Occurrences

Aitareya-Āraṇyaka
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Sūryasiddhānta
Varāhapurāṇa
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śatakatraya
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Rasahṛdayatantra
Rasamañjarī
Rasendracūḍāmaṇi
Rasādhyāyaṭīkā
Rājanighaṇṭu
Sarvāṅgasundarā
Tantrāloka
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Śivapurāṇa
Śukasaptati
Bhāvaprakāśa
Gorakṣaśataka
Haṭhayogapradīpikā
Kauśikasūtradārilabhāṣya
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 1, 1, 16.2 imaṃ dhiṣṇyam udakumbhaṃ ca triḥ pradakṣiṇaṃ parivrajātha dakṣiṇaiḥ pāṇibhir dakṣiṇān ūrūn āghnānā ehy evā3 idaṃ madhū3 idaṃ madhv iti vadatyaḥ //
AĀ, 5, 1, 5, 12.0 rājaputreṇa carma vyādhayanty āghnanti bhūmidundubhiṃ patnyaś ca kāṇḍavīṇā bhūtānāṃ ca maithunaṃ brahmacāripuṃścalyoḥ saṃpravādo 'nekena sāmnā niṣkevalyāya stuvate rājanastotriyeṇa pratipadyate //
Atharvaprāyaścittāni
AVPr, 6, 7, 4.0 sa cen mriyetāgnibhya eva trīn aṅgārān uddhṛtya dakṣiṇaṃ pāṇiṃ śroṇiṃ pratitapyaiva dagdhvā hotuḥ pramukhā ṛtvijaḥ prācīnāvītaṃ kṛtvā dakṣiṇān ūrūn āghnānāḥ sarparājñīnāṃ kīrtayantaḥ stotre stotre 'sthipuṭam upanidadhyuḥ //
Atharvaveda (Paippalāda)
AVP, 1, 29, 2.2 āhatā apa tā ito naśyantv ataś śvanvatīḥ //
AVP, 5, 10, 1.1 iyaṃ yā musalāhatā dṛṣatpiṣṭā viṣāsutā /
Atharvaveda (Śaunaka)
AVŚ, 1, 11, 4.1 neva māṃse na pīvasi neva majjasv āhatam /
AVŚ, 10, 8, 4.2 tatrāhatās trīṇi śatāni śaṅkavaḥ ṣaṣṭiś ca khīlā avicācalā ye //
AVŚ, 11, 9, 14.1 pratighnānāḥ saṃdhāvantūraḥ paṭaurāv āghnānāḥ /
AVŚ, 12, 5, 48.0 kṣipraṃ vai tasyādahanaṃ parinṛtyanti keśinīr āghnānāḥ pāṇinorasi kurvāṇāḥ pāpam ailabam //
AVŚ, 14, 1, 12.1 śucī te cakre yātyā vyāno akṣa āhataḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 5, 8.1 ādhayo vyādhayo grahā upasargāś cāhanyuḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 20, 11.0 tān āhananair anāghnanta ete hantāro 'nūpatiṣṭhante //
BaudhŚS, 16, 21, 16.0 āghnanti dundubhīn //
Bhāradvājagṛhyasūtra
BhārGS, 2, 7, 3.1 āghnanti kaṃsaṃ dakṣiṇataḥ //
Bṛhadāraṇyakopaniṣad
BĀU, 3, 9, 29.2 tasmāt tad ātṛṇṇāt praiti raso vṛkṣād ivāhatāt //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 1, 2.0 bṛhato dundubhim āhanyuḥ //
DrāhŚS, 10, 3, 4.5 parāvada dviṣato vādyaṃ durhārdo yo viṣūkuho 'thāsmabhyaṃ puṣṭiṃ rāddhiṃ śriyam āvada dundubhe ity enam etairmantraiḥ pṛthag āhatya vāladhānena //
DrāhŚS, 11, 2, 1.0 āhata dundubhīn pravadantu vīṇā iti brūyāt //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 7, 2.2 āghnanti kaṃsaṃ dakṣiṇataḥ /
Kauśikasūtra
KauśS, 2, 7, 1.0 uccair ghoṣo upa śvāsaya iti sarvavāditrāṇi prakṣālya tagarośīreṇa saṃdhāvya saṃpātavanti trir āhatya prayacchati //
KauśS, 5, 8, 17.2 yad vaśā māyum akratoro vā paḍbhir āhata /
KauśS, 6, 1, 21.0 yat pātram āhanti phaḍḍhato 'sāviti //
KauśS, 6, 1, 24.0 parābhūtaveṇor yaṣṭyā bāhumātryālaṃkṛtayāhanti //
KauśS, 11, 2, 21.0 tāṃ nairṛtena jaghanatāghnanta upaveśayanti //
KauśS, 11, 5, 9.1 mahayata pitṝn iti riktakumbhaṃ vimitamadhye nidhāya taṃ jaradupānahāghnanti //
KauśS, 11, 5, 10.1 kasye mṛjānā iti triḥ prasavyaṃ prakīrṇakeśyaḥ pariyanti dakṣiṇān ūrūn āghnānāḥ //
Kātyāyanaśrautasūtra
KātyŚS, 5, 10, 15.0 agniṃ triḥ pariyanti pitṛvat savyorūn āghnānās tryambakam iti //
KātyŚS, 5, 10, 16.0 devavac caitenaiva dakṣiṇān āghnānāḥ //
KātyŚS, 21, 3, 30.0 vihṛtya sraktiṣu śaṅkūn āhanti //
Kāṭhakasaṃhitā
KS, 20, 6, 32.0 prabāhuk kācā āhatau bhavataḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 9, 7, 1.0 namo dundubhaye cāhananīyāya ca //
Mānavagṛhyasūtra
MānGS, 2, 15, 6.2 gaur vā gāṃ dhayet strī vā striyam āhanyāt kartasaṃsarge halasaṃsarge musalaprapatane musalaṃ vāvaśīryetānyasmiṃś cādbhuta etābhir juhuyāt /
Pañcaviṃśabrāhmaṇa
PB, 9, 8, 9.0 tā ṛco 'nubruvantas trir mārjālīyaṃ pariyanti savyān ūrūn āghnānāḥ //
Taittirīyasaṃhitā
TS, 3, 1, 4, 11.1 yat paśur māyum akṛtoro vā padbhir āhate /
Vaitānasūtra
VaitS, 2, 5, 19.1 yajamānāryajanāḥ savyahastapuroḍāśā dakṣiṇān ūrūn āghnānās triḥ prasavyam agnim anupariyanti /
VaitS, 6, 4, 11.1 patnīśāle bhūmidundubhim auṣṭreṇāpinaddhaṃ pucchenāghnanty uccair ghoṣaḥ upa śvāsayeti //
Vārāhaśrautasūtra
VārŚS, 1, 2, 4, 50.1 kuṭarur asīty āgnīdhraḥ kuṭarum ādāyeṣam āvadeti dṛṣadam āhanti /
VārŚS, 1, 6, 5, 5.1 yat paśur māyum akṛtoro vā paḍbhir āhate /
VārŚS, 3, 1, 2, 11.0 indrāya vācaṃ vadateti dundubhīn āghnanti //
VārŚS, 3, 2, 1, 45.1 māhendrakāle dundubhim āghnanti //
VārŚS, 3, 2, 3, 25.1 vaiśvakarmaṇaṃ mahīm ū ṣu mātaram ity āhanyam //
VārŚS, 3, 2, 5, 27.1 vedisraktiṣu dundubhīn āghnanti //
VārŚS, 3, 4, 3, 40.1 dundubhīn āghnanty āmūr ajeti //
Āpastambaśrautasūtra
ĀpŚS, 20, 17, 13.1 tā dakṣiṇān keśapakṣān udgrathya savyān prasrasya dakṣiṇān ūrūn āghnānāḥ sigbhir abhidhūnvatyas triḥ pradakṣiṇam aśvaṃ pariyanty avantī stheti //
ĀpŚS, 20, 17, 14.1 savyān udgrathya dakṣiṇān prasrasya savyān ūrūn āghnānā anabhidhūnvatyas triḥ pratipariyanti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 6, 3.0 taṃ catuṣpathe nyupya yatra vā triḥ prasavyaṃ pariyanti savyaiḥ pāṇibhiḥ savyān ūrūn āghnānāḥ //
Śatapathabrāhmaṇa
ŚBM, 3, 7, 1, 12.2 supippalābhyastvauṣadhībhya iti pippalaṃ haivāsyaitad yan madhye saṃgṛhītamiva bhavati tiryagvā idaṃ vṛkṣe pippalamāhataṃ sa yadevedaṃ sambandhanaṃ cāntaropenitamiva tadevaitatkaroti tasmānmadhye saṃgṛhītamiva bhavati //
ŚBM, 5, 1, 5, 7.2 ekaṃ yajuṣāhanti tat sarve yajuṣāhatā bhavanti //
ŚBM, 5, 1, 5, 7.2 ekaṃ yajuṣāhanti tat sarve yajuṣāhatā bhavanti //
ŚBM, 5, 1, 5, 8.1 sa āhanti /
ŚBM, 5, 1, 5, 17.2 antevāsī vā brahmacārī vaitad yajur adhīyāt so 'nvāsthāya vācayati vājina iti vājino hy aśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitad āhādhvana skabhnuvanta ity adhvano hi skabhnuvanto dhāvanti yojanā mimānā iti yojanaśo hi mimānā adhvānaṃ dhāvanti kāṣṭhāṃ gacchateti yathainānantarā nāṣṭrā rakṣāṃsi na hiṃsyurevametadāha dhāvantyājimāghnanti dundubhīnabhi sāma gāyati //
ŚBM, 13, 2, 9, 6.0 yakāsakau śakuntiketi viḍvai śakuntikāhalagiti vañcatīti viśo vai rāṣṭrāya vañcanty āhanti gabhe paso nigalgalīti dhāraketi viḍvai gabho rāṣṭram paso rāṣṭrameva viśyāhanti tasmādrāṣṭrī viśaṃ ghātukaḥ //
ŚBM, 13, 2, 9, 6.0 yakāsakau śakuntiketi viḍvai śakuntikāhalagiti vañcatīti viśo vai rāṣṭrāya vañcanty āhanti gabhe paso nigalgalīti dhāraketi viḍvai gabho rāṣṭram paso rāṣṭrameva viśyāhanti tasmādrāṣṭrī viśaṃ ghātukaḥ //
ŚBM, 13, 2, 9, 7.0 mātā ca te pitā ca ta iti iyaṃ vai mātāsau pitābhyāmevainaṃ svargaṃ lokaṃ gamayaty agraṃ vṛkṣasya rohata iti śrīrvai rāṣṭrasyāgraṃ śriyamevainaṃ rāṣṭrasyāgraṃ gamayati pratilāmīti te pitā gabhe muṣṭimataṃsayaditi viḍ vai gabho rāṣṭram muṣṭī rāṣṭrameva viśyāhanti tasmādrāṣṭrī viśaṃ ghātukaḥ //
Ṛgveda
ṚV, 10, 85, 12.1 śucī te cakre yātyā vyāno akṣa āhataḥ /
Arthaśāstra
ArthaŚ, 14, 3, 56.1 dvitīyena puṣyeṇoddhṛtyaikāṃ śarkarām abhimantrayitvā kapāṭam āhanyāt //
Buddhacarita
BCar, 1, 21.1 yasya prasūtau girirājakīlā vātāhatā nauriva bhūścacāla /
BCar, 8, 72.2 janasya tejārtaraveṇa cāhataścacāla vajradhvanineva vāraṇaḥ //
BCar, 9, 74.1 na me kṣamaṃ saṃśayajaṃ hi darśanaṃ grahītumavyaktaparasparāhatam /
BCar, 12, 121.2 na sasvanurvanataravo 'nilāhatāḥ kṛtāsane bhagavati niścitātmani //
BCar, 13, 52.2 sattvāni yaiḥ saṃcukucuḥ samantādvajrāhatā dyauḥ phalatīti matvā //
Carakasaṃhitā
Ca, Sū., 13, 16.1 viddhabhagnāhatabhraṣṭayonikarṇaśiroruji /
Lalitavistara
LalVis, 12, 81.8 tatrānandena dvābhyāṃ krośābhyāṃ bheryāhatābhūt tatottari na śaknoti sma /
LalVis, 12, 81.9 devadattena catuḥkrośasthā bheryāhatābhūt nottari śaknoti sma /
LalVis, 12, 81.10 sundaranandena ṣaṭkrośasthā bheryāhatābhūt nottari śaknoti sma /
LalVis, 12, 81.11 daṇḍapāṇinā dviyojanasthā bheryāhatābhūt nirviddhā ca nottari śaknoti sma /
Mahābhārata
MBh, 1, 1, 160.2 dvyūnā viṃśatir āhatākṣauhiṇīnāṃ tasmin saṃgrāme vigrahe kṣatriyāṇām /
MBh, 1, 25, 28.1 te bhītāḥ samakampanta tasya pakṣānilāhatāḥ /
MBh, 1, 74, 12.9 ativādā vaktrato niḥsaranti yair āhataḥ śocati rātryahāni /
MBh, 1, 82, 11.1 vāksāyakā vadanān niṣpatanti yair āhataḥ śocati rātryahāni /
MBh, 1, 116, 31.4 āhatāmbarasaṃvīto bhrātṛbhiḥ sahito 'naghaḥ /
MBh, 1, 124, 22.17 kecil lakṣyāṇi vividhair bāṇair āhatalakṣaṇaiḥ /
MBh, 1, 133, 19.3 yo vetti na tam āghnanti pratighātavidaṃ dviṣaḥ //
MBh, 1, 151, 11.1 tathā balavatā bhīmaḥ pāṇibhyāṃ bhṛśam āhataḥ /
MBh, 1, 181, 25.9 tato duryodhanaḥ kruddho daṇḍāhata ivoragaḥ /
MBh, 1, 192, 7.176 taiḥ śarair āhataṃ karṇaṃ dhvajayaṣṭim upāśritam /
MBh, 1, 192, 7.197 nānusasrur na cājaghnur nocuḥ kiṃcicca dāruṇam /
MBh, 1, 212, 1.427 tadāhatamahāvādyaṃ samudagradhvajāyutam /
MBh, 2, 42, 21.3 sa papāta mahābāhur vajrāhata ivācalaḥ //
MBh, 2, 59, 7.1 samuccarantyativādā hi vaktrād yair āhataḥ śocati rātryahāni /
MBh, 3, 20, 9.1 pratodenāhatā rājan raśmibhiś ca samudyatāḥ /
MBh, 3, 30, 26.1 abhiṣakto hyabhiṣajed āhanyād guruṇā hataḥ /
MBh, 3, 134, 3.3 padāhatasyeva śiro 'bhihatya nādaṣṭo vai mokṣyase tan nibodha //
MBh, 3, 154, 53.2 vajrair iva mahāvegair ājaghnatur amarṣaṇau //
MBh, 3, 154, 57.1 tataḥ śrāntaṃ tu tad rakṣo bhīmasenabhujāhatam /
MBh, 3, 255, 35.2 ādiśyādiśya nārācair ājaghāna vṛkodaraḥ //
MBh, 3, 263, 34.1 tato 'sya dakṣiṇaṃ bāhuṃ khaḍgenājaghnivān balī /
MBh, 3, 265, 7.1 sa tām āmantrya suśroṇīṃ puṣpaketuśarāhataḥ /
MBh, 4, 21, 51.2 utpapātātha vegena daṇḍāhata ivoragaḥ //
MBh, 4, 32, 31.2 gadām asya parāmṛśya tam evājaghnivān balī /
MBh, 4, 43, 5.2 śrūyatāṃ talayoḥ śabdo bheryor āhatayor iva //
MBh, 4, 59, 7.2 jvalantaḥ kapim ājaghnur dhvajāgranilayāṃśca tān //
MBh, 4, 60, 10.2 saṃsīdamāno nipapāta mahyāṃ vajrāhataṃ śṛṅgam ivācalasya //
MBh, 5, 9, 23.1 sa papāta hatastena vajreṇa dṛḍham āhataḥ /
MBh, 5, 34, 77.1 vāksāyakā vadanānniṣpatanti yair āhataḥ śocati rātryahāni /
MBh, 5, 36, 11.1 vādaṃ tu yo na pravadenna vādayed yo nāhataḥ pratihanyānna ghātayet /
MBh, 5, 61, 9.2 bhasmīkṛtāṃ tāṃ patitāṃ viśīrṇāṃ cakrāhatāṃ drakṣyasi keśavena //
MBh, 5, 70, 18.2 lobhaḥ prajñānam āhanti prajñā hanti hatā hriyam //
MBh, 5, 191, 12.1 bhayena mahatāviṣṭo hṛdi śokena cāhataḥ /
MBh, 6, 2, 27.1 anāhatā dundubhayaḥ praṇadanti viśāṃ pate /
MBh, 6, 3, 33.1 adya caiva niśāṃ vyuṣṭām udaye bhānur āhataḥ /
MBh, 6, 19, 38.2 udyantaṃ sūryam āhatya vyaśīryata mahāsvanā //
MBh, 6, 45, 9.1 sa tālaketostīkṣṇena ketum āhatya patriṇā /
MBh, 6, 45, 18.2 sārathiṃ ca tribhir bāṇair ājaghāna yatavrataḥ //
MBh, 6, 46, 6.2 dṛṣṭvā vipradrutaṃ sainyaṃ madīyaṃ mārgaṇāhatam //
MBh, 6, 48, 49.2 vāsudevaṃ tribhir bāṇair ājaghāna stanāntare //
MBh, 6, 50, 67.3 saṃcukrudhe bhṛśaṃ bhīmo daṇḍāhata ivoragaḥ //
MBh, 6, 55, 118.2 dṛḍhāhatāḥ patribhir ugravegaiḥ pārthena bhallair niśitaiḥ śitāgraiḥ //
MBh, 6, 55, 120.1 bāṇāhatāstūrṇam apetasattvā viṣṭabhya gātrāṇi nipetur urvyām /
MBh, 6, 57, 35.2 ājaghāna tribhir bāṇaistottrair iva mahādvipam //
MBh, 6, 57, 36.2 ājaghānorasi kruddhastato yuddham avartata //
MBh, 6, 60, 7.2 ājaghānorasi kruddho mārgaṇair niśitaistribhiḥ //
MBh, 6, 60, 18.2 tenājaghāna saṃkruddho bhīmasenaṃ stanāntare //
MBh, 6, 60, 45.2 ājaghāna naravyāghra śareṇa nataparvaṇā //
MBh, 6, 67, 32.1 śarāhatā bhinnadehā baddhayoktrā hayottamāḥ /
MBh, 6, 71, 30.1 dṛḍhāhatastato bhīmo bhāradvājasya saṃyuge /
MBh, 6, 73, 43.1 tato vyamuhyanta raṇe nṛvīrāḥ pramohanāstrāhatabuddhisattvāḥ /
MBh, 6, 74, 27.2 sāyakair niśitai rājann ājaghāna pṛthak pṛthak //
MBh, 6, 75, 16.2 ājaghāna raṇe bhīmaḥ smayann iva mahārathaḥ //
MBh, 6, 75, 24.1 ājaghāna tatastūrṇam abhimanyur mahāmanāḥ /
MBh, 6, 78, 22.1 sa papāta rathāt tūrṇaṃ bhāradvājaśarāhataḥ /
MBh, 6, 78, 25.2 ājaghāna bhruvor madhye nārācaistribhir āśugaiḥ //
MBh, 6, 86, 33.1 urasyapi ca pṛṣṭhe ca pārśvayośca bhṛśāhataḥ /
MBh, 6, 96, 44.1 ekaikaṃ ca tribhir bāṇair ājaghāna smayann iva /
MBh, 6, 100, 35.2 ājaghānorasi kruddhaḥ prahasañ śatrukarśanaḥ //
MBh, 6, 101, 12.2 khurāhatā dharā rājaṃścakampe ca nanāda ca //
MBh, 6, 101, 30.2 daśabhiḥ sāyakaistūrṇam ājaghāna stanāntare /
MBh, 6, 101, 31.1 madrarājo 'pi tān sarvān ājaghāna tribhistribhiḥ /
MBh, 6, 102, 1.3 ājaghāna raṇe pārthān sahasenān samantataḥ //
MBh, 6, 103, 91.1 pātayainaṃ rathāt pārtha vajrāhatam iva drumam /
MBh, 6, 106, 37.2 ājaghāna tataḥ paścāt putraṃ te navabhiḥ śaraiḥ //
MBh, 6, 107, 2.2 ājaghāna raṇe rājan prahasann iva bhārata //
MBh, 6, 107, 23.1 virāṭo daśabhir bhallair ājaghāna paraṃtapa /
MBh, 6, 107, 28.2 ājaghāna śaraistūrṇaṃ saptatyā rukmabhūṣaṇaiḥ //
MBh, 6, 107, 30.3 ājaghānorasi kruddha icchan bhīṣmasya jīvitam //
MBh, 6, 107, 31.2 ājaghānorasi kruddho bhīṣmasya vadhakāṅkṣayā /
MBh, 6, 107, 36.2 ājaghānorasi kruddho navatyā niśitaiḥ śaraiḥ //
MBh, 6, 107, 39.2 punaḥ pañcāśatā tūrṇam ājaghāna stanāntare //
MBh, 6, 107, 43.1 saumadattir atho bhīmam ājaghāna stanāntare /
MBh, 6, 109, 29.2 ājaghāna bhruvor madhye nārācena paraṃtapa //
MBh, 6, 110, 7.3 ājaghnur arjunaṃ saṃkhye bhīmasenaṃ ca māriṣa //
MBh, 6, 110, 25.2 ājaghānorasi kruddho bhallaiḥ saṃnataparvabhiḥ //
MBh, 6, 112, 2.2 ājaghāna raṇe kruddhaḥ punaścainaṃ tribhiḥ śaraiḥ //
MBh, 6, 112, 6.1 punaścainaṃ śarair ghorair ājaghāna stanāntare /
MBh, 6, 112, 9.2 ājaghānorasi kruddho nārācena paraṃtapaḥ //
MBh, 6, 112, 12.2 droṇaputraṃ tribhir bāṇair ājaghāna mahāyaśāḥ //
MBh, 6, 112, 16.2 ājaghāna mahārāja trisaptatyā śilīmukhaiḥ //
MBh, 6, 112, 23.2 ājaghāna śitāgreṇa jatrudeśe mahāsinā //
MBh, 6, 112, 29.2 ājaghāna raṇe kruddhaḥ sa ca taṃ pratyavidhyata /
MBh, 6, 112, 32.2 ājaghāna śaraiścaiva triṃśatā kaṅkapatribhiḥ //
MBh, 6, 112, 41.2 triṃśatā niśitair bāṇair ājaghāna stanāntare //
MBh, 6, 112, 78.2 daśabhir daśabhir bāṇair ājaghāna mahāhave //
MBh, 6, 112, 119.2 ājaghāna bhṛśaṃ caiva pañcabhir nataparvabhiḥ //
MBh, 6, 114, 41.2 ājaghānorasi kruddho navabhir niśitaiḥ śaraiḥ //
MBh, 7, 14, 25.1 gadayā madrarājena savyadakṣiṇam āhataḥ /
MBh, 7, 14, 26.2 dhairyānmadrādhipastasthau vajrair girir ivāhataḥ //
MBh, 7, 14, 29.1 tau parasparavegācca gadābhyāṃ ca bhṛśāhatau /
MBh, 7, 19, 42.1 teṣām āhanyamānānāṃ bāṇatomaravṛṣṭibhiḥ /
MBh, 7, 19, 50.2 āhatā sahasā bhūmiścakampe ca nanāda ca //
MBh, 7, 19, 63.2 na hi svacittatāṃ lebhe kaścid āhatalakṣaṇaḥ //
MBh, 7, 25, 16.2 tataḥ papāta dvirado vajrāhata ivācalaḥ //
MBh, 7, 25, 56.1 sa nāgarājaḥ pravarāṅkuśāhataḥ purā sapakṣo 'drivaro yathā nṛpa /
MBh, 7, 26, 22.2 hatārohāḥ kṣitau petur dvipāḥ pārthaśarāhatāḥ //
MBh, 7, 26, 28.2 vismayaṃ paramaṃ gatvā talam āhatya pūjayat //
MBh, 7, 29, 27.1 tathā hatāsu māyāsu trasto 'rjunaśarāhataḥ /
MBh, 7, 45, 14.1 saṃkruddho vai mahābāhur daṇḍāhata ivoragaḥ /
MBh, 7, 64, 43.1 anyonyam api cājaghnur ātmānam api cāpare /
MBh, 7, 66, 22.2 ājaghne vakṣasi droṇo nārācena dhanaṃjayam //
MBh, 7, 67, 23.2 taṃ pārtho navabhir bāṇair ājaghāna stanāntare //
MBh, 7, 67, 37.2 ājaghāna bhṛśaṃ kruddhastottrair iva mahādvipam //
MBh, 7, 67, 39.2 ājaghānorasi kruddhaḥ saptabhir nataparvabhiḥ //
MBh, 7, 68, 11.2 ājaghāna rathaśreṣṭhaḥ pītena niśitena ca //
MBh, 7, 68, 39.1 śoṇitaṃ nirvamanti sma dvipāḥ pārthaśarāhatāḥ /
MBh, 7, 71, 4.2 ājaghnatuḥ susaṃkruddhau tava putrahitaiṣiṇau //
MBh, 7, 71, 7.2 ājaghne viśikhaistīkṣṇair ghorair marmāsthibhedibhiḥ //
MBh, 7, 71, 8.2 ājaghāna bhṛśaṃ kruddho navabhir nataparvabhiḥ //
MBh, 7, 71, 14.2 ājaghne sāyakaistīkṣṇair navabhir nataparvabhiḥ //
MBh, 7, 73, 16.2 ajasraṃ śailaśṛṅgāṇāṃ vajreṇāhanyatām iva //
MBh, 7, 74, 19.2 ājaghāna raṇe kruddho marmajño marmabhedibhiḥ //
MBh, 7, 79, 32.2 arjunaṃ ca trisaptatyā bāṇānām ājaghāna ha //
MBh, 7, 81, 18.2 ājaghne bharataśreṣṭha sarvamarmasu bhārata //
MBh, 7, 82, 2.2 ājaghne tvarito yuddhe droṇānīkabibhitsayā //
MBh, 7, 83, 5.2 ekaikaṃ hṛdi cājaghne ekaikena mahāyaśāḥ //
MBh, 7, 88, 40.1 tam āpatantaṃ viśikhaiḥ ṣaḍbhir āhatya sātyakiḥ /
MBh, 7, 88, 40.2 caturbhiścaturo 'syāśvān ājaghānāśu vīryavān //
MBh, 7, 90, 15.2 ājaghānorasi kruddhaḥ saptatyā niśitaiḥ śaraiḥ //
MBh, 7, 90, 24.1 athainaṃ pañcabhir bāṇair ājaghāna stanāntare /
MBh, 7, 93, 12.2 ājaghāna bhṛśaṃ kruddho dhvajaṃ ca niśitaiḥ śaraiḥ /
MBh, 7, 94, 12.2 ājaghnivāṃstān rajataprakāśāṃś caturbhir aśvāṃścaturaḥ prasahya //
MBh, 7, 96, 40.2 ājaghānāśu bhallena sa hato nyapatad bhuvi //
MBh, 7, 98, 46.2 ājaghānorasi kruddho navatyā nataparvaṇām //
MBh, 7, 99, 21.2 śarair agniśikhākārair ājaghāna stanāntare /
MBh, 7, 100, 16.2 ājaghnuḥ kauravān saṃkhye tyaktvāsūn ātmanaḥ priyān //
MBh, 7, 102, 63.3 āhatya dundubhiṃ bhīmaḥ śaṅkhaṃ pradhmāya cāsakṛt //
MBh, 7, 107, 37.1 tatrādhirathibhīmābhyāṃ śarair muktair dṛḍhāhatāḥ /
MBh, 7, 108, 18.2 āhanad bharataśreṣṭha bhīmaṃ vaikartanaḥ śaraiḥ //
MBh, 7, 114, 5.2 ājaghāna bhṛśaṃ bhīmaḥ smayann iva mahābalaḥ //
MBh, 7, 114, 12.2 ājaghānorasi kruddhaḥ kruddharūpaṃ paraṃtapaḥ //
MBh, 7, 114, 36.2 āhatāni vyaśīryanta bhīmasenasya patribhiḥ //
MBh, 7, 114, 84.1 sa chinnadhanvā bhīmena dhanaṃjayaśarāhataḥ /
MBh, 7, 115, 16.2 ājaghnivāṃstān rajataprakāśān aśvāṃścaturbhiścaturaḥ prasahya //
MBh, 7, 115, 23.1 te sarvataḥ saṃparivārya saṃkhye śaineyam ājaghnur anīkasāhāḥ /
MBh, 7, 117, 34.2 muhur ājaghnatuḥ kruddhāvanyonyam arimardanau //
MBh, 7, 120, 78.3 dhanaṃjayaṃ dvādaśabhir ājaghāna śilīmukhaiḥ //
MBh, 7, 121, 14.1 sa chinnayaṣṭiḥ sumahāñ śīryamāṇaḥ śarāhataḥ /
MBh, 7, 130, 19.2 viśokaṃ tribhir ājaghne dhvajam ekena patriṇā //
MBh, 7, 130, 34.2 muṣṭināhatya saṃkruddho mamarda caraṇena ca //
MBh, 7, 132, 7.2 śaktyā cainam athāhatya punar vivyādha saptabhiḥ //
MBh, 7, 132, 15.2 sa papāta hataḥ pṛthvyāṃ vajrāhata ivādrirāṭ //
MBh, 7, 138, 32.1 rathāśvanāgākuladīpadīptaṃ saṃrabdhayodhāhatavidrutāśvam /
MBh, 7, 142, 22.2 ājaghne tvaritaṃ tīkṣṇaiḥ śatena nataparvaṇām //
MBh, 7, 142, 30.2 ājaghānorasi dṛḍhaṃ virāṭaṃ vāhinīpatim //
MBh, 7, 143, 3.2 navabhir niśitair bāṇair ājaghāna stanāntare //
MBh, 7, 143, 15.2 bahubhiḥ sāyakaistīkṣṇair ājaghāna stanāntare //
MBh, 7, 144, 26.2 ājaghne bahubhir bāṇair jighāṃsann iva bhārata //
MBh, 7, 146, 11.1 dīryamāṇaṃ balaṃ dṛṣṭvā yuyudhānaśarāhatam /
MBh, 7, 146, 32.2 ulūkaṃ tribhir ājaghne tribhir eva mahāyasaiḥ //
MBh, 7, 148, 1.3 ājaghānorasi śarair daśabhir marmabhedibhiḥ //
MBh, 7, 149, 15.2 ājaghne niśitair bāṇaistottrair iva mahādvipam //
MBh, 7, 150, 104.2 ājaghāna hayān asya śaraiḥ saṃnataparvabhiḥ //
MBh, 7, 154, 16.1 samaṃ hi tāvapratimaprabhāvāv anyonyam ājaghnatur uttamāstraiḥ /
MBh, 7, 154, 30.1 śarāhatānāṃ patatāṃ hayānāṃ vajrāhatānāṃ patatāṃ gajānām /
MBh, 7, 154, 30.1 śarāhatānāṃ patatāṃ hayānāṃ vajrāhatānāṃ patatāṃ gajānām /
MBh, 7, 154, 30.2 śilāhatānāṃ ca mahārathānāṃ mahānninādaḥ patatāṃ babhūva //
MBh, 7, 154, 36.1 tair āhatāste śaraśaktiśūlair gadābhir ugraiḥ parighaiśca dīptaiḥ /
MBh, 7, 165, 125.3 krodham āhārayat tīvraṃ padāhata ivoragaḥ //
MBh, 7, 171, 46.2 viṃśatyā punar āhatya nānārūpair amarṣaṇam /
MBh, 7, 171, 53.2 ājaghāna bhruvor madhye dhṛṣṭadyumnaṃ paraṃtapaḥ //
MBh, 7, 171, 61.1 tato 'rjunaṃ ṣaḍbhir athājaghāna drauṇāyanir daśabhir vāsudevam /
MBh, 7, 172, 29.2 tūrṇam ājaghnire hṛṣṭāstāvakā jitakāśinaḥ //
MBh, 8, 10, 1.3 ājaghne samare kruddhaḥ pañcāśadbhiḥ śilīmukhaiḥ //
MBh, 8, 10, 2.2 śrutakarmāṇam āhatya sūtaṃ vivyādha pañcabhiḥ //
MBh, 8, 11, 2.1 athainaṃ punar ājaghne navatyā niśitaiḥ śaraiḥ /
MBh, 8, 11, 38.2 ājaghnāte samāsādya vajravegau durāsadau //
MBh, 8, 11, 39.1 tau parasparavegāc ca śarābhyāṃ ca bhṛśāhatau /
MBh, 8, 12, 53.2 bāṇaiḥ sumuktair atitīvravegair yair āhato mṛtyur api vyatheta //
MBh, 8, 12, 60.2 dhvajāḥ patākāś ca tataḥ prapetur vajrāhatānīva gireḥ śirāṃsi //
MBh, 8, 12, 66.1 tair āhatau sarvamanuṣyamukhyāv asṛkkṣarantau dhanadendrakalpau /
MBh, 8, 13, 20.2 bibheda pārthaḥ sa papāta nānadan himādrikūṭaḥ kuliśāhato yathā //
MBh, 8, 15, 39.1 tataḥ prajajvāla pareṇa manyunā padāhato nāgapatir yathā tathā /
MBh, 8, 17, 61.2 ājaghne prahasan vīraḥ sarvalokamahāratham //
MBh, 8, 18, 8.2 ulūkaṃ pañcabhir bāṇair ājaghāna stanāntare //
MBh, 8, 18, 20.2 ājaghāna susaṃkruddhaḥ sutasomaṃ tribhiḥ śaraiḥ //
MBh, 8, 19, 54.1 pādātair āhatā nāgā vivareṣu samantataḥ /
MBh, 8, 20, 19.2 ājaghānorasi kruddho vajravego durāsadaḥ //
MBh, 8, 30, 29.2 nagare śākale sphīte āhatya niśi dundubhim //
MBh, 8, 32, 60.2 ājaghne sārathiṃ cāsya suṣeṇaṃ ca tatas tribhiḥ /
MBh, 8, 34, 31.2 ājaghānorasi kruddho nārācena stanāntare /
MBh, 8, 38, 33.2 ājaghānorasi kruddhaḥ pīḍayan hṛdikātmajam //
MBh, 8, 38, 34.1 kṛtavarmā tu samare pārṣatena dṛḍhāhataḥ /
MBh, 8, 43, 67.2 vajrivajrāhatānīva śikharāṇi mahībhṛtām //
MBh, 8, 54, 5.1 tato rājan nāgarathāśvayūnāṃ bhīmāhatānāṃ tava rājamadhye /
MBh, 8, 54, 5.2 ghoro ninādaḥ prababhau narendra vajrāhatānām iva parvatānām //
MBh, 8, 56, 20.2 athainaṃ navabhir bāṇair ājaghāna stanāntare //
MBh, 8, 56, 21.2 sārathiṃ ca tribhir bāṇair ājaghāna paraṃtapaḥ //
MBh, 8, 58, 14.1 tataḥ prādīryata camūr dhanaṃjayaśarāhatā /
MBh, 8, 62, 43.1 athāpare drauṇiśarāhatā dvipās trayaḥ sasarvāyudhayodhaketavaḥ /
MBh, 8, 65, 14.2 athābravīt pāṇinā pāṇim āghnan saṃdaṣṭauṣṭho nṛtyati vādayann iva /
MBh, 8, 65, 36.1 sa pārthabāṇāsanaveganunnair dṛḍhāhataḥ patribhir ugravegaiḥ /
MBh, 8, 66, 36.1 dṛḍhāhataḥ patribhir ugravegaiḥ pārthena karṇo vividhaiḥ śitāgraiḥ /
MBh, 8, 67, 28.2 tūryāṇi cājaghnur atīva hṛṣṭā vāsāṃsi caivādudhuvur bhujāṃś ca /
MBh, 9, 10, 15.2 ulkā bhūmiṃ divaḥ petur āhatya ravimaṇḍalam //
MBh, 9, 11, 16.1 gadayā madrarājena savyadakṣiṇam āhataḥ /
MBh, 9, 11, 17.2 śalyo na vivyathe rājan dantinevāhato giriḥ //
MBh, 9, 11, 22.2 tāvājaghnatur anyonyaṃ yathā bhūmicale 'calau //
MBh, 9, 11, 23.1 tau parasparavegācca gadābhyāṃ ca bhṛśāhatau /
MBh, 9, 11, 57.2 nipatantam apaśyāma giriśṛṅgam ivāhatam //
MBh, 9, 13, 37.2 cukopa samare drauṇir daṇḍāhata ivoragaḥ //
MBh, 9, 14, 25.2 viśikhānāṃ śatenainam ājaghāna samantataḥ //
MBh, 9, 16, 51.2 mahendravāhapratimo mahātmā vajrāhataṃ śṛṅgam ivācalasya //
MBh, 9, 20, 17.2 sātyakiṃ tribhir āhatya dhanur ekena cicchide //
MBh, 9, 22, 21.2 ulkāḥ petur divo bhūmāvāhatya ravimaṇḍalam //
MBh, 9, 25, 13.2 durvimocanam āhatya preṣayāmāsa mṛtyave //
MBh, 9, 28, 66.1 ājaghnuḥ karajaiścāpi pāṇibhiśca śirāṃsyuta /
MBh, 9, 56, 23.1 āhatastu tadā bhīmastava putreṇa bhārata /
MBh, 9, 56, 31.2 gadābhyāṃ sahasānyonyam ājaghnatur ariṃdamau //
MBh, 9, 56, 39.2 ājaghne mūrdhni kaunteyaṃ gadayā bhīmavegayā //
MBh, 10, 6, 13.1 sā tadāhatya dīptāgrā rathaśaktir aśīryata /
MBh, 10, 6, 13.2 yugānte sūryam āhatya maholkeva divaścyutā //
MBh, 12, 103, 38.1 hantṝṇāṃ cāhatānāṃ ca yat kuryur aparādhinaḥ /
MBh, 12, 148, 19.1 ātmano darśanaṃ vidvannāhantāsmīti mā krudhaḥ /
MBh, 12, 288, 9.1 vāksāyakā vadanānniṣpatanti yair āhataḥ śocati rātryahāni /
MBh, 12, 304, 20.1 pāṣāṇa iva meghotthair yathā bindubhir āhataḥ /
MBh, 13, 107, 57.1 vāksāyakā vadanānniṣpatanti yair āhataḥ śocati rātryahāni /
MBh, 13, 117, 23.1 kṣataṃ ca skhalitaṃ caiva patitaṃ kliṣṭam āhatam /
MBh, 14, 74, 17.2 bhṛśāhataḥ papātorvyāṃ na tvenam ajahāt smṛtiḥ //
MBh, 14, 75, 19.1 sa patañ śuśubhe nāgo dhanaṃjayaśarāhataḥ /
MBh, 14, 76, 9.1 te tam ājaghnire vīraṃ nivātakavacāntakam /
Manusmṛti
ManuS, 3, 58.2 tāni kṛtyāhatānīva vinaśyanti samantataḥ //
Rāmāyaṇa
Rām, Ay, 16, 44.2 kaśayevāhato vājī vanaṃ gantuṃ kṛtatvaraḥ //
Rām, Ay, 20, 14.2 yad daivād āhataṃ te 'dya dṛṣṭaṃ rājyābhiṣecanam //
Rām, Ār, 27, 10.2 ājaghāna raṇe rāmaṃ totrair iva mahādvipam //
Rām, Ār, 30, 10.2 āhatāṅgaṃ samastaiś ca devapraharaṇais tathā //
Rām, Ār, 32, 8.2 indreṇevottamaṃ sasyam āhataṃ tv aśmavṛṣṭibhiḥ //
Rām, Ār, 42, 16.2 hemamālī mahādaṃṣṭro rākṣaso 'bhūc charāhataḥ //
Rām, Ār, 55, 8.1 dūraṃ nītvā tu mārīco rākṣaso 'bhūc charāhataḥ /
Rām, Ār, 57, 25.1 śarāhatenaiva tadārtayā girā svaraṃ mamālambya sudūrasaṃśravam /
Rām, Ki, 19, 2.1 aśmabhiḥ paribhinnāṅgaḥ pādapair āhato bhṛśam /
Rām, Su, 23, 14.2 samudramadhye nauḥ pūrṇā vāyuvegair ivāhatā //
Rām, Su, 26, 4.2 vidīryate yanna sahasradhādya vajrāhataṃ śṛṅgam ivācalasya //
Rām, Su, 27, 2.2 prāspandataikaṃ nayanaṃ sukeśyā mīnāhataṃ padmam ivābhitāmram //
Rām, Su, 40, 27.2 ājaghnur vānaraśreṣṭhaṃ śarair ādityasaṃnibhaiḥ //
Rām, Su, 61, 9.1 pāṇibhir nihatāḥ kecit kecij jānubhir āhatāḥ /
Rām, Su, 61, 20.3 vāritāḥ sahitāḥ pālāstathā jānubhir āhatāḥ //
Rām, Yu, 4, 86.1 anyonyair āhatāḥ saktāḥ sasvanur bhīmaniḥsvanāḥ /
Rām, Yu, 4, 88.1 dadṛśuste mahātmāno vātāhatajalāśayam /
Rām, Yu, 23, 41.1 śīghraṃ bherīninādena sphuṭakoṇāhatena me /
Rām, Yu, 33, 18.1 ājaghānendrajit kruddho vajreṇeva śatakratuḥ /
Rām, Yu, 42, 18.2 mudgarair āhatāḥ kecit patitā dharaṇītale //
Rām, Yu, 42, 19.2 paṭṭasair āhatāḥ kecid vihvalanto gatāsavaḥ //
Rām, Yu, 45, 24.1 athāmantrya ca rājānaṃ bherīm āhatya bhairavām /
Rām, Yu, 46, 8.2 parighair āhatāḥ kecit kecic chinnāḥ paraśvadhaiḥ //
Rām, Yu, 46, 40.1 ājaghāna tadā nīlaṃ lalāṭe musalena saḥ /
Rām, Yu, 47, 58.2 ājaghānānilasutaṃ talenorasi vīryavān //
Rām, Yu, 47, 59.2 ājaghānābhisaṃkruddhastalenaivāmaradviṣam //
Rām, Yu, 47, 71.2 ājaghāna sutīkṣṇāgraistad vikīrṇaṃ papāta ha //
Rām, Yu, 47, 98.1 sa tān pracicheda hi rākṣasendraś chittvā ca tāṃl lakṣmaṇam ājaghāna /
Rām, Yu, 47, 100.1 nikṛttacāpaṃ tribhir ājaghāna bāṇaistadā dāśarathiḥ śitāgraiḥ /
Rām, Yu, 47, 108.2 ājaghānorasi kruddho vajrakalpena muṣṭinā //
Rām, Yu, 47, 124.2 ājaghāna śaraistīkṣṇaiḥ kālānalaśikhopamaiḥ //
Rām, Yu, 48, 57.1 kimartham aham āhatya bhavadbhiḥ pratibodhitaḥ /
Rām, Yu, 55, 12.2 bāhvantare mārutim ājaghāna guho 'calaṃ krauñcam ivograśaktyā //
Rām, Yu, 55, 21.2 ājaghāna gavākṣaṃ ca talenendraripustadā //
Rām, Yu, 55, 43.2 tenājaghānorasi kumbhakarṇaṃ śailena vajrāśanisaṃnibhena //
Rām, Yu, 55, 107.2 tair āhato vajrasamapravegair na cukṣubhe na vyathate surāriḥ //
Rām, Yu, 58, 16.2 āvidhya parighaṃ ghoram ājaghāna tadāṅgadam //
Rām, Yu, 58, 23.2 ājaghāna tadā mūrdhni vajravegena muṣṭinā //
Rām, Yu, 58, 35.2 ājaghāna trimūrdhānaṃ talenorasi vīryavān //
Rām, Yu, 58, 49.2 ājaghānorasi kruddho gadayā vajrakalpayā //
Rām, Yu, 58, 53.2 nipapāta mahāpārśvo vajrāhata ivācalaḥ //
Rām, Yu, 59, 71.2 lalāṭe rākṣasaśreṣṭham ājaghāna sa vīryavān //
Rām, Yu, 59, 80.2 tataḥ saumitrim āyāntam ājaghāna stanāntare //
Rām, Yu, 63, 2.2 gadayā kampanaḥ pūrvaṃ sa cacāla bhṛśāhataḥ //
Rām, Yu, 63, 11.2 ājaghāna mahātejā vakṣasi dvividāgrajam //
Rām, Yu, 63, 46.2 ājaghānorasi kruddho vajravegena muṣṭinā //
Rām, Yu, 64, 20.2 ājaghānānilasuto vajravegena muṣṭinā //
Rām, Yu, 65, 16.1 śaṅkhabherīsahasrāṇām āhatānāṃ samantataḥ /
Rām, Yu, 75, 27.1 sa śarair āhatastena saroṣo rāvaṇātmajaḥ /
Rām, Yu, 76, 6.1 śakrāśanisamasparśair lakṣmaṇenāhataḥ śaraiḥ /
Rām, Yu, 78, 17.2 mukhena mukham āhatya saṃnipetatur ojasā //
Rām, Yu, 85, 16.1 ājaghāna gadāṃ tasya parigheṇa harīśvaraḥ /
Rām, Yu, 85, 20.2 talaiścānyonyam āhatya petatur dharaṇītale //
Rām, Yu, 86, 11.1 jāmbavantaṃ tribhir bāṇair ājaghāna stanāntare /
Rām, Yu, 88, 54.2 ājaghāna daśagrīvaṃ raṇe rāmaḥ samāhitaḥ //
Rām, Yu, 90, 2.2 ājaghāna mahāghorair dhārābhir iva toyadaḥ //
Rām, Yu, 95, 15.2 babhūvuḥ svasthahṛdayāḥ padmanālair ivāhatāḥ //
Rām, Utt, 7, 24.1 prabhagne rākṣasabale nārāyaṇaśarāhate /
Rām, Utt, 8, 16.2 āhatya rākṣaso viṣṇuṃ garuḍaṃ cāpyatāḍayat //
Rām, Utt, 32, 46.1 tenāhato 'tivegena prahasto gadayā tadā /
Rām, Utt, 61, 36.2 papāta sahasā bhūmau vajrāhata ivācalaḥ //
Agnipurāṇa
AgniPur, 6, 22.2 tac chrutvā mūrchito bhūmau vajrāhata ivāpatat //
Amarakośa
AKośa, 1, 197.2 anakṣaramavācyaṃ syādāhataṃ tu mṛṣārthakam //
Amaruśataka
AmaruŚ, 1, 70.1 līlātāmarasāhato 'nyavanitāniḥśaṅkadaṣṭādharaḥ kaścitkesaradūṣitekṣaṇa iva vyāmīlya netre sthitaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 5.2 śucipṛthvasitaśvete deśe 'rkapavanāhatam //
AHS, Sū., 16, 11.2 tathā dagdhāhatabhraṣṭayonikarṇaśiroruji //
AHS, Sū., 28, 32.2 mudgarāhatayā nāḍyā nirghātyottuṇḍitaṃ haret //
AHS, Nidānasthāna, 12, 15.1 ādhmātadṛtivacchabdam āhataṃ prakaroti ca /
AHS, Nidānasthāna, 12, 42.2 gurūdaraṃ sthiraṃ vṛttam āhataṃ ca na śabdavat //
AHS, Cikitsitasthāna, 3, 13.1 sakaphe 'nilaje kāse śvāsahidhmāhatāgniṣu /
AHS, Cikitsitasthāna, 5, 31.1 ghṛtāt trijātāt tripalaṃ tato līḍhaṃ khajāhatam /
AHS, Cikitsitasthāna, 7, 30.2 pāyayet kāmato 'mbhas taṃ niśīthapavanāhatam //
AHS, Cikitsitasthāna, 15, 31.2 snukkṣīrayuktād gokṣīrācchṛtaśītāt khajāhatāt //
AHS, Utt., 5, 17.2 digdhāhatān darpitasarpadaṣṭāṃs te sādhayantyañjananasyalepaiḥ //
AHS, Utt., 13, 60.1 medasastadvad aiṇeyād dugdhasiddhāt khajāhatāt /
AHS, Utt., 26, 57.2 viśliṣṭadehaṃ mathitaṃ kṣīṇaṃ marmāhataṃ hatam /
AHS, Utt., 36, 11.2 na tu daṃṣṭrākṛtaṃ daṃśaṃ tat tuṇḍāhatam ādiśet //
AHS, Utt., 36, 37.1 daṇḍāhatasya no rājī prayātasya yamāntikam /
AHS, Utt., 39, 125.1 tatkalkaṃ vā samaghṛtaṃ ghṛtapātre khajāhatam /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 49.1 adhomukhaḥ kṣaṇaṃ sthitvā talāhatamahītalaḥ /
BKŚS, 5, 311.1 dhyāyantyā hastinaṃ yasmāc cāmareṇāham āhataḥ /
BKŚS, 18, 254.1 tato jalagajendreṇa jalād unmajjatāhataḥ /
BKŚS, 22, 218.1 hemarūpyaṃ ca tanmūlyam āhatānāhataṃ śuci /
Divyāvadāna
Divyāv, 17, 504.1 tato mudgāścatvāraḥ pātre patitā ekaḥ kaṇṭakamāhatya bhūmau patitaḥ //
Divyāv, 17, 510.1 yaścāsau mudgaḥ pātrakaṇṭakamāhatya bhūmau patitas tasya karmaṇo vipākena trāyastriṃśān devānadhirūḍhaḥ //
Harṣacarita
Harṣacarita, 1, 177.1 pratibuddhāyā madanaśarāhatāyāśca tasyā vārtāmivopalabdhumaratirājagāma //
Kirātārjunīya
Kir, 6, 10.1 upalāhatoddhatataraṅgadhṛtaṃ javinā vidhūtavitataṃ marutā /
Kir, 8, 43.1 hradāmbhasi vyastavadhūkarāhate ravaṃ mṛdaṅgadhvanidhīram ujhati /
Kir, 8, 46.1 bhayād ivāśliṣya jhaṣāhate 'mbhasi priyaṃ mudānandayati sma māninī /
Kir, 17, 63.2 gāṇḍīvī kanakaśilānibhaṃ bhujābhyām ājaghne viṣam avilocanasya vakṣaḥ //
Kumārasaṃbhava
KumSaṃ, 4, 30.1 gata eva na te nivartate sa sakhā dīpa ivānilāhataḥ /
KumSaṃ, 8, 3.2 cakṣur unmiṣati sasmitaṃ priye vidyudāhatam iva nyamīlayat //
Kāmasūtra
KāSū, 2, 2, 26.1 mukhe mukham āsajyākṣiṇī akṣṇor lalāṭena lalāṭam āhanyāt sā lalāṭikā //
KāSū, 2, 8, 10.1 hastau vidhunoti svidyati daśatyutthātuṃ na dadāti pādenāhanti ratāvamāne ca puruṣātivartinī //
KāSū, 6, 3, 9.4 āhatya cāsya kathām anyāḥ kathāḥ /
Kūrmapurāṇa
KūPur, 1, 15, 127.2 śūlenorasi taṃ daityamājaghāna vṛṣadhvajaḥ //
KūPur, 1, 22, 7.1 tataḥ kāmāhatamanāstatsamīpamupetya vai /
Laṅkāvatārasūtra
LAS, 2, 101.43 yathā mahāmate cakṣurvijñāne evaṃ sarvendriyaparamāṇuromakūpeṣu yugapatpravṛttikramaviṣayādarśabimbadarśanavat udadheḥ pavanāhatā iva mahāmate viṣayapavanacittodadhitaraṃgā avyucchinnahetukriyālakṣaṇā anyonyavinirmuktāḥ karmajātilakṣaṇasuvinibaddharūpasvabhāvānavadhāriṇo mahāmate pañca vijñānakāyāḥ pravartante /
Liṅgapurāṇa
LiPur, 1, 71, 121.1 līlāṃbujena cāhatya kalamāha vṛṣadhvajam /
LiPur, 2, 1, 63.1 śrotracchidramathāhatya śaṅkubhirvai parasparam /
LiPur, 2, 43, 5.2 śivābhimukham āsīnān āhateṣvaṃbareṣu ca //
Matsyapurāṇa
MPur, 36, 11.1 vāksāyakā vadanānniṣpatanti yair āhataḥ śocati vā tryahāni /
MPur, 49, 62.1 tasya rājyaṃ pratiśrutya nīpān ājaghnivān prabhuḥ /
MPur, 135, 42.2 dṛḍhāhatāḥ patan pūrvaṃ dānavāḥ pramathāstathā //
MPur, 135, 49.1 sa nandī dānavendreṇa parigheṇa dṛḍhāhataḥ /
MPur, 135, 56.2 papāta vajrābhihataḥ śakreṇādririvāhataḥ //
MPur, 136, 42.1 parighairāhatāḥ keciddānavaiḥ śaṃkarānugāḥ /
MPur, 138, 14.2 kecinmudgaracūrṇāśca kecidbāhubhirāhatāḥ //
MPur, 140, 12.1 vajrāhatāḥ patantyanye bāṇairanye vidāritāḥ /
MPur, 140, 34.2 ājaghāna tadā śaktyā śailādiṃ samavasthitam //
MPur, 140, 36.2 vidyunmālyapatadbhūmau vajrāhata ivācalaḥ //
MPur, 140, 42.1 tataḥ śaraiḥ pramathagaṇaiśca dānavā dṛḍhāhatāścottamavegavikramāḥ /
MPur, 148, 39.1 āhatya bherīṃ gambhīrāṃ daityānāhūya satvaraḥ /
MPur, 150, 40.1 grasanastu samāyāntam ājaghne gadayorasi /
MPur, 151, 6.2 ājaghnuḥ samare kruddhā viṣṇumakliṣṭakāriṇam //
MPur, 152, 28.1 viṣṇuśca daityendraśarāhato'pi bhuśuṇḍimādāya kṛtāntatulyām /
MPur, 154, 569.0 vāhanātyāvarohā gaṇāstairyuto lokapālāstramūrto hyayaṃ khaḍgo vikhaḍgakaro nirmamaḥ kṛtāntaḥ kasya kenāhato brūta maune bhavanto'stradaṇḍena kiṃ duḥspṛhāḥ //
Meghadūta
Megh, Uttarameghaḥ, 5.2 āsevante madhu ratiphalaṃ kalpavṛkṣaprasūtaṃ tvadgambhīradhvaniṣu śanakaiḥ puṣkareṣv āhateṣu //
Suśrutasaṃhitā
Su, Utt., 42, 124.2 ucchvasityāmaśakṛtā śūlenāhanyate muhuḥ //
Sūryasiddhānta
SūrSiddh, 1, 15.2 sūryābdasaṃkhyayā dvitrisāgarair ayutāhataiḥ //
SūrSiddh, 1, 70.1 evam trighanarandhrārkarasārkārkā daśāhatāḥ /
SūrSiddh, 2, 11.2 ākṛṣyamāṇās tair evaṃ vyomni yānty anilāhatāḥ //
Varāhapurāṇa
VarPur, 27, 16.2 vīrabhadro'pi siṃhena rūpeṇāhatya ca drutam //
VarPur, 27, 24.2 tasyāhatasya yad raktamapatad bhūtale kila /
Viṣṇupurāṇa
ViPur, 1, 4, 27.1 uttiṣṭhatā tena mukhānilāhataṃ tatsaṃplavāmbho janalokasaṃśrayān /
ViPur, 1, 17, 34.2 tatas taiḥ śataśo daityaiḥ śastraughair āhato 'pi san /
ViPur, 4, 4, 87.1 yajñe ca mārīcam iṣuvātāhataṃ samudre cikṣepa //
ViPur, 5, 7, 4.2 vātāhatāmbuvikṣepasparśadagdhavihaṃgamam //
ViPur, 5, 20, 66.1 so 'pyenaṃ muṣṭinā mūrdhni vakṣasyāhatya jānunā /
ViPur, 5, 36, 14.2 pānapūrṇāṃśca karakāñ cikṣepāhatya vai padā //
Yājñavalkyasmṛti
YāSmṛ, 2, 158.1 phālāhatam api kṣetraṃ na kuryād yo na kārayet /
Śatakatraya
ŚTr, 3, 30.1 ye santoṣanirantarapramuditas teṣāṃ na bhinnā mudo ye tv anye dhanalubdhasaṅkaladhiyas teṣāṃ na tṛṣṇāhatā /
Ayurvedarasāyana
Bhāgavatapurāṇa
BhāgPur, 1, 5, 14.2 na karhicit kvāpi ca duḥsthitā matir labheta vātāhatanaurivāspadam //
BhāgPur, 3, 9, 10.2 daivāhatārtharacanā ṛṣayo 'pi deva yuṣmatprasaṅgavimukhā iha saṃsaranti //
BhāgPur, 3, 13, 27.2 khurāhatābhraḥ sitadaṃṣṭra īkṣājyotir babhāse bhagavān mahīdhraḥ //
BhāgPur, 3, 15, 2.1 loke tenāhatāloke lokapālā hataujasaḥ /
BhāgPur, 3, 18, 6.2 todaṃ mṛṣan niragād ambumadhyād grāhāhataḥ sakareṇur yathebhaḥ //
BhāgPur, 3, 18, 17.2 ājaghne sa tu tāṃ saumya gadayā kovido 'hanat //
BhāgPur, 3, 18, 19.1 tayoḥ spṛdhos tigmagadāhatāṅgayoḥ kṣatāsravaghrāṇavivṛddhamanyvoḥ /
BhāgPur, 3, 19, 8.2 abhiplutya svagadayā hato 'sīty āhanaddharim //
BhāgPur, 3, 19, 16.1 tenettham āhataḥ kṣattar bhagavān ādisūkaraḥ /
BhāgPur, 3, 19, 26.1 sa āhato viśvajitā hy avajñayā paribhramadgātra udastalocanaḥ /
BhāgPur, 3, 19, 28.2 tasyaiṣa daityaṛṣabhaḥ padāhato mukhaṃ prapaśyaṃs tanum utsasarja ha //
BhāgPur, 3, 28, 21.2 uttuṅgaraktavilasannakhacakravālajyotsnābhir āhatamahaddhṛdayāndhakāram //
Bhāratamañjarī
BhāMañj, 1, 17.1 tarattaraṅgataralasasāraviśarāhatān /
BhāMañj, 1, 151.1 tenāhato 'pyavyathitaḥ svapakṣaṃ śatayojanam /
BhāMañj, 1, 241.2 vijahāra śanairbālā vallarīvānilāhatā //
BhāMañj, 1, 454.2 vīraścitrāṅgadenaiva gandharveṇāhato 'riṇā //
BhāMañj, 1, 528.2 iti śapto munīndreṇa pāṇḍurduḥkhānalāhataḥ //
BhāMañj, 1, 594.2 na bhāti bhūḥ saṃkucitā padminīva himāhatā //
BhāMañj, 7, 300.1 śrutāyuṣā tomareṇa śūlenānyena cāhataḥ /
BhāMañj, 8, 127.1 niḥśvasanbhṛśasaṃtaptaḥ kesarīva talāhataḥ /
BhāMañj, 9, 12.2 kadalīśakalālole vane vajrairivāhate //
BhāMañj, 10, 73.2 utthāya tūrṇamāhatya bhuvi bhīmamapātayat //
BhāMañj, 13, 1673.1 kṛtaghnaḥ kālapuruṣairnarakeṣvāhato bhṛśam /
BhāMañj, 15, 69.2 tatsarvathā priyaviyogaviṣāhatānāṃ śāntyai sudhā tanubhṛtāṃ vipulo vivekaḥ //
Garuḍapurāṇa
GarPur, 1, 127, 6.1 himaṃ yathoṣṇamāhanyādanarthaṃ cārthasaṃcayaḥ /
GarPur, 1, 161, 43.1 gurūdaraṃ sthitaṃ vṛttam āhataṃ ca na śabdakṛt /
Hitopadeśa
Hitop, 2, 84.7 tam āhantuṃ puraskāryaḥ sadṛśas tasya sainikaḥ //
Hitop, 2, 86.4 iti ghoṣayatīva ḍiṇḍimaḥ kariṇo hastipakāhataḥ kvaṇan //
Kathāsaritsāgara
KSS, 1, 6, 102.2 adya cāhaṃ vimukto 'smi śāpādbāṇāhatastvayā //
KSS, 2, 3, 45.2 āhatya syandanaṃ rājñaḥ palāyya bilamāviśat //
KSS, 2, 3, 71.1 sa ca marmāhato ghoraṃ rāvaṃ kṛtvā mahāsuraḥ /
KSS, 3, 4, 121.1 vātāhatotsavākṣiptapatākāṃśukapaṅktibhiḥ /
KSS, 3, 4, 164.1 etacchrutvā sa nirgatya kareṇāhatya taṃ punaḥ /
KSS, 3, 4, 249.2 āhārastena sahasā pādenāhatya cikṣipe //
KSS, 3, 5, 96.2 karair āhanyamāneṣu yāvat kāntākuceṣvapi //
KSS, 4, 2, 221.1 tatkṣaṇaṃ ca samāsannatārkṣyapakṣānilāhatā /
KSS, 4, 2, 223.2 āhatya cañcvā garuḍaḥ svacchāyācchāditāmbaraḥ //
KSS, 5, 1, 181.2 ūcire ca sa tacchrutvā vajrāhata ivābhavat //
KSS, 5, 2, 43.1 vātāhatāśca jaladherudatiṣṭhanmahormayaḥ /
KSS, 5, 3, 86.2 aśvenāhatya pādena tasyāṃ vāpyāṃ nicikṣipe //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 21.2 satyaṃ bravīmi deveśa hṛṣīkeśārcanāhate //
Mṛgendratantra
MṛgT, Vidyāpāda, 4, 1.1 sa itthaṃ vigraho'nena karaṇenāhataujasā /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 10.2, 1.3 yathā kila velācalaḥ samudrajalataraṃgadṛḍhāhataḥ svāvaṣṭambhān na calati evaṃ munimatis tīkṣṇāgratvādisādharmyāt parvatena rūpakīkṛtā ca svasthairyān na vyacalat //
Narmamālā
KṣNarm, 1, 79.1 dhāvatkalamacītkāratāraḥ kapirivāhataḥ /
KṣNarm, 3, 109.1 caṇḍālaiḥ pretakāryeṣu laguḍairāhato 'sakṛt /
Rasahṛdayatantra
RHT, 11, 11.1 vaṅgābhram abhratāraṃ sitaśailamalāhatau ca sitavaṅgau /
RHT, 18, 19.1 śulbahataṃ rasagandhāhatakhagapītaṃ daśāṃśena /
Rasamañjarī
RMañj, 6, 105.2 śastreṇa tālumāhatya mardayedārdranīrataḥ //
Rasendracūḍāmaṇi
RCūM, 4, 18.2 śilayāpyāhataṃ nāgaṃ vāraṃ vāraṃ samutthitam //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 303.2, 1.0 ayaṃ hīrako'gninā na dahyate ghanairāhato na bhajyate pānīye na bruḍati ataḥ kāraṇāt hīrakaḥ parīkṣituṃ duḥśakyaḥ //
Rājanighaṇṭu
RājNigh, 13, 177.1 yatpāṣāṇatale nikāṣanikare nodghṛṣyate niṣṭhurair yaccolūkhalalohamudgaraghanair lekhāṃ na yātyāhatam /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 11.2, 5.0 tathā dagdharujy āhataruji ca tathā bhraṣṭayonirujīty evaṃ sambandhaḥ kāryaḥ //
Tantrāloka
TĀ, 21, 8.1 ḍimbāhatasya yogeśībhakṣitasyābhicārataḥ /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 7.1, 4.0 saiva hṛtkaṇṭhatālvādisthānakaraṇakrameṇāhatā satī varṇavibhavamayaślokādivat bhedarūpaṃ prakaṭayantī rūpādisamastaviśvaprathāṃ ca vyaktatām āpādayantī vaikharīty uktā //
Ānandakanda
ĀK, 1, 20, 68.1 hastābhyāmāhato bhūmau kanduko na sthiro yathā /
Āryāsaptaśatī
Āsapt, 2, 102.1 āsīd eva yad ārdraḥ kim api tadā kim ayam āhato 'py āha /
Āsapt, 2, 125.2 evam avataṃsam ākṣipad āhatadīpo yathā patati //
Āsapt, 2, 239.1 ḍhakkām āhatya madaṃ vitanvate kariṇa iva ciraṃ puruṣāḥ /
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 35.1 svarge dharaṇyāṃ divase niśāyāṃ daivāhataḥ prāha na so'pi sandhau /
Śukasaptati
Śusa, 9, 4.5 rājāpi tāmāśvāsya kṛtakopo dvijātmajāsyaṃ vilokya mantriṇamavādīt kathamasmadduḥkhe sahāso 'si mantryapi sabhayamañjaliṃ baddhvābhāṣata rājan poṭakajanaistvadīyā rājñī rātrau nāḍikābhirāhatāpi na mūrchitā adhunā mūrchiteti hāsyakāraṇam /
Śusa, 21, 15.3 evaṃ śrutvā mantrī dvāramāhatya bahirnirgataḥ /
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 17.2 tiktaṃ netrāhataṃ vṛṣyaṃ jvaravraṇaviṣāpaham //
Gorakṣaśataka
GorŚ, 1, 48.1 prabuddhā vahniyogena manasā mārutāhatā /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 66.2 tadānalaśikhā dīrghā jāyate vāyunāhatā //
HYP, Tṛtīya upadeshaḥ, 68.2 daṇḍāhatā bhujaṃgīva niśvasya ṛjutāṃ vrajet //
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 10, 1.0 vaśāṃ dakṣiṇe pārśve darbhābhyām āhanti //
Mugdhāvabodhinī
MuA zu RHT, 1, 3.2, 15.3 dhmāto druto bhavetkhoṭas tv āhataścūrṇatāṃ vrajet //
MuA zu RHT, 18, 19.2, 2.0 śulbahataṃ śulbena saha hataṃ rasagandhaṃ sūtagandhaṃ tena āhataṃ pañcatvam āpannaṃ yatkhagapītaṃ pītakāsīsaṃ etadauṣadhasamuccayaṃ sudṛḍhaṃ yathā syāttathā marditaṃ kuryāt punastat nirvyūḍhaṃ daśāṃśena vidhyati sitakanakaṃ kurute svarṇamiti viśeṣaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 72.2 annasyoddhṛtya tanmātraṃ yacca lālāhataṃ bhavet //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 3, 130.2, 1.0 trividhasya tasya svarūpamāha yaḥ kiṃcit pītavarṇo vikaṭakarāla āhataḥ saṃcūrṇarūpo bhavati sa gaurīpāṣāṇa ityucyate //
RRSṬīkā zu RRS, 11, 71.2, 13.2 dhmāto druto bhavet khoṭa āhataścūrṇatāṃ vrajet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 36, 5.1 śāpāhato vepamāna indrasya caraṇau śubhau /
SkPur (Rkh), Revākhaṇḍa, 53, 10.1 rajastatrotthitaṃ bhaumaṃ gajavājipadāhatam /
SkPur (Rkh), Revākhaṇḍa, 67, 23.2 lāṅgūlenāhato daityo viṣaṇṇaḥ patito bhuvi //
SkPur (Rkh), Revākhaṇḍa, 142, 48.3 sāyakairāhataṃ vakṣastatsarvaṃ kṣantumarhasi //
SkPur (Rkh), Revākhaṇḍa, 157, 14.1 bhavajaladhigatānāṃ dvandvavātāhatānāṃ sutaduhitṛkalatratrāṇabhārārditānām /
SkPur (Rkh), Revākhaṇḍa, 186, 17.2 yā sā dordaṇḍacaṇḍair ḍamaruraṇaraṇāṭopaṭaṃkāraghaṇṭaiḥ kalpāntotpātavātāhatapaṭupaṭahair valgate bhūtamātā /
SkPur (Rkh), Revākhaṇḍa, 193, 71.1 bhavajaladhigatānāṃ dvandvavātāhatānāṃ sutaduhitṛkalatratrāṇabhārārditānām /
SkPur (Rkh), Revākhaṇḍa, 218, 25.1 evamanyo 'nyamāhatya haihayaṣṭaṅkaṇāndahan /
Uḍḍāmareśvaratantra
UḍḍT, 15, 11.6 dīpakāntyā dīpayitvā yat kiṃcic ca kukkuṭapakṣicañcvādividagdhanālalakṣitā satī hṛtā lekhā yadāyāti harikapālaṃ dhṛtvā bhavati tadā taj jalapūrṇāṃ ca kalaśaṃ riktakaṃ bhavati tathā maricaśuṇṭhī pippalīcūrṇenobhābhyāṃ vāmacaraṇatalaṃ liptvā tenāhato vṛkṣaḥ kalpavṛkṣaś ca nameruphalaṃ prasūyate //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 17, 12.1 yat paśur māyum akṛta uro vā padbhir āhate /