Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 36.2 madhyandine 'rkatāpārtaḥ svapyād dhārāgṛhe 'thavā //
AHS, Sū., 7, 60.1 bahumedaḥkaphāḥ svapyuḥ snehanityāś ca nāhani /
AHS, Sū., 7, 67.2 asātmyāj jāgarād ardhaṃ prātaḥ svapyād abhuktavān //
AHS, Sū., 8, 30.1 svapyād ajīrṇī saṃjātabubhukṣo 'dyān mitaṃ laghu /
AHS, Sū., 18, 13.1 niśāṃ suptaṃ sujīrṇānnaṃ pūrvāhṇe kṛtamaṅgalam /
AHS, Sū., 26, 54.2 harecchṛṅgādibhiḥ suptam asṛg vyāpi sirāvyadhaiḥ //
AHS, Śār., 3, 93.2 suptaḥ paśyet karṇikārān palāśān digdāholkāvidyudarkānalāṃś ca //
AHS, Śār., 5, 11.1 śūnā śuṣkā guruḥ śyāvā liptā suptā sakaṇṭakā /
AHS, Śār., 5, 58.1 uttāna eva svapiti yaḥ pādau vikaroti ca /
AHS, Śār., 5, 99.1 vāyuḥ suptatvacaṃ bhugnaṃ kampaśopharujāturam /
AHS, Śār., 6, 6.2 supte muktakace 'bhyakte rudatyaprayate tathā //
AHS, Nidānasthāna, 2, 11.2 pādayoḥ suptatā stambhaḥ piṇḍikodveṣṭanaṃ śamaḥ //
AHS, Nidānasthāna, 11, 47.1 gulmo 'vagāḍhaḥ kaṭhino guruḥ suptaḥ sthiro 'lparuk /
AHS, Nidānasthāna, 14, 13.2 kṛṣṇāruṇakapālābhaṃ rūkṣaṃ suptaṃ kharaṃ tanu //
AHS, Nidānasthāna, 15, 35.2 gandhājñānaṃ smṛter mohas trāsaḥ suptasya jāyate //
AHS, Nidānasthāna, 16, 6.2 kaṇḍūsphuraṇanistodabhedagauravasuptatāḥ //
AHS, Cikitsitasthāna, 1, 159.1 sevitvā tadahaḥ svapyād athavā punarullikhet /
AHS, Cikitsitasthāna, 19, 57.1 lepo 'tikaṭhinaparuṣe supte kuṣṭhe sthire purāṇe ca /
AHS, Cikitsitasthāna, 19, 58.1 stabdhāni suptasuptānyasvedanakaṇḍulāni kuṣṭhāni /
AHS, Cikitsitasthāna, 19, 58.1 stabdhāni suptasuptānyasvedanakaṇḍulāni kuṣṭhāni /
AHS, Cikitsitasthāna, 21, 24.1 supte 'ṅge veṣṭayukte tu kartavyam upanāhanam /
AHS, Utt., 8, 3.2 suptotthitasya kurute vartmastambhaṃ savedanam //
AHS, Utt., 18, 30.2 atha suptāviva syātāṃ karṇau raktaṃ haret tataḥ //
AHS, Utt., 19, 8.2 urasaḥ suptatā tāmranetratvaṃ śvāsapūtitā //
AHS, Utt., 21, 31.2 śākapattrakharā suptā sphuṭitā vātadūṣitā //
AHS, Utt., 38, 10.2 daṃśastena vidaṣṭasya suptaṃ kṛṣṇaṃ kṣaratyasṛk //