṣatreṇaiva tat kṣatraṃ samardhayati //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 3.1 tāsv ahatāni bahuguṇāny uttaradaśāni vāsāṃsy āstīrya teṣvṛtvijaḥ prāṅmukhā upaviśanti //
BaudhGS, 1, 3, 11.1 atha tiraḥpavitramājyasthālyām ājyaṃ nirupyodīco 'ṅgārānnirūhya vyantān kṛtvā teṣv adhiśrityābhidyotanenābhidyotya dve darbhāgre pracchidya prakṣālya pratyasya punar abhidyotya triḥ paryagnikṛtvā vartma kurvann udagudvāsya pratyūhyāṅgārān barhir āstīrya athainad udīcīnāgrābhyāṃ pavitrābhyāṃ punar āhāraṃ trir utpūya visrasya pavitre 'dbhiḥ saṃspṛśyāgnāv anupraharati //
BaudhGS, 1, 3, 20.1 apareṇāgnim udīcīnapratiṣevaṇām erakāṃ sādhivāsām āstīrya tasyāṃ prāñcāv upaviśata uttarataḥ patir dakṣiṇā patnī //
Bhāradvājagṛhyasūtra
BhārGS, 2, 18, 7.1 tata etān saṃbhārān sakṛd eva sarvān āhṛtya tān uttarato 'gner nidhāyāpareṇāgnim uttarataḥ pariṣevanām erakām āstīrya tasyām udakśirā nipadyate //
Bhāradvājaśrautasūtra
BhārŚS, 1, 21, 2.1 uttareṇa vihāraṃ pratīcīnagrīvam uttaralomāstṛṇāty adityās tvag asīti //
Gobhilagṛhyasūtra
GobhGS, 1, 6, 13.0 atha pūrvāhṇa eva prātarāhutiṃ hutvāgreṇāgniṃ parikramya dakṣiṇato 'gneḥ prāgagrān darbhān āstīrya //
GobhGS, 1, 7, 1.0 atholūkhalamusale prakṣālya śūrpaṃ ca paścād agneḥ prāgagrān darbhān āstīryopasādayati //
GobhGS, 1, 7, 13.0 paścād vāstīrya dakṣiṇataḥ prāñcaṃ prakarṣati tathottareṇa //
GobhGS, 2, 3, 3.0 apareṇāgnim ānaḍuhaṃ rohitaṃ carma prāggrīvam uttaralomāstīrṇaṃ bhavati //
GobhGS, 3, 9, 15.0 tasminn ahatāny āstaraṇāny āstīrya dakṣiṇato gṛhapatir upaviśati //
GobhGS, 4, 10, 6.0 yā oṣadhīr ity udañcaṃ viṣṭaram āstīryādhyupaviśet //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 22, 8.1 apareṇāgniṃ lohitam ānaḍuhaṃ carma prācīnagrīvam uttaralomāstṛṇāti //
Jaiminigṛhyasūtra
JaimGS, 1, 4, 10.0 athāstīrṇān darbhān ānīya praṇītānāṃ ca sruvasya copariṣṭāt kṛtvāpasrāvayañ japati sad asi sanme bhūyāḥ sarvam asi sarvaṃ me bhūyāḥ pūrṇam asi pūrṇaṃ me bhūyā akṣitam asi mā me kṣeṣṭhā iti //
JaimGS, 1, 12, 9.0 ācāntam utthāpyottarato 'gneḥ prāco darbhān āstīrya teṣvakṣatam aśmānam atyādhāya tatrainaṃ dakṣiṇena pādenāśmānam adhiṣṭhāpayed imam aśmānam ārohāśmeva tvaṃ sthiro bhava dviṣantam apabādhasva mā ca tvā dviṣato vadhīd iti //
JaimGS, 1, 19, 3.0 erakām āstīryāhatena vāsasodagdaśena pracchādya tatrainaṃ prāṅmukham upaveśya daṇḍam apsu pādayed dviṣatāṃ vajro 'sīti //
JaimGS, 2, 2, 2.0 anulekhaṃ darbhān āstīryodapātreṇācāmayaty ācāma pitar asau ye ca tvātrānu te cācāmantv iti //
Kauśikasūtra
KauśS, 1, 1, 40.0 prātarhute 'gnau karmaṇe vāṃ veṣāya vāṃ sukṛtāya vām iti pāṇī prakṣālyāpareṇāgner darbhān āstīrya teṣūttaram ānaḍuhaṃ rohitaṃ carma prāggrīvam uttaraloma prastīrya pavitre kurute //
KauśS, 1, 2, 19.0 purastād agner āstīrya teṣāṃ mūlānyapareṣāṃ prāntair avacchādayan parisarpati dakṣiṇenāgnim ā paścārdhāt //
KauśS, 1, 3, 5.0 prapadya paścāt stīrṇasya darbhān āstīrya ahe daidhiṣavyod atas tiṣṭhāny asya sadane sīda yo 'smat pākatara iti brahmāsanam anvīkṣate //
KauśS, 3, 3, 22.0 sītāśiraḥsu darbhān āstīrya plakṣodumbarasya trīṃstrīṃścamasān nidadhāti //
KauśS, 3, 7, 28.0 paścād agner darbheṣu kaśipu āstīrya vimṛgvarīṃ ity upaviśati //
KauśS, 5, 8, 29.0 vapāśrapaṇyāvājyaṃ sruvaṃ svadhitiṃ darbham ādāyābhivrajyottānāṃ parivartyānulomaṃ nābhideśe darbham āstṛṇāti //
KauśS, 8, 1, 18.0 tad yat samaṃ samūlam avidagdhaṃ pratiṣṭhitaṃ prāgudakpravaṇam ākṛtiloṣṭavalmīkenāstīrya darbhaiś ca lomabhiḥ paśūnām //
KauśS, 8, 1, 30.0 iyaṃ mahīti carmāstṛṇāti prāggrīvam uttaraloma //
KauśS, 8, 6, 3.1 vediṣ ṭa iti mantroktam āstṛṇāti //
KauśS, 9, 1, 10.1 ākṛtiloṣṭavalmīkenāstīrya //
KauśS, 9, 1, 16.1 go'śvājāvīnāṃ puṃsāṃ lomabhir āstīrya vrīhiyavaiś ca śakṛtpiṇḍam abhivimṛjya prāñcau darbhau nidadhāti //
KauśS, 11, 1, 3.0 durbalībhavantaṃ śālātṛṇeṣu darbhān āstīrya syonāsmai bhavety avarohayati //
KauśS, 11, 2, 1.0 athāhitāgner darbheṣu kṛṣṇājinam antarlomāstīrya //
KauśS, 11, 4, 22.0 api vodakānte vasanam āstīryāsāv iti hvayet //
KauśS, 11, 6, 20.0 niḥśīyatām agham iti niḥśīyamānam āstṛṇāti //
Khādiragṛhyasūtra
KhādGS, 1, 2, 9.0 paścāddarbhānāstīrya dakṣiṇataḥ prācīṃ prakarṣeduttarataśca //
KhādGS, 1, 4, 2.1 brāhmaṇakule 'gnim upasamādhāya paścād agner lohitaṃ carmānaḍuham uttaraloma prāggrīvam āstīrya vāgyatām upaveśayet //
KhādGS, 3, 3, 20.0 paścādagneḥ svastaram udagagraistṛṇair udakpravaṇam āstīrya tasminnāstaraṇe gṛhapatirāste //
KhādGS, 3, 5, 10.0 paścādagneḥ svastaraṃ dakṣiṇāgraistṛṇairdakṣiṇāpravaṇamāstīrya bṛsīm upari nidadhyāt //
KhādGS, 4, 4, 9.0 udañcaṃ viṣṭaramāstīrya yā oṣadhīr ityadhyāsīta //
Kātyāyanaśrautasūtra
KātyŚS, 15, 5, 1.0 marutvatīyānte pātrāṇi pūrveṇa vyāghracarmāstṛṇāti somasya tviṣir iti //
KātyŚS, 15, 7, 2.0 adhīvāsam asyām āstṛṇāti kṣatrasya yonir iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 11, 2.1 madhyamāyāḥ karte prāgagrodagagrān darbhān āstīrya teṣu sthūṇām avadadhāti /
KāṭhGS, 15, 2.0 śuddhapakṣasya puṇyāhe parvaṇi vodagagrān darbhān āstīrya teṣūpaviśataḥ prāṅmukhaḥ pratigrahītā sāmātyaḥ pratyaṅmukhaḥ pradātā //
KāṭhGS, 15, 3.0 madhye prāgagrodagagrān darbhān āstīrya teṣūdakaṃ saṃnidhāya vrīhiyavān opya dakṣiṇata udaṅṅ āsīna ṛtvig upayamanaṃ kārayet //
KāṭhGS, 24, 7.0 viṣṭaro 'si mātari sīdeti viṣṭaram āstīrya tasminn upaviśati //
KāṭhGS, 51, 8.0 darbham āstṛṇāti //
KāṭhGS, 60, 6.0 udagdaśam āstaraṇam āstīrya śirasta udakaṃ nidhāya vrīhiyavān opyāpohiṣṭhīyābhiḥ śayyām abhyukṣya trātāram indram iti śamīśākhayā śayyāṃ nirmārṣṭi //
KāṭhGS, 65, 5.0 teṣv agnīn vihṛtyāvokṣya karṣūr dakṣiṇāgrān darbhān āstīrya //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 11, 6.11 rakṣohaṇaṃ tvā valagahanam āstṛṇāmi vaiṣṇavam //
Mānavagṛhyasūtra
MānGS, 1, 8, 3.0 teṣāṃ madhye prāktūlān darbhān āstīrya kāṃsyam akṣatodakena pūrayitvāvidhavāsmai prayacchati //
MānGS, 1, 11, 19.1 paścād agne rohite carmaṇy ānaḍuhe prāggrīve lomato darbhān āstīrya teṣu vadhūm upaveśayaty api vā darbheṣveva //
MānGS, 1, 14, 7.1 paścād agne rohite carmaṇy ānaḍuhe prāggrīve lomato darbhān āstīrya teṣu vadhūm upaveśayaty api vā darbheṣveva //
MānGS, 2, 7, 2.1 srastare 'hataṃ vāsa udagdaśam āstīryodakāṃsye 'śmānaṃ vrīhīnyavānvāsya pariṣiñcati syonā pṛthivi bhaveti dvābhyāṃ sutrāmāṇamiti dvābhyām //
MānGS, 2, 14, 28.1 ata ūrdhvaṃ grāmacatuṣpathe nagaracatuṣpathe nigamacatuṣpathe vā sarvatomukhān darbhān āstīrya nave śūrpe balim upaharati phalīkṛtāṃs taṇḍulān aphalīkṛtāṃs taṇḍulānāmaṃ māṃsaṃ pakvaṃ māṃsam āmān matsyān pakvān matsyān āmān apūpān pakvān apūpān piṣṭān gandhān apiṣṭān gandhān gandhapānaṃ madhupānaṃ maireyapānaṃ surāpānaṃ muktaṃ mālyaṃ grathitaṃ mālyaṃ raktaṃ mālyaṃ śuklaṃ mālyaṃ raktapītaśuklakṛṣṇanīlaharitacitravāsāṃsi māṣakalmāṣamūlaphalamiti //
MānGS, 2, 16, 1.1 sarpebhyo bibhyacchrāvaṇyāṃ tūṣṇīṃ bhaumam ekakapālaṃ śrapayitvākṣatasaktūn piṣṭvā svakṛta iriṇe darbhān āstīryācyutāya dhruvāya bhaumāya svāheti juhoti //
Pāraskaragṛhyasūtra
PārGS, 1, 1, 2.0 parisamuhyopalipyollikhyoddhṛtyābhyukṣyāgnim upasamādhāya dakṣiṇato brahmāsanamāstīrya praṇīya paristīryārthavad āsādya pavitre kṛtvā prokṣaṇīḥ saṃskṛtyārthavat prokṣya nirupyājyam adhiśritya paryagnikuryāt //
PārGS, 3, 2, 6.0 paścādagneḥ srastaram āstīryāhataṃ ca vāsa āplutā ahatavāsasaḥ pratyavarohanti dakṣiṇataḥ svāmī jāyottarā yathākaniṣṭhamuttarataḥ //
PārGS, 3, 5, 2.0 uttarapūrvasyāṃ diśi yūpavadavaṭaṃ khātvā kuśān āstīryākṣatān ariṣṭakāṃś cānyāni cābhimaṅgalāni tasmin minoti maṇikaṃ samudro 'sīti //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 3, 1.0 athāpo namaskṛtyāvagāhya yāvad amanaḥśaṅkam adbhir mṛdā ca gātraśuddhiṃ kṛtvā vastram ā daśāt sūditam iti nenekti gāyatryā prāgagrikam udagagrikaṃ vāstṛṇāti //
VaikhGS, 1, 4, 9.0 śuddhe deśe barhir āstīrya brāhmamāsanamāsthāya pavitrapāṇirbrahmāñjaliṃ kṛtvā prāṅmukhaḥ sāvitrīpūrva nityamiṣe tvorje tvetyādi yathākāmam //
VaikhGS, 1, 9, 6.0 idam āpaḥ śivā ity apo 'bhimantryādite 'numanyasva dakṣiṇato vediṃ parimṛjāmīti dakṣiṇavediṃ nairṛtyādyantam anumate 'numanyasva paścimato vediṃ parimṛjāmīti tathā paścimavediṃ sarasvate 'numanyasvottarato vediṃ parimṛjāmītyuttaravediṃ vāyavyādyantaṃ deva savitaḥ prasuva purastādvediṃ parimṛjāmīti pūrvavediṃ cāgneyādyantam aṅgulīrāstīrya sādhāvena pāṇinā kūrcena vā parimṛjya gāyatryā vedīḥ prokṣayati //
VaikhGS, 1, 21, 5.0 śudhyantāṃ pitṛṣadanaṃ śudhyantāṃ devasadanamityavicchinnamāstīrya nairṛte dahet //
VaikhGS, 3, 3, 3.0 agner aparasyām āstīrṇeṣu darbheṣvaśmānamātiṣṭheti vadhvāḥ pādāṅguṣṭhena dakṣiṇena sparśayati pratyaṅmukha iti pāṇigrahaṇaṃ sarasvatīti visargam aghoracakṣur ity āsanaṃ ca kṛtvemāṃllājānityabhighāryeyaṃ nārīti tasyā lājāñjalinā juhoti //
VaikhGS, 3, 4, 4.0 agner aparasyām āstīryodagagrān sapta barhiṣo vadhvā saha dakṣiṇena pādenaikam iṣe viṣṇuriti dve ūrja iti trīṇi vratāyeti catvārīti pañca paśubhya iti ṣaḍ rāyaspoṣāyeti sapta saptabhya iti tānparyāyeṇākramya gatvā sakheti nivarteta //
VaikhGS, 3, 5, 3.0 agner aparasyām ānaḍuhaṃ carma lohitaṃ kṛṣṇājinaṃ vā prācīnagrīvamuttaralomāstṛṇāti //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 4, 9.0 pṛthivyāḥ saṃpṛcaḥ pāhīti śulbaṃ prāgagram udagagraṃ vāstīryāparimitānām ity abhimantrya susaṃbhṛtā tveti yathālūnaṃ śulbe muṣṭīn nidhanāni vā saṃbharati //
Vaitānasūtra
VaitS, 3, 8, 3.1 anu pṛṣṭyām āstīrya puroḍāśān alaṃkurute //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 13, 16.1 dhruvāsi dharuṇāstṛtā viśvakarmaṇā /
Vārāhagṛhyasūtra
VārGS, 11, 6.0 sāvitreṇa viṣṭarau pratigṛhya rāṣṭrabhṛd asīty āsandyām udagagram āstṛṇāti //
Vārāhaśrautasūtra
VārŚS, 1, 2, 3, 9.1 ekasphyām āstīrya caruṃ mekṣaṇaṃ piṇḍanidhānam ity ekaikaṃ barhiṣy āsādayati //
VārŚS, 1, 2, 3, 11.1 kaśipuṃ sopadhānaṃ paścād agner āstīrya pitṝn āvāhayati eta pitara iti //
VārŚS, 1, 2, 4, 42.1 paścād utkarasyāstṛṇāti pratyaggrīvam uttaraloma pratyagbhasadam abhibhujan //
VārŚS, 1, 2, 4, 61.1 tena dharmeṇānabhibhujan kṛṣṇājinam āstīrya dhiṣaṇāsi pārvatīti dṛṣadam ādadhāti //
VārŚS, 1, 3, 3, 31.1 vedyantān paristīrya hotṛṣadanam āstīryāgnaye samidhyamānāyānubrūhīti saṃpreṣyati //
VārŚS, 1, 6, 4, 18.1 svāttaṃ saddhavir iti śeṣeṇa sarvata upokṣya saṃmṛśyājyāni vedyantān paristīrya hotṛṣadanān āstīryāgnaye samidhyamānāyānubrūhīti saṃpreṣyati //
VārŚS, 2, 1, 3, 4.1 prādeśamātrapādāratnimātraśīrṣṇyā mauñjaśikyaudumbary āsandī phalakāstīrṇā //
VārŚS, 3, 1, 2, 23.1 kṛṣṇājinam āsandyām āstṛṇāti bastājine rukmaṃ śatamānam /
VārŚS, 3, 2, 7, 29.1 vaṣaṭkṛtānuvaṣaṭkṛte hutvābhiṣekābhigrahaṇādi paśūnāṃ ca vasayā kṣatrasya yonir asīti sāryeṇa dhimāstam āsandīm āstīrya dakṣiṇata āhavanīyasya nidadhāti syonāsi suṣadeti //
VārŚS, 3, 3, 2, 43.0 somasya tviṣir asīti vyāghracarma viveṣṭyāsandyām āstṛṇāti //
VārŚS, 3, 4, 5, 6.1 purastād āhavanīye vaitasaṃ kaṭam āstīrya tasmin prājāpatyān saṃcinoti prāñcam aśvaṃ prāñcaṃ tūparaṃ pratyañcaṃ gomṛgam iti //
Āpastambagṛhyasūtra
ĀpGS, 4, 9.1 athainām uttarayā dakṣiṇe haste gṛhītvāgnim abhyānīyāpareṇāgnim udagagraṃ kaṭam āstīrya tasminn upaviśata uttaro varaḥ //
ĀpGS, 6, 8.1 lohitaṃ carmānaḍuhaṃ prācīnagrīvam uttaraloma madhye 'gārasyottarayāstīrya gṛhān prapādayann uttarāṃ vācayati dakṣiṇena padā //
Āpastambaśrautasūtra
ĀpŚS, 16, 3, 3.0 apāṃ pṛṣṭham asīti puṣkaraparṇam āhṛtyaitayaiva viveṣṭya śarma ca stho varma ca stha iti dvābhyām uttareṇa mṛtkhanaṃ kṛṣṇājinaṃ prācīnagrīvam uttaralomāstṛṇāti upariṣṭāt puṣkaraparṇam uttānam //
ĀpŚS, 16, 10, 16.1 audumbary āsandy aratnimātraśīrṣaṇyānūcyā prādeśamātrapādā mauñjavivānā phalakāstīrṇā vā mṛdā pradigdhā //
ĀpŚS, 18, 5, 21.1 agreṇa yūpaṃ bastājinaṃ prācīnagrīvam uttaralomāstīrya //
ĀpŚS, 18, 15, 5.1 agreṇa praśāstur dhiṣṇiyaṃ khādirīm audumbarīṃ vāsandīṃ pratiṣṭhāpya somasya tviṣir asīti tasyāṃ śārdūlacarma prācīnagrīvam uttaralomāstīryāmṛtam asīti tasmiñchatamānaṃ hiraṇyaṃ nidhāya didyon mā pāhīti sauvarṇena śatamānena śatakṣareṇa śatakṛṣṇalena vā yajamānasya śīrṣann adhi nidhatte //
ĀpŚS, 18, 18, 6.1 syonāsi suṣadeti tasmin khādirīm āsandīṃ pratiṣṭhāpya kṣatrasya nābhir asīti tasyāṃ kṛttyadhīvāsam āstīryāvanahani viśi mā dṛṃhety avanahyati //
ĀpŚS, 19, 26, 1.0 purovāto varṣann ity aṣṭau vātanāmāni hutvāntarvedi kṛṣṇājinaṃ prācīnagrīvam uttaralomāstīrya tasmin kharjūrasaktūn karīrasaktūn vā māndā vāśā iti kṛṣṇamadhuṣā saṃyutya tisraḥ piṇḍīḥ kṛtvā puṣkarapalāśaiḥ saṃveṣṭya samudyamya kṛṣṇājinasyāntān vṛṣṇo aśvasya saṃdānam asīti kṛṣṇena dāmnopanahyati //
ĀpŚS, 20, 17, 8.1 vetasaśākhāyāṃ tārpyaṃ kṛttyadhīvāsaṃ hiraṇyakaśipu cāstīrya sauvarṇaṃ rukmam upariṣṭāt kṛtvā tasminn aśvatūparagomṛgān nighnanti /
ĀpŚS, 22, 25, 5.0 tasyāḥ purastāt sviṣṭakṛto yajamānāyatana ṛṣabhacarma prācīnagrīvam uttaralomāstīrya tasminn āsīnaṃ yajamānaṃ dadhnābhiṣiñcati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 8, 9.1 vivāhāgnim upasamādhāya paścād asyānaḍuhaṃ carmāstīrya prāggrīvam uttaraloma tasminn upaviṣṭāyāṃ samanvārabdhāyām ā naḥ prajāṃ janayatu prajāpatir iti catasṛbhiḥ pratyṛcaṃ hutvā samañjantu viśve devā iti dadhnaḥ prāśya pratiprayacched ājyaśeṣeṇa vānakti hṛdaye //
ĀśvGS, 1, 14, 3.1 athāgnim upasamādhāya paścād asyānaḍuhaṃ carma āstīrya prāggrīvam uttaraloma tasminn upaviṣṭāyāṃ samanvārabdhāyām dhātā dadātu dāśuṣa iti dvābhyām rākām aham iti dvābhyām nejameṣa prajāpate na tvad etāny anya iti ca //
ĀśvGS, 2, 3, 7.1 paścād agneḥ svastaraḥ svāstīrṇas tasminn upaviśya syonā pṛthivi bhaveti japitvā saṃviśet sāmātyaḥ prākśirā udaṅmukhaḥ //
ĀśvGS, 2, 8, 15.1 madhyamasthūṇāyā garte 'vadhāya prāgagrodagagrān kuśān āstīrya vrīhiyavamatīr apa āsecayed acyutāya bhaumāya svāheti //
ĀśvGS, 4, 2, 15.0 tasmin barhir āstīrya kṛṣṇājinaṃ ca uttaraloma tasmin pretaṃ saṃveśayanty uttareṇa gārhapatyaṃ hṛtvāhavanīyam abhiśirasam //
ĀśvGS, 4, 6, 8.0 athāgnim upasamādhāya paścād asyānaḍuhaṃ carmāstīrya prāggrīvam uttaraloma tasminn amātyān ārohayed ārohatāyur jarasaṃ vṛṇānā iti //
Śatapathabrāhmaṇa
ŚBM, 5, 2, 1, 24.1 athājarṣabhasyājinam āstṛṇāti /
ŚBM, 5, 2, 1, 24.2 prajāpatirvā eṣa yad ajarṣabha etā vai prajāpateḥ pratyakṣatamāṃ yad ajās tasmād etās triḥ saṃvatsarasya vijāyamānā dvau trīniti janayanti tat prajāpatim evaitat karoti tasmād ajarṣabhasyājinam āstṛṇāti //
ŚBM, 5, 2, 1, 25.1 sa āstṛṇāti /
ŚBM, 5, 4, 4, 3.1 athādhīvāsamāstṛṇāti /
ŚBM, 5, 5, 5, 14.2 etayā vai bhadrasenam ājātaśatravam āruṇirabhicacāra kṣipraṃ kilāstṛṇuteti ha smāha yājñavalkyo 'pi ha vā enayendro vṛtrasyāsthānamachinad api ha vā enayāsthānaṃ chinatti ya enayābhicarati tasmād u hainayāpyabhicaret //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 18, 5.0 syonā pṛthivi bhaveti srastaram āstīrya //
Buddhacarita
BCar, 12, 115.1 vyavasāyadvitīyo 'tha śādvalāstīrṇabhūtalam /
Carakasaṃhitā
Ca, Sū., 6, 15.2 prāvārājinakauśeyapraveṇīkuthakāstṛtam //
Ca, Sū., 14, 53.1 kuṭīmadhye bhiṣak śayyāṃ svāstīrṇāmupakalpayet /
Ca, Sū., 21, 54.1 svāstīrṇaṃ śayanaṃ veśma sukhaṃ kālastathocitaḥ /
Ca, Vim., 8, 11.1 tamupasthitamājñāya same śucau deśe prākpravaṇe udakpravaṇe vā catuṣkiṣkumātraṃ caturasraṃ sthaṇḍilaṃ gomayodakenopaliptaṃ kuśāstīrṇaṃ suparihitaṃ paridhibhiścaturdiśaṃ yathoktacandanodakumbhakṣaumahemahiraṇyarajatamaṇimuktāvidrumālaṃkṛtaṃ medhyabhakṣyagandhaśuklapuṣpalājasarṣapākṣatopaśobhitaṃ kṛtvā tatra pālāśībhir aiṅgudībhir audumbarībhir mādhukībhir vā samidbhiragnimupasamādhāya prāṅmukhaḥ śuciradhyayanavidhimanuvidhāya madhusarpirbhyāṃ tristrir juhuyād agnim āśīḥsamprayuktair mantrair brahmāṇamagniṃ dhanvantariṃ prajāpatimaśvināvindramṛṣīṃśca sūtrakārānabhimantrayamāṇaḥ pūrvaṃ svāheti //
Ca, Śār., 8, 7.0 saṃjātaharṣau maithune cānukūlāviṣṭagandhaṃ svāstīrṇaṃ sukhaṃ śayanamupakalpya manojñaṃ hitamaśanamaśitvā nātyaśitau dakṣiṇapādena pumānārohed vāmapādena strī //
Ca, Cik., 2, 11.1 dhanvani kuśāstīrṇe snigdhakṛṣṇamadhuramṛttike suvarṇavarṇamṛttike vā vyapagataviṣaśvāpadapavanasalilāgnidoṣe karṣaṇavalmīkaśmaśānacaityoṣarāvasathavarjite deśe yathartusukhapavanasalilādityasevite jātāny anupahatāny anadhyārūḍhāny abālāny ajīrṇāny adhigatavīryāṇi śīrṇapurāṇaparṇāny asaṃjātāny aparṇāni tapasi tapasye vā māse śuciḥ prayataḥ kṛtadevārcanaḥ svasti vācayitvā dvijātīn cale sumuhūrte nāgabalāmūlāny uddharet teṣāṃ suprakṣālitānāṃ tvakpiṇḍam āmramātram akṣamātraṃ vā ślakṣṇapiṣṭamāloḍya payasā prātaḥ prayojayet cūrṇīkṛtāni vā pibet payasā madhusarpirbhyāṃ vā saṃyojya bhakṣayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 1, 3, 3.0 karapracitānāṃ yathoktaguṇānām āmalakānāmuddhṛtāsthnāṃ śuṣkacūrṇitānāṃ punarmāghe phālgune vā māse triḥsaptakṛtvaḥ svarasaparipītānāṃ punaḥ śuṣkacūrṇīkṛtānām āḍhakam ekaṃ grāhayet atha jīvanīyānāṃ bṛṃhaṇīyānāṃ stanyajananānāṃ śukrajananānāṃ vayaḥsthāpanānāṃ ṣaḍvirecanaśatāśritīyoktānām auṣadhagaṇānāṃ candanāgurudhavatiniśakhadiraśiṃśapāsanasārāṇāṃ cāṇuśaḥ kṛttānām abhayāvibhītakapippalīvacācavyacitrakaviḍaṅgānāṃ ca samastānāmāḍhakamekaṃ daśaguṇenāmbhasā sādhayet tasminnāḍhakāvaśeṣe rase supūte tāny āmalakacūrṇāni dattvā gomayāgnibhir vaṃśavidalaśaratejanāgnibhir vā sādhayed yāvad apanayādrasasya tam anupadagdham upahṛtyāyasīṣu pātrīṣvāstīrya śoṣayet suśuṣkaṃ tat kṛṣṇājinasyopari dṛṣadi ślakṣṇapiṣṭam ayaḥsthālyāṃ nidhāpayet samyak taccūrṇam ayaś cūrṇāṣṭabhāgasamprayuktaṃ madhusarpirbhyām agnibalam abhisamīkṣya prayojayediti //
Mahābhārata
MBh, 1, 67, 14.14 svāstīrṇatalpamuditān kārtasvaravibhūṣitān /
MBh, 2, 28, 30.1 evam uktvā tu mādreyaḥ kuśair āstīrya medinīm /
MBh, 3, 144, 10.1 kathaṃ veśmasu gupteṣu svāstīrṇaśayanocitā /
MBh, 3, 239, 16.1 darbhaprastaram āstīrya niścayād dhṛtarāṣṭrajaḥ /
MBh, 3, 283, 10.1 śaibyā ca saha sāvitryā svāstīrṇena suvarcasā /
MBh, 3, 292, 6.2 mañjūṣāyām avadadhe svāstīrṇāyāṃ samantataḥ //
MBh, 4, 57, 9.1 rathopasthābhipatitair āstṛtā mānavair mahī /
MBh, 5, 36, 53.1 svāstīrṇāni śayanāni prapannā na vai bhinnā jātu nidrāṃ labhante /
MBh, 5, 46, 5.2 aśmasāramayair dāntaiḥ svāstīrṇaiḥ sottaracchadaiḥ //
MBh, 5, 58, 6.2 vividhāstaraṇāstīrṇaṃ yatrāsātām ariṃdamau //
MBh, 5, 89, 8.2 vividhāstaraṇāstīrṇam abhyupāviśad acyutaḥ //
MBh, 7, 9, 17.1 saṃplāvayanmahīṃ sarvāṃ mānavair āstaraṃstadā /
MBh, 7, 18, 37.2 āstīrṇā saṃbabhau sarvā pretībhūtaiḥ samantataḥ //
MBh, 7, 53, 45.2 āstīryamāṇāṃ pṛthivīṃ draṣṭāsi śvo mayā yudhi //
MBh, 7, 58, 23.1 parārdhyāstaraṇāstīrṇaṃ sottaracchadam ṛddhimat /
MBh, 7, 116, 23.2 āstīrya vasudhāṃ pārtha kṣipram āyāti sātyakiḥ //
MBh, 7, 118, 17.1 śarān āstīrya savyena pāṇinā puṇyalakṣaṇaḥ /
MBh, 7, 134, 27.2 āstīrṇā vasudhā sarvā śūrāṇām anivartinām //
MBh, 8, 40, 73.2 bhīmasenaśaracchinnair āstīrṇā vasudhābhavat //
MBh, 9, 12, 33.2 madrarājo 'tibalavān sainikān āstṛṇoccharaiḥ //
MBh, 11, 23, 18.1 karṇinālīkanārācair āstīrya śayanottamam /
MBh, 11, 25, 9.2 svāstīrṇaśayanopetā māgadhyaḥ śerate bhuvi //
MBh, 12, 101, 20.1 bahudurgā mahāvṛkṣā vetraveṇubhir āstṛtā /
MBh, 12, 141, 27.1 sa śilāyāṃ śiraḥ kṛtvā parṇānyāstīrya bhūtale /
MBh, 12, 142, 29.1 evam uktastataḥ pakṣī parṇānyāstīrya bhūtale /
MBh, 12, 165, 12.2 bhūmau varakuthāstīrṇāḥ preṣyair bharatasattama //
MBh, 12, 333, 13.3 sthāpayāmāsa vai pṛthvyāṃ kuśān āstīrya nārada //
MBh, 13, 54, 9.1 paryaṅkān sarvasauvarṇān parārdhyāstaraṇāstṛtān /
Rāmāyaṇa
Rām, Bā, 44, 6.2 naur eṣā hi sukhāstīrṇā ṛṣīṇāṃ puṇyakarmaṇām /
Rām, Ay, 6, 3.2 dhyāyan nārāyaṇaṃ devaṃ svāstīrṇe kuśasaṃstare //
Rām, Ay, 9, 6.2 kiṃcid utthāya śayanāt svāstīrṇād idam abravīt //
Rām, Ay, 13, 4.2 rāmaś ca samyagāstīrṇo bhāsvatā vyāghracarmaṇā //
Rām, Ay, 47, 4.2 upāvartāmahe bhūmāv āstīrya svayam ārjitaiḥ //
Rām, Ay, 85, 32.2 kᄆptasarvāsanaṃ śrīmat svāstīrṇaśayanottamam //
Rām, Ay, 103, 13.1 iha me sthaṇḍile śīghraṃ kuśān āstara sārathe /
Rām, Ār, 25, 20.2 āstīrṇā vasudhā kṛtsnā mahāvediḥ kuśair iva //
Rām, Ki, 8, 13.2 sālasyāstīrya sugrīvo niṣasāda sarāghavaḥ //
Rām, Su, 7, 22.1 mahatyā kuthayāstīrṇāṃ pṛthivīlakṣaṇāṅkayā /
Rām, Su, 8, 4.1 paramāstaraṇāstīrṇam āvikājinasaṃvṛtam /
Rām, Su, 45, 24.1 tam āttabāṇāsanam āhavonmukhaṃ kham āstṛṇantaṃ vividhaiḥ śarottamaiḥ /
Rām, Su, 47, 9.2 uttamāstaraṇāstīrṇe upaviṣṭaṃ varāsane //
Rām, Su, 60, 10.2 atyarthaṃ ca madaglānāḥ parṇānyāstīrya śerate //
Rām, Yu, 13, 23.1 evam uktaḥ kuśāstīrṇe tīre nadanadīpateḥ /
Rām, Yu, 14, 1.1 tasya rāmasya suptasya kuśāstīrṇe mahītale /
Rām, Utt, 1, 11.1 teṣu kāñcanacitreṣu svāstīrṇeṣu sukheṣu ca /
Rām, Utt, 45, 2.2 svāstīrṇaṃ rājabhavanāt sītāyāścāsanaṃ śubham //
Rām, Utt, 45, 4.2 rathaṃ suruciraprakhyaṃ svāstīrṇaṃ sukhaśayyayā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 13.2 prāvārājinakauśeyapraveṇīkaucavāstṛtam //
AHS, Sū., 5, 6.1 na pibet paṅkaśaivālatṛṇaparṇāvilāstṛtam /
AHS, Cikitsitasthāna, 7, 76.1 svāstṛte 'tha śayane kamanīye mitrabhṛtyaramaṇīsamavetaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 138.1 idaṃ tv āstīrṇaparyaṅkaṃ śaraṇaṃ bhartṛdārakaḥ /
BKŚS, 17, 27.1 haṃsapakṣāṃśukaprāyakomalāstaraṇāstṛtam /
BKŚS, 18, 397.1 āstīrṇaparṇaśayyās te tato nyastaparicchadāḥ /
BKŚS, 18, 533.1 parṇaśālāntarāstīrṇe śayānaḥ parṇasaṃstare /
BKŚS, 18, 583.1 citracīnāṃśukāstīrṇam ambaraṃ svacchakuṭṭime /
BKŚS, 20, 39.2 āstīrṇāni kimarthaṃ vā kenāpi viśikhāsv iti //
BKŚS, 22, 183.2 sthūlaceladalāstīrṇe śayane samaveśayat //
Daśakumāracarita
DKCar, 2, 2, 6.1 tamekadā kāmamañjarī nāmāṅgapurīvataṃsasthānīyā vārayuvatir aśrubindutārakitapayodharā sanirvedamabhyetya kīrṇaśikhaṇḍāstīrṇabhūmir abhyavandiṣṭa //
DKCar, 2, 3, 114.1 praviśya caikapārśve phullapuṣpanirantarakuraṇṭapotapaṅktibhittiparigataṃ garbhagṛham avanipatitāruṇāśokalatāmayam abhinavakusumakorakapulakalāñchitaṃ pratyagrapravālapaṭalapāṭalaṃ kapāṭam udghāṭya prāvikṣam tatra cāsītsvāstīrṇaṃ kusumaśayanam suratopakaraṇavastugarbhāścabhṛṅgārakaḥ //
DKCar, 2, 7, 2.0 kaliṅganagarasya nātyāsannasaṃsthitajanadāhasthānasaṃsaktasya kasyacit kāntāradharaṇijasyāstīrṇasarasakisalayasaṃstare tale nipadya nidrālīḍhadṛṣṭiraśayiṣi //
Divyāvadāna
Divyāv, 17, 398.1 sudarśanasya nagarasya vīthyo 'rdhatṛtīyāni yojanasahasrāṇyāyāmena vistareṇa dvādaśa yojanānyabhirūpā darśanīyāḥ prāsādikāḥ kanakavālukāstīrṇāś candanavāripariṣiktā hemajālāvanaddhāḥ //
Kāmasūtra
KāSū, 1, 4, 4.15 svāstīrṇā preṅkhādolā vṛkṣavāṭikāyāṃ sapracchāyā /
KāSū, 3, 5, 3.1 pratipannām abhipretāvakāśavartinīṃ nāyakaḥ śrotriyāgārād agnim ānāyya kuśān āstīrya yathāsmṛti hutvā ca triḥ parikramet /
Liṅgapurāṇa
LiPur, 1, 20, 6.1 mahābhogapaterbhogaṃ sādhvāstīrya mahocchrayam /
LiPur, 1, 26, 29.2 evamācamya cāstīrya darbhapiñjūlam ātmanaḥ //
Matsyapurāṇa
MPur, 82, 3.2 gomayenānuliptāyāṃ darbhānāstīrya sarvataḥ //
MPur, 83, 11.1 gomayenānuliptāyāṃ bhūmāvāstīrya vai kuśān /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 3, 11.0 tasmāt parivṛṣṭe bhūpradeśe divā parigrahaṃ kṛtvā bhasmāstīryādhyayanādhyāpanadhyānābhiniviṣṭena pravacanacintanābhiniveśaiś ca śrāntena bāhūpadhānena sadyojātādisaṃskṛte bhasmani rātrau svaptavyam ity arthaḥ //
Suśrutasaṃhitā
Su, Sū., 19, 5.1 tasmin śayanamasaṃbādhaṃ svāstīrṇaṃ manojñaṃ prākśiraskaṃ saśastraṃ kurvīta //
Su, Sū., 19, 6.1 sukhaceṣṭāpracāraḥ syāt svāstīrṇe śayane vraṇī /
Su, Śār., 5, 33.1 nauryathā phalakāstīrṇā bandhanair bahubhir yutā /
Su, Śār., 10, 23.1 atha bālaṃ kṣaumaparivṛtaṃ kṣaumavastrāstṛtāyāṃ śayyāyāṃ śāyayet pīlubadarīnimbaparūṣakaśākhābhiścainaṃ parivījayet mūrdhni cāsyāharahastailapicumavacārayet dhūpayeccainaṃ rakṣoghnair dhūpaiḥ rakṣoghnāni cāsya pāṇipādaśirogrīvāsvavasṛjet tilātasīsarṣapakaṇāṃścātra prakiret adhiṣṭhāne cāgniṃ prajvālayet vraṇitopāsanīyaṃ cāvekṣeta //
Su, Cik., 29, 12.3 kṣaumavastrāstṛtāyāṃ cainaṃ śayyāyāṃ śāyayet tataścaturthe 'hani tasya śvayathurutpadyate /
Su, Cik., 29, 12.8 tato 'ṣṭame 'hani prātareva kṣīrapariṣiktaṃ candanapradigdhagātraṃ payaḥ pāyayitvā pāṃśuśayyāṃ samutsṛjya kṣaumavastrāstṛtāyāṃ śayyāyāṃ śāyayet tato 'sya māṃsam āpyāyate tvak cāvadalati /
Su, Cik., 32, 11.1 kośadhānyāni vā samyagupasvedyāstīrya kiliñje 'nyasmin vā tatpratirūpake śayānaṃ prāvṛtya svedayet evaṃ pāṃśugośakṛttuṣabusapalāloṣmabhiḥ svedayet //
Su, Cik., 37, 62.2 svāstīrṇe śayane kāmamāsītācārike rataḥ //
Su, Utt., 64, 25.2 sāṅgārayāne mahati kauśeyāstaraṇāstṛte //
Tantrākhyāyikā
TAkhy, 2, 295.1 athāsau kaulikaḥ kuśān āstīrya bhūmau nipatya supto 'paśyat tāv eva dvau puruṣau //
TAkhy, 2, 308.1 tenāsau mahatā bhojanapānādinā satkṛtaḥ somilakas tathaiva mahati śayane sopacāre svāstīrṇe niśāyāṃ supto 'paśyat tāv eva puruṣau //
Vaikhānasadharmasūtra
VaikhDhS, 2, 5.0 rātrau nāśnīyād adhastād darbhāṃs tṛṇāni parṇāni vāstīrya suvrataḥ suvratāṃ patnīṃ vinaikaḥ śayīta sāsya śuśrūṣāṃ karoty enāṃ nopagacchet mātṛvan niṣkāmaḥ prekṣetordhvaretā jitendriyo darśapūrṇamāsau cāturmāsyaṃ nakṣatreṣṭim āgrayaṇeṣṭiṃ ca vanyauṣadhībhiḥ pūrvavad yajed anukramān mūlaiḥ phalaiḥ pattraiḥ puṣpair vā tattatkālena pakvaiḥ svayam eva saṃśīrṇaiḥ prāṇaṃ pravartayann uttarottare 'py adhikaṃ tapaḥsaṃyogaṃ phalādiviśiṣṭam ācared atha vāhitāgniḥ sarvān agnīn araṇyām āropya sarvaiḥ saṃvāpamantraiḥ pārthivān vānaspatyāṃś ca sarvān samūhya nirmanthyaitena vidhināgnim agnyādheyavidhānena ca mantraiḥ sarvaiḥ sabhyāgnyāyatane śrāmaṇakāgnim ādhāyāharet sabhyasya bhedaḥ śrāmaṇakāgnir ity āhuḥ apatnīkaś ca bhikṣuvad agnau homaṃ hutvāraṇyādipātrāṇi ca prakṣipya putre bhāryāṃ nidhāya tathāgnīn ātmany āropya valkalopavītādīn bhikṣāpātraṃ ca saṃgṛhyānagnir adāro gatvā vane nivaset tapasāṃ śramaṇam etan mūlaṃ tasmād etadvidhānam enam agniṃ ca śrāmaṇakam ity āha vikhanāḥ //
Viṣṇupurāṇa
ViPur, 1, 17, 47.3 paśyāmi padmāstaraṇāstṛtāni śītāni sarvāṇi diśāṃ mukhāni //
ViPur, 3, 11, 15.1 tṛṇairāstīrya vasudhāṃ vastraprāvṛtamastakaḥ /
ViPur, 5, 6, 37.1 prarūḍhanavaśaṣpāḍhyā śakragopāstṛtā mahī /
ViPur, 6, 5, 83.2 atītasarvāvaraṇo 'khilātmā tenāstṛtaṃ yad bhuvanāntarāle //
Viṣṇusmṛti
ViSmṛ, 90, 7.1 phālgunī phalgunīyutā cet tasyāṃ brāhmaṇāya susaṃskṛtaṃ svāstīrṇaṃ śayanaṃ nivedya bhāryāṃ manojñāṃ rūpavatīṃ draviṇavatīṃ cāpnoti //
Yājñavalkyasmṛti
YāSmṛ, 1, 286.2 dadyāc catuṣpathe śūrpe kuśān āstīrya sarvataḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 22, 31.1 kuśakāśamayaṃ barhir āstīrya bhagavān manuḥ /
BhāgPur, 4, 10, 19.2 āstṛtāstā raṇabhuvo rejurvīramanoharāḥ //
BhāgPur, 4, 24, 10.2 prācīnāgraiḥ kuśairāsīdāstṛtaṃ vasudhātalam //
Bhāratamañjarī
BhāMañj, 6, 423.1 rājñāṃ śirobhiḥ pṛthivīmāstīrya pulakojjvalaḥ /
BhāMañj, 13, 593.2 āyāsaniyamāvāsaṃ śvacarmāstīrṇapakkaṇam //
Garuḍapurāṇa
GarPur, 1, 100, 11.2 dadyāccatuṣpathe bhūmau kuśānāstīrya sarvaśaḥ //
Kathāsaritsāgara
KSS, 3, 4, 115.2 ityuvāca ca taṃ śrāntamāstīrṇaśayanaṃ nṛpam //
KSS, 5, 2, 88.2 śrānteṣvāstīrṇaparṇādipānthaśayyāniṣādiṣu //
Rasārṇava
RArṇ, 2, 50.1 yavasiddhārthakāstīrṇe gandhamālyopaśobhite /
Rājanighaṇṭu
RājNigh, 2, 3.1 yatrānūpaviparyayas tanutṛṇāstīrṇā dharā dhūsarā mudgavrīhiyavādidhānyaphaladā tīvroṣmavaty uttamā /
Ānandakanda
ĀK, 1, 19, 66.1 prāvāraiḥ śubhakauśeyaiḥ krameṇāstṛtamujjvalam /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 13, 7.0 yat kurvantītyādāv udāharaṇaṃ yathā śirovirecanadravyāṇi yacchirovirecanaṃ kurvanti tac chirovirecanaṃ karma yenoṣṇatvādikāraṇena śirovirecanaṃ kurvanti tadvīryaṃ vīryaṃ śaktiḥ sā ca dravyasya guṇasya vā yatra śirovirecanaṃ kurvanti tadadhikaraṇaṃ śiraḥ nānyatrādhikaraṇe śirovirecanadravyaṃ prabhavatītyarthaḥ yadeti vasantādau śirogauravādiyukte ca kāle etenākāle śīte śirovirecanaṃ stabdhatvānna kārmukaṃ kiṃtu svakāla eva yathā yena prakāreṇa pradhamanāvapīḍanādinā tathā prasāritāṅgamuttānaṃ śayane saṃstarāstṛte //
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 29, 2.0 ghṛtaṃ sruvaṃ svadhitiṃ darbhaṃ cānvārambhaṇārthaṃ sarvān etān gṛhītvā abhi śāmitraṃ vaśām uttānāṃ kṛtvā lomānugatāṃ nābhilakṣite deśe vaśābhimukham āstṛṇāti //
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 29, 2.0 parivartmānulomaṃ tato nābhideśe darbham āstṛṇāti //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 404.0 kṛṣṇājinam āstṛṇāti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 155.2 kaṭakairaṅgulīyaiśca śayanīyaiḥ śubhāstṛtaiḥ //