Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 19, 25.1 te tu saṃtarpitā ātmavantaṃ na hiṃsyuḥ /
Su, Sū., 25, 33.1 tadeva yuktaṃ tvati marmasandhīn hiṃsyāt sirāḥ snāyumathāsthi caiva /
Su, Cik., 15, 3.1 nāto 'nyat kaṣṭatamamasti yathā mūḍhagarbhaśalyoddharaṇam atra hi yoniyakṛtplīhāntravivaragarbhāśayānāṃ madhye karma kartavyaṃ sparśena utkarṣaṇāpakarṣaṇasthānāpavartanotkartanabhedanacchedanapīḍanarjūkaraṇadāraṇāni caikahastena garbhaṃ garbhiṇīṃ cāhiṃsatā tasmād adhipatimāpṛcchya paraṃ ca yatnamāsthāyopakrameta //
Su, Cik., 15, 16.2 vṛddhipatraṃ hi tīkṣṇāgraṃ nārīṃ hiṃsyāt kadācana //
Su, Cik., 18, 39.1 kṣārāgniśastrāṇyasakṛdvidadhyāt prāṇān ahiṃsan bhiṣagapramattaḥ /
Su, Cik., 22, 36.2 ahiṃsan dantamūlāni śarkarāmuddharedbhiṣak //
Su, Cik., 25, 12.2 mithyāhāravihārasya pāliṃ hiṃsyurupekṣitāḥ //
Su, Cik., 35, 10.2 tayostīkṣṇaḥ prayuktastu bastirhiṃsyād balāyuṣī //
Su, Utt., 17, 82.2 vraṇaṃ viśālaṃ sthūlāgrā tīkṣṇā hiṃsyādanekadhā //
Su, Utt., 27, 6.2 trastān hṛṣṭāṃtarjitān tāḍitān vā pūjāhetor hiṃsyurete kumārān //
Su, Utt., 50, 6.2 sa ghoṣavānāśu hinastyasūn yatastatastu hikketi bhiṣagbhirucyate //
Su, Utt., 60, 5.2 hiṃsyurhiṃsāvihārārthaṃ satkārārthamathāpi vā //
Su, Utt., 60, 31.2 hiṃsanti manujān yeṣu prāyaśo divaseṣu tu //
Su, Utt., 64, 69.1 śīghraṃ vipākam upayāti balaṃ na hiṃsyādannāvṛtaṃ na ca muhur vadanānnireti /