Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 7, 22.1 phalamekaṃ ca saṃprāśya dvādaśyāṃ bhūtale svapet /
MPur, 39, 18.2 hitvā so 'sūn suptavanniṣṭhitatvāt purodhāya sukṛtaṃ duṣkṛtaṃ ca /
MPur, 50, 18.2 agnihotrakrameṇaiva sā suṣvāpa mahāvratā //
MPur, 57, 14.2 suptvātha bhūmau punarutthitena snātvā ca viprāya haviṣyayuktaḥ //
MPur, 64, 18.1 tilodakaṃ ca saṃprāśya svapenmārgaśirādiṣu /
MPur, 69, 33.2 evamuktvā svapedbhūmāvitihāsakathāṃ punaḥ //
MPur, 74, 13.1 evaṃ niyamakṛtsuptvā prātarutthāya mānavaḥ /
MPur, 75, 5.2 suptvā saṃprāśya gomūtramutthāya kṛtanaityakaḥ //
MPur, 77, 6.1 pañcagavyaṃ tataḥ pītvā svapettatpārśvataḥ kṣitau /
MPur, 80, 6.1 pañcagavyaṃ ca saṃprāśya svapedbhūmau vimatsaraḥ /
MPur, 81, 5.1 evaṃ niyamakṛtsuptvā prātarutthāya mānavaḥ /
MPur, 81, 20.1 yāmatraye vyatīte tu suptvāpyutthāya mānavaḥ /
MPur, 95, 8.1 evaṃ niyamakṛtsuptvā prātarutthāya mānavaḥ /
MPur, 95, 16.3 pṛṣadājyaṃ ca saṃprāśya svapedbhūmāvudaṅmukhaḥ //
MPur, 99, 4.2 namo nārāyaṇāyeti vācyaṃ ca svapatā niśi //
MPur, 106, 39.1 kāñcīnūpuraśabdena supto'sau pratibudhyate /
MPur, 107, 5.1 apsarogaṇasaṃgītaiḥ supto'sau pratibudhyate /
MPur, 117, 10.1 suptotthitābhiḥ śayyābhiḥ kusumānāṃ tathā kvacit /
MPur, 119, 28.2 bhogibhogāvalīsuptaḥ sarvālaṃkārabhūṣitaḥ //
MPur, 146, 32.1 svayaṃ suṣvāpāniyatā bhāvino'rthasya gauravāt /
MPur, 164, 5.1 prabhāvātpadmanābhasya svapataḥ sāgarāmbhasi /
MPur, 164, 7.2 kiyantaṃ vā svapiti ca ko'sya kālasya saṃbhavaḥ //
MPur, 166, 18.2 dagdhvā saṃplāvya ca tathā svapityekaḥ sanātanaḥ //
MPur, 166, 19.1 paurāṇaṃ rūpamāsthāya svapityamitavikramaḥ /
MPur, 167, 13.1 svapityekārṇave caiva yadāścaryamabhūtpurā /
MPur, 167, 23.1 dadarśa cāpi puruṣaṃ svapantaṃ parvatopamam /
MPur, 167, 31.2 suptaṃ nyagrodhaśākhāyāṃ bālamekaṃ niraikṣata //
MPur, 170, 21.1 svapanneva tataḥ śrīmān bahuyojanavistṛtam /