Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 2, 16.1 manur apyāsthito yogaṃ vāsudevaprasādajam /
MPur, 10, 12.2 tato gorūpam āsthāya bhūḥ palāyitum udyatā //
MPur, 11, 24.1 vaḍabārūpam āsthāya matsakāśam ihāgatā /
MPur, 11, 26.2 vaḍabārūpam āsthāya bhūtale sampratiṣṭhitā //
MPur, 13, 16.1 ityuktvā yogamāsthāya svadehodbhavatejasā /
MPur, 20, 14.2 te tu vairāgyayogena āsthāyānaśanaṃ punaḥ //
MPur, 21, 25.1 āsthāya niyamaṃ tasthau saptarātramakalmaṣaḥ /
MPur, 21, 38.2 tataste yogamāsthāya sarva eva vanaukasaḥ //
MPur, 23, 7.2 garbho bhūtvodare tāsāmāsthito 'bdaśatatrayam //
MPur, 24, 67.2 pauraveṇātha vayasā rājā yauvanamāsthitaḥ //
MPur, 32, 19.3 tamevāsuradharmaṃ tvamāsthitā na bibheṣi kim //
MPur, 35, 14.2 śiloñchavṛttimāsthāya śeṣānnakṛtabhojanaḥ //
MPur, 40, 14.2 ātiṣṭheta munir maunaṃ sa loke siddhimāpnuyāt //
MPur, 42, 15.2 ātiṣṭhasva rathaṃ rājanvikramasva vihāyasā /
MPur, 44, 12.1 etasminneva kāle tu āpavo jalamāsthitaḥ /
MPur, 47, 87.1 nyaste śastre'bhaye datta ācārye vratamāsthite /
MPur, 47, 182.2 kāvyasya rūpamāsthāya asurān samupāhvayat //
MPur, 60, 5.1 vakṣaḥsthalaṃ samāśritya viṣṇoḥ saubhāgyamāsthitam /
MPur, 92, 14.2 sahaiva yānamātiṣṭhettatra viṣṇupracoditaḥ //
MPur, 122, 102.1 triṃśadvarṣasahasrāṇi mānasīṃ siddhimāsthitāḥ /
MPur, 123, 20.2 ārogyaṃ sukhabāhulyaṃ mānasīṃ siddhimāsthitāḥ //
MPur, 123, 50.1 agnerdaśaguṇo vāyurdhārayañjyotirāsthitaḥ /
MPur, 133, 64.2 guha āsthāya varado yugopamarathaṃ pituḥ //
MPur, 135, 1.3 āgatya caiva tripurātsabhāyāmāsthitaḥ svayam //
MPur, 135, 23.1 so'pyasau pṛthvīsāraṃ ca siṃhaśca rathamāsthitaḥ /
MPur, 137, 35.1 ahamapi rathavaryamāsthitaḥ suravaravarya bhaveya pṛṣṭhataḥ /
MPur, 144, 73.1 varṇāśramaparibhraṣṭāḥ saṃkaraṃ ghoramāsthitāḥ /
MPur, 146, 62.1 tasyaiva tīre sarasastatprītyā maunamāsthitā /
MPur, 148, 81.2 yamo mahiṣamāsthāya senāgre samavartata //
MPur, 150, 218.2 tamāsthitaṃ ca meghaughadyutimakṣayamacyutam //
MPur, 152, 17.2 pratyudyayau hariṃ raudraḥ svabāhubalamāsthitaḥ //
MPur, 153, 157.1 sa jaitraṃ rathamāsthāya sahasreṇa garutmatām /
MPur, 153, 217.1 sa bhūyo rathamāsthāya jagāma svakamālayam /
MPur, 162, 15.1 mṛgendro gṛhyatāmeṣa apūrvāṃ tanumāsthitaḥ /
MPur, 163, 106.2 paurāṇaṃ rūpamāsthāya prayayau garuḍadhvajaḥ //
MPur, 164, 12.2 āste suravaraśreṣṭho vidhimāsthāya yogavit //
MPur, 166, 19.1 paurāṇaṃ rūpamāsthāya svapityamitavikramaḥ /
MPur, 167, 29.1 sadvṛttamāsthitāḥ sarve varṇā brāhmaṇapūrvakāḥ /
MPur, 171, 3.1 athānyadrūpamāsthāya śaṃbhurnārāyaṇo'vyayaḥ /
MPur, 171, 6.1 brahmātmadṛḍhabandhaśca viśālo jagadāsthitaḥ /
MPur, 172, 43.2 ākāśe tu sthito viṣṇuruttamaṃ vapurāsthitaḥ //
MPur, 173, 18.1 tvaṣṭā tvaṣṭagajaṃ ghoraṃ yānamāsthāya dānavaḥ /
MPur, 174, 18.2 ukṣāṇamāsthitaḥ saṃkhye sākṣādiva śivaḥ svayam //