Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Jaiminigṛhyasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Carakasaṃhitā
Mahābhārata
Bṛhatkathāślokasaṃgraha
Rājamārtaṇḍa
Ānandakanda
Āryāsaptaśatī

Aitareyabrāhmaṇa
AB, 2, 9, 9.0 svadasva havyā sam iṣo didīhīti puroᄆāśasviṣṭakṛto yajati //
Atharvaveda (Śaunaka)
AVŚ, 5, 12, 10.2 vanaspatiḥ śamitā devo agniḥ svadantu havyaṃ madhunā ghṛtena //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 5, 2.0 tam iṣe tvā iti barhiṣī ādāyopākaroti upavīr asi upo devān daivīr viśaḥ prāgur vahnīr uśijo bṛhaspate dhārayā vasūni havyā te svadantām deva tvaṣṭar vasu raṇva revatī ramadhvam prajāpater jāyamānā imaṃ paśuṃ paśupate te adya indrāgnibhyāṃ tvā juṣṭam upākaromīti //
BaudhŚS, 4, 5, 21.0 svāttaṃ cit sadevaṃ havyam āpo devīḥ svadatainam ity upariṣṭāt prokṣyādhastād upokṣati //
BaudhŚS, 4, 5, 21.0 svāttaṃ cit sadevaṃ havyam āpo devīḥ svadatainam ity upariṣṭāt prokṣyādhastād upokṣati //
Bhāradvājaśrautasūtra
BhārŚS, 7, 10, 12.0 adhastād upokṣati svāttaṃ cit sadevaṃ havyam āpo devīḥ svadatainam iti //
BhārŚS, 7, 10, 12.0 adhastād upokṣati svāttaṃ cit sadevaṃ havyam āpo devīḥ svadatainam iti //
Jaiminigṛhyasūtra
JaimGS, 1, 3, 5.2 deva savitaḥ prasuveti triḥ pradakṣiṇam agniṃ pariṣiñcad deva savitaḥ prasuva yajñaṃ prasuva yajñapatiṃ bhagāya divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātu vācaspatir vācaṃ naḥ svadatviti sakṛd yajuṣā dvistūṣṇīm //
Kauṣītakibrāhmaṇa
KauṣB, 12, 10, 8.0 vācā vā idaṃ svaditam annam adyate 'nnādyasyopāptyai //
Kāṭhakasaṃhitā
KS, 6, 5, 15.0 etasyāṃ vā āhitāyām agnihotriṇe vīrudhas svadanti //
KS, 6, 5, 16.0 svaditam asyānnaṃ bhavati ya evaṃ veda //
KS, 6, 6, 64.0 tad asya svaditam eṣṭaṃ bhavati //
KS, 8, 11, 36.0 hutam evaitena svaditam atti //
KS, 10, 3, 3.0 saṃvatsareṇaiva pūtaṃ svaditam atti //
KS, 10, 4, 51.0 saṃvatsaras svaditasya svadayitā //
KS, 12, 5, 69.0 tasya pūtasya svaditasya manuṣyā annam adanti //
KS, 19, 10, 55.0 svaditam asyānnaṃ bhavati ya evaṃ veda //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 15, 1.5 havyā te svadam /
MS, 1, 2, 15, 1.16 svāttaṃ saddhavir āpo devīḥ svadantu /
MS, 1, 8, 4, 67.0 etarhi khalu vā agnihotriṇe darśapūrṇamāsine sarvā oṣadhayaḥ svadante //
MS, 1, 11, 1, 1.2 divyo gandharvaḥ ketapūḥ ketaṃ punātu vācaspatir vācam adya svadātu naḥ //
MS, 3, 11, 1, 10.2 indrasya havyair jaṭharaṃ pṛṇānaḥ svadātu havyaṃ madhunā ghṛtena //
Taittirīyabrāhmaṇa
TB, 1, 1, 7, 1.6 svaditaṃ tokāya tanayāya pituṃ paca /
TB, 1, 1, 8, 5.2 svaditaṃ tokāya tanayāya pituṃ pacety āha /
TB, 2, 1, 1, 3.1 svadante 'smā oṣadhayaḥ /
Taittirīyasaṃhitā
TS, 1, 3, 7, 1.5 havyā te svadantām /
TS, 1, 3, 8, 1.6 svāttaṃ cit sadevaṃ havyam āpo devīḥ svadatainam /
TS, 1, 3, 8, 1.6 svāttaṃ cit sadevaṃ havyam āpo devīḥ svadatainam /
TS, 5, 1, 3, 26.1 sarvam asmai svadate ya evaṃ veda //
TS, 5, 1, 10, 5.1 sarvam asmai svadate ya evaṃ veda //
TS, 6, 3, 6, 2.2 havyā te svadantām ity āha svadayaty evainān /
TS, 6, 3, 6, 4.3 svāttaṃ cit sadevaṃ havyam āpo devīḥ svadatainam ity āha svadayaty evainam /
TS, 6, 3, 6, 4.3 svāttaṃ cit sadevaṃ havyam āpo devīḥ svadatainam ity āha svadayaty evainam /
Vaikhānasaśrautasūtra
VaikhŚS, 10, 10, 9.0 apāṃ perur asīty apaḥ pāyayitvā svāttaṃ cid ity adhastād upokṣati sarvata evainaṃ medhyaṃ karotīti vijñāyate //
Vasiṣṭhadharmasūtra
VasDhS, 3, 70.1 svaditam iti pitrye //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 12.2 tā asmabhyam ayakṣmā anamīvā anāgasaḥ svadantu devīr amṛtā ṛtāvṛdhaḥ //
VSM, 6, 7.3 deva tvaṣṭar vasu rama havyā te svadantām //
VSM, 6, 10.2 āpo devīḥ svadantu svāttaṃ cit sad devahaviḥ /
VSM, 6, 10.2 āpo devīḥ svadantu svāttaṃ cit sad devahaviḥ /
VSM, 9, 1.2 divyo gandharvaḥ ketupūḥ ketaṃ naḥ punātu vācaspatir vājaṃ naḥ svadatu svāhā //
VSM, 11, 7.2 divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātu vācaspatir vācaṃ naḥ svadatu //
Vārāhaśrautasūtra
VārŚS, 1, 6, 4, 18.1 svāttaṃ saddhavir iti śeṣeṇa sarvata upokṣya saṃmṛśyājyāni vedyantān paristīrya hotṛṣadanān āstīryāgnaye samidhyamānāyānubrūhīti saṃpreṣyati //
Āpastambaśrautasūtra
ĀpŚS, 7, 13, 12.0 svāttaṃ cit sadevaṃ havyam āpo devīḥ svadatainam ity upariṣṭād adhastāt sarvataś ca prokṣya vedaṃ nidhāya sāmidhenībhyaḥ pratipadyate //
ĀpŚS, 7, 13, 12.0 svāttaṃ cit sadevaṃ havyam āpo devīḥ svadatainam ity upariṣṭād adhastāt sarvataś ca prokṣya vedaṃ nidhāya sāmidhenībhyaḥ pratipadyate //
Śatapathabrāhmaṇa
ŚBM, 1, 4, 1, 16.2 kṣetrataramiva brāhmaṇā u hi nūnamenad yajñair asiṣvadaṃt sāpi jaghanye naidāghe samivaiva kopayati tāvacchītānatidagdhā hyagninā vaiśvānareṇa //
ŚBM, 3, 7, 3, 12.1 havyā te svadantāmiti /
ŚBM, 3, 7, 3, 12.2 yadā vā eta etasmā adhriyanta yaddhavir abhaviṣyaṃs tasmād āha havyā te svadantāmiti //
ŚBM, 3, 7, 4, 6.2 apām perurasīti tad enam antarato medhyaṃ karoty athādhastād upokṣaty āpo devīḥ svadantu svāttaṃ cit sad devahaviriti tadenaṃ sarvato medhyaṃ karoti //
ŚBM, 3, 7, 4, 6.2 apām perurasīti tad enam antarato medhyaṃ karoty athādhastād upokṣaty āpo devīḥ svadantu svāttaṃ cit sad devahaviriti tadenaṃ sarvato medhyaṃ karoti //
ŚBM, 5, 1, 1, 16.2 deva savitaḥ prasuva yajñam prasuva yajñapatim bhagāya divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātu vācaspatir vājaṃ naḥ svadatu svāheti prajāpatirvai vācaspatir annaṃ vājaḥ prajāpatirna idamadyānnaṃ svadatv ity evaitad āha sa etāmevāhutiṃ juhoty ā śvaḥsutyāyā etaddhyasyaitat karmārabdham bhavati prasanna etaṃ yajñam bhavati //
ŚBM, 5, 1, 1, 16.2 deva savitaḥ prasuva yajñam prasuva yajñapatim bhagāya divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātu vācaspatir vājaṃ naḥ svadatu svāheti prajāpatirvai vācaspatir annaṃ vājaḥ prajāpatirna idamadyānnaṃ svadatv ity evaitad āha sa etāmevāhutiṃ juhoty ā śvaḥsutyāyā etaddhyasyaitat karmārabdham bhavati prasanna etaṃ yajñam bhavati //
ŚBM, 6, 3, 1, 19.2 asau vā ādityo devaḥ savitā yajño bhagas tam etad āha prasuva yajñam prasuva yajñapatim bhagāyeti divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātvity asau vā ādityo divyo gandharvo 'nnaṃ keto 'nnapūrannaṃ naḥ punātv ity etad vācaspatir vācaṃ naḥ svadatv iti vāg vā idaṃ karma prāṇo vācaspatiḥ prāṇo na idaṃ karma svadatv ityetat //
ŚBM, 6, 3, 1, 19.2 asau vā ādityo devaḥ savitā yajño bhagas tam etad āha prasuva yajñam prasuva yajñapatim bhagāyeti divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātvity asau vā ādityo divyo gandharvo 'nnaṃ keto 'nnapūrannaṃ naḥ punātv ity etad vācaspatir vācaṃ naḥ svadatv iti vāg vā idaṃ karma prāṇo vācaspatiḥ prāṇo na idaṃ karma svadatv ityetat //
Ṛgveda
ṚV, 1, 119, 2.2 svadāmi gharmam prati yanty ūtaya ā vām ūrjānī ratham aśvināruhat //
ṚV, 1, 188, 10.2 agnir havyāni siṣvadat //
ṚV, 2, 1, 14.2 tvayā martāsaḥ svadanta āsutiṃ tvaṃ garbho vīrudhāṃ jajñiṣe śuciḥ //
ṚV, 3, 14, 7.2 tvaṃ viśvasya surathasya bodhi sarvaṃ tad agne amṛta svadeha //
ṚV, 3, 54, 22.1 svadasva havyā sam iṣo didīhy asmadryak sam mimīhi śravāṃsi /
ṚV, 7, 2, 2.2 ye sukratavaḥ śucayo dhiyandhāḥ svadanti devā ubhayāni havyā //
ṚV, 8, 5, 36.1 yuvam mṛgaṃ jāgṛvāṃsaṃ svadatho vā vṛṣaṇvasū /
ṚV, 8, 50, 5.2 yaṃ te svadāvan svadanti gūrtayaḥ paure chandayase havam //
ṚV, 9, 62, 5.2 svadanti gāvaḥ payobhiḥ //
ṚV, 9, 74, 9.2 sa mṛjyamānaḥ kavibhir madintama svadasvendrāya pavamāna pītaye //
ṚV, 9, 97, 44.2 svadasvendrāya pavamāna indo rayiṃ ca na ā pavasvā samudrāt //
ṚV, 10, 70, 10.2 svadāti devaḥ kṛṇavaddhavīṃṣy avatāṃ dyāvāpṛthivī havam me //
ṚV, 10, 110, 10.2 vanaspatiḥ śamitā devo agniḥ svadantu havyam madhunā ghṛtena //
Carakasaṃhitā
Ca, Sū., 26, 78.1 pratihanti nipāte yo rasanaṃ svadate na ca /
Ca, Vim., 1, 25.1 tasya sādguṇyam upadekṣyāma uṣṇam aśnīyād uṣṇaṃ hi bhujyamānaṃ svadate bhuktaṃ cāgnim audaryam udīrayati kṣipraṃ jarāṃ gacchati vātam anulomayati śleṣmāṇaṃ ca parihrāsayati tasmāduṣṇam aśnīyāt /
Ca, Vim., 1, 25.2 snigdhamaśnīyāt snigdhaṃ hi bhujyamānaṃ svadate bhuktaṃ cānudīrṇam agnim udīrayati kṣipraṃ jarāṃ gacchati vātamanulomayati śarīramupacinoti dṛḍhīkarotīndriyāṇi balābhivṛddhim upajanayati varṇaprasādaṃ cābhinirvartayati tasmāt snigdhamaśnīyāt /
Mahābhārata
MBh, 5, 36, 55.1 na vai teṣāṃ svadate pathyam uktaṃ yogakṣemaṃ kalpate nota teṣām /
MBh, 15, 35, 10.2 svadate vanyam annaṃ vā munivāsāṃsi vā vibho //
Bṛhatkathāślokasaṃgraha
BKŚS, 13, 33.1 tena pānagṛhāt pānaṃ svādyamānaṃ svadeta yat /
Rājamārtaṇḍa
RājMār zu YS, 3, 48.1, 6.0 yathā madhuna ekadeśo 'pi svadate evaṃ pratyekam etāḥ siddhayaḥ svadanta iti madhupratīkāḥ //
RājMār zu YS, 3, 48.1, 6.0 yathā madhuna ekadeśo 'pi svadate evaṃ pratyekam etāḥ siddhayaḥ svadanta iti madhupratīkāḥ //
Ānandakanda
ĀK, 1, 19, 172.2 svādan svādaṃścekṣudaṇḍān pittaghnamadirāmapi //
ĀK, 1, 19, 172.2 svādan svādaṃścekṣudaṇḍān pittaghnamadirāmapi //
Āryāsaptaśatī
Āsapt, 1, 42.1 viguṇo 'pi kāvyabandhaḥ sādhūnām ānanaṃ gataḥ svadate /
Āsapt, 2, 37.2 paṭavigalitaniṣkaluṣā svadate pīyūṣadhāreva //