Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Ay, 16, 44.2 kaśayevāhato vājī vanaṃ gantuṃ kṛtatvaraḥ //
Rām, Ay, 20, 14.2 yad daivād āhataṃ te 'dya dṛṣṭaṃ rājyābhiṣecanam //
Rām, Ār, 27, 10.2 ājaghāna raṇe rāmaṃ totrair iva mahādvipam //
Rām, Ār, 30, 10.2 āhatāṅgaṃ samastaiś ca devapraharaṇais tathā //
Rām, Ār, 32, 8.2 indreṇevottamaṃ sasyam āhataṃ tv aśmavṛṣṭibhiḥ //
Rām, Ār, 42, 16.2 hemamālī mahādaṃṣṭro rākṣaso 'bhūc charāhataḥ //
Rām, Ār, 55, 8.1 dūraṃ nītvā tu mārīco rākṣaso 'bhūc charāhataḥ /
Rām, Ār, 57, 25.1 śarāhatenaiva tadārtayā girā svaraṃ mamālambya sudūrasaṃśravam /
Rām, Ki, 19, 2.1 aśmabhiḥ paribhinnāṅgaḥ pādapair āhato bhṛśam /
Rām, Su, 23, 14.2 samudramadhye nauḥ pūrṇā vāyuvegair ivāhatā //
Rām, Su, 26, 4.2 vidīryate yanna sahasradhādya vajrāhataṃ śṛṅgam ivācalasya //
Rām, Su, 27, 2.2 prāspandataikaṃ nayanaṃ sukeśyā mīnāhataṃ padmam ivābhitāmram //
Rām, Su, 40, 27.2 ājaghnur vānaraśreṣṭhaṃ śarair ādityasaṃnibhaiḥ //
Rām, Su, 61, 9.1 pāṇibhir nihatāḥ kecit kecij jānubhir āhatāḥ /
Rām, Su, 61, 20.3 vāritāḥ sahitāḥ pālāstathā jānubhir āhatāḥ //
Rām, Yu, 4, 86.1 anyonyair āhatāḥ saktāḥ sasvanur bhīmaniḥsvanāḥ /
Rām, Yu, 4, 88.1 dadṛśuste mahātmāno vātāhatajalāśayam /
Rām, Yu, 23, 41.1 śīghraṃ bherīninādena sphuṭakoṇāhatena me /
Rām, Yu, 33, 18.1 ājaghānendrajit kruddho vajreṇeva śatakratuḥ /
Rām, Yu, 42, 18.2 mudgarair āhatāḥ kecit patitā dharaṇītale //
Rām, Yu, 42, 19.2 paṭṭasair āhatāḥ kecid vihvalanto gatāsavaḥ //
Rām, Yu, 45, 24.1 athāmantrya ca rājānaṃ bherīm āhatya bhairavām /
Rām, Yu, 46, 8.2 parighair āhatāḥ kecit kecic chinnāḥ paraśvadhaiḥ //
Rām, Yu, 46, 40.1 ājaghāna tadā nīlaṃ lalāṭe musalena saḥ /
Rām, Yu, 47, 58.2 ājaghānānilasutaṃ talenorasi vīryavān //
Rām, Yu, 47, 59.2 ājaghānābhisaṃkruddhastalenaivāmaradviṣam //
Rām, Yu, 47, 71.2 ājaghāna sutīkṣṇāgraistad vikīrṇaṃ papāta ha //
Rām, Yu, 47, 98.1 sa tān pracicheda hi rākṣasendraś chittvā ca tāṃl lakṣmaṇam ājaghāna /
Rām, Yu, 47, 100.1 nikṛttacāpaṃ tribhir ājaghāna bāṇaistadā dāśarathiḥ śitāgraiḥ /
Rām, Yu, 47, 108.2 ājaghānorasi kruddho vajrakalpena muṣṭinā //
Rām, Yu, 47, 124.2 ājaghāna śaraistīkṣṇaiḥ kālānalaśikhopamaiḥ //
Rām, Yu, 48, 57.1 kimartham aham āhatya bhavadbhiḥ pratibodhitaḥ /
Rām, Yu, 55, 12.2 bāhvantare mārutim ājaghāna guho 'calaṃ krauñcam ivograśaktyā //
Rām, Yu, 55, 21.2 ājaghāna gavākṣaṃ ca talenendraripustadā //
Rām, Yu, 55, 43.2 tenājaghānorasi kumbhakarṇaṃ śailena vajrāśanisaṃnibhena //
Rām, Yu, 55, 107.2 tair āhato vajrasamapravegair na cukṣubhe na vyathate surāriḥ //
Rām, Yu, 58, 16.2 āvidhya parighaṃ ghoram ājaghāna tadāṅgadam //
Rām, Yu, 58, 23.2 ājaghāna tadā mūrdhni vajravegena muṣṭinā //
Rām, Yu, 58, 35.2 ājaghāna trimūrdhānaṃ talenorasi vīryavān //
Rām, Yu, 58, 49.2 ājaghānorasi kruddho gadayā vajrakalpayā //
Rām, Yu, 58, 53.2 nipapāta mahāpārśvo vajrāhata ivācalaḥ //
Rām, Yu, 59, 71.2 lalāṭe rākṣasaśreṣṭham ājaghāna sa vīryavān //
Rām, Yu, 59, 80.2 tataḥ saumitrim āyāntam ājaghāna stanāntare //
Rām, Yu, 63, 2.2 gadayā kampanaḥ pūrvaṃ sa cacāla bhṛśāhataḥ //
Rām, Yu, 63, 11.2 ājaghāna mahātejā vakṣasi dvividāgrajam //
Rām, Yu, 63, 46.2 ājaghānorasi kruddho vajravegena muṣṭinā //
Rām, Yu, 64, 20.2 ājaghānānilasuto vajravegena muṣṭinā //
Rām, Yu, 65, 16.1 śaṅkhabherīsahasrāṇām āhatānāṃ samantataḥ /
Rām, Yu, 75, 27.1 sa śarair āhatastena saroṣo rāvaṇātmajaḥ /
Rām, Yu, 76, 6.1 śakrāśanisamasparśair lakṣmaṇenāhataḥ śaraiḥ /
Rām, Yu, 78, 17.2 mukhena mukham āhatya saṃnipetatur ojasā //
Rām, Yu, 85, 16.1 ājaghāna gadāṃ tasya parigheṇa harīśvaraḥ /
Rām, Yu, 85, 20.2 talaiścānyonyam āhatya petatur dharaṇītale //
Rām, Yu, 86, 11.1 jāmbavantaṃ tribhir bāṇair ājaghāna stanāntare /
Rām, Yu, 88, 54.2 ājaghāna daśagrīvaṃ raṇe rāmaḥ samāhitaḥ //
Rām, Yu, 90, 2.2 ājaghāna mahāghorair dhārābhir iva toyadaḥ //
Rām, Yu, 95, 15.2 babhūvuḥ svasthahṛdayāḥ padmanālair ivāhatāḥ //
Rām, Utt, 7, 24.1 prabhagne rākṣasabale nārāyaṇaśarāhate /
Rām, Utt, 8, 16.2 āhatya rākṣaso viṣṇuṃ garuḍaṃ cāpyatāḍayat //
Rām, Utt, 32, 46.1 tenāhato 'tivegena prahasto gadayā tadā /
Rām, Utt, 61, 36.2 papāta sahasā bhūmau vajrāhata ivācalaḥ //