Occurrences

Pañcārthabhāṣya

Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 3, 6.1 bhasmany eva rātrau svaptavyaṃ nānyatrety arthaḥ //
PABh zu PāśupSūtra, 1, 3, 11.0 tasmāt parivṛṣṭe bhūpradeśe divā parigrahaṃ kṛtvā bhasmāstīryādhyayanādhyāpanadhyānābhiniviṣṭena pravacanacintanābhiniveśaiś ca śrāntena bāhūpadhānena sadyojātādisaṃskṛte bhasmani rātrau svaptavyam ity arthaḥ //
PABh zu PāśupSūtra, 1, 3, 14.0 samaviṣamanimnonnatāyāṃ bhūmau yāmaṃ yāmadvayaṃ vā svaptavyam ity arthaḥ //
PABh zu PāśupSūtra, 2, 20, 12.1 gacchaṃs tiṣṭhan śayāno vā jāgrac caiva svapaṃstathā /
PABh zu PāśupSūtra, 3, 12, 2.0 tatraivānenāsuptena supta iva bhavitavyam //