Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Kālikāpurāṇa
Parāśarasmṛtiṭīkā
Rasaprakāśasudhākara
Rasendracūḍāmaṇi
Skandapurāṇa
Śyainikaśāstra
Dhanurveda
Kaṭhāraṇyaka
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 2, 1, 4, 9.0 tā ahiṃsantāham uktham asmy aham uktham asmīti //
AĀ, 2, 1, 4, 18.0 tā ahiṃsantaivāham uktham asmy aham uktham asmīti //
Aitareyabrāhmaṇa
AB, 1, 13, 24.0 avīrahā pra carā soma duryān iti gṛhā vai duryā bibhyati vai somād rājña āyato yajamānasya gṛhāḥ sa yad etām anvāha śāntyaivainaṃ tacchamayati so 'sya śānto na prajāṃ na paśūn hinasti //
AB, 1, 22, 10.0 hutaṃ havir madhu havir indratame 'gnāv aśyāma te deva gharma madhumataḥ pitumato vājavato 'ṅgirasvato namas te astu mā mā hiṃsīr iti gharmasya bhakṣayati //
AB, 1, 30, 11.0 īśvarau ha vā etau saṃyantau yajamānaṃ hiṃsitor yaś cāsau pūrva uddhṛto bhavati yam u cainam aparam praṇayanti tad yat tisraś caikāṃ cānvāha saṃjānānāv evainau tat saṃgamayati pratiṣṭhāyām evainau tat pratiṣṭhāpayaty ātmanaś ca yajamānasya cāhiṃsāyai //
AB, 3, 8, 2.0 vajro vai vaṣaṭkāraḥ sa eṣa prahṛto 'śānto dīdāya tasya haitasya na sarva iva śāntiṃ veda na pratiṣṭhāṃ tasmāddhāpy etarhi bhūyān iva mṛtyus tasya haiṣaiva śāntir eṣā pratiṣṭhā vāg ity eva tasmād vaṣaṭkṛtya vaṣaṭkṛtya vāg ity anumantrayeta sa enaṃ śānto na hinasti //
AB, 4, 1, 7.0 avaty enaṃ satyaṃ nainam anṛtaṃ hinasti ya evaṃ veda //
AB, 5, 1, 9.0 tasmād aśvaḥ paśūnāṃ javiṣṭhas tasmād aśvaḥ pratyaṅ padā hinasti //
AB, 5, 15, 4.0 nābhānediṣṭhenaiva reto 'siñcat tad vālakhilyābhir vyakarot sukīrtinā kākṣīvatena yoniṃ vyahāpayad urau yathā tava śarman mademeti tasmāj jyāyān san garbhaḥ kanīyāṃsaṃ santam yoniṃ na hinasti brahmaṇā hi sa kᄆpta evayāmarutaitavai karoti tenedaṃ sarvam etavai kṛtam eti yad idaṃ kiṃca //
AB, 5, 24, 14.0 prajāpatiṃ vai prajā anuprajāyante prajāpatir ūnātiriktayoḥ pratiṣṭhā nainān ūnaṃ nātiriktaṃ hinasti //
AB, 7, 26, 5.0 yajña u ha vā eṣa pratyakṣaṃ yad brahmā brahmaṇi hi sarvo yajñaḥ pratiṣṭhito yajñe yajamāno yajña eva tad yajñam apyatyarjanti yathāpsv āpo yathāgnāv agniṃ tad vai nātiricyate tad enaṃ na hinasti tasmāt sa brahmaṇe parihṛtyaḥ //
AB, 8, 8, 11.0 nānā hi vāṃ devahitaṃ sadas kṛtam mā saṃsṛkṣāthām parame vyomani surā tvam asi śuṣmiṇī soma eṣa rājā mainaṃ hiṃsiṣṭaṃ svāṃ yonim āviśantāv iti //
Aitareyopaniṣad
AU, 2, 2, 1.2 tasmād enāṃ na hinasti /
Atharvaprāyaścittāni
AVPr, 1, 4, 2.0 mā no medhāṃ mā no dīkṣāṃ mā no hiṃsiṣṭaṃ yat tapaḥ śivā naḥ saṃsvaṃta āyuṣe śivā bhavantu mātaraḥ //
AVPr, 4, 2, 7.1 mā hiṃsīr deva preṣita ājyena tejasājyasya mā naḥ kiṃcana rīriṣaḥ /
Atharvaveda (Paippalāda)
AVP, 1, 12, 1.1 tubhyam eva jariman vardhatām ayaṃ mainam anye mṛtyavo hiṁsiṣus tvat /
AVP, 1, 45, 4.2 sa no mā hiṃsīr namo astu tubhyaṃ śīrṣaktyā yakṣmād iha pārayā naḥ //
AVP, 5, 1, 5.1 apetetaḥ sadānvā ahiṃsantīr imaṃ gṛham /
AVP, 5, 12, 3.2 śroṇī ahiṃsann antarā daśame māsy āyasi //
AVP, 5, 15, 6.1 prayatam agraṃ na hinasti kiṃ cana yathākāmaṃ kṛṇuta somyaṃ madhu /
AVP, 5, 21, 2.2 atihāya tam atha no hinassi grāhiḥ kila tvā grahīṣyati kilāsaśīrṣaḥ //
AVP, 5, 21, 5.1 mā no hiṃsīr mahato mā hiṃsīr mahyas tvam /
AVP, 5, 21, 5.1 mā no hiṃsīr mahato mā hiṃsīr mahyas tvam /
AVP, 5, 21, 5.2 kumārān babhro mā hiṃsīr mā no hiṃsīḥ kumāryaḥ //
AVP, 5, 21, 5.2 kumārān babhro mā hiṃsīr mā no hiṃsīḥ kumāryaḥ //
AVP, 5, 28, 6.2 bṛhaspatir haviṣo no vidhartā mā no hiṃsīc chāgo aśvo vaśā ca //
AVP, 12, 9, 9.2 devāṁ apītaṃ pathibhiḥ śivebhir mā no hiṃsiṣṭaṃ harasā daivyena //
Atharvaveda (Śaunaka)
AVŚ, 2, 12, 2.2 pāśe sa baddho durite ni yujyatāṃ yo asmākaṃ mana idaṃ hinasti //
AVŚ, 2, 12, 3.2 vṛścāmi taṃ kuliśeneva vṛkṣaṃ yo asmākaṃ mana idaṃ hinasti //
AVŚ, 2, 28, 1.1 tubhyam eva jariman vardhatām ayam memam anye mṛtyavo hiṃsiṣuḥ śataṃ ye /
AVŚ, 3, 28, 5.2 taṃ lokaṃ yaminy abhisaṃbabhūva sā no mā hiṃsīt puruṣān paśūṃś ca //
AVŚ, 3, 28, 6.2 taṃ lokaṃ yaminy abhisaṃbabhūva sā no mā hiṃsīt puruṣān paśūṃś ca //
AVŚ, 5, 9, 8.3 ātmasadau me staṃ mā mā hiṃsiṣṭam //
AVŚ, 5, 17, 7.2 vīrā ye tṛhyante mitho brahmajāyā hinasti tān //
AVŚ, 5, 18, 6.1 na brāhmaṇo hiṃsitavyo 'gniḥ priyatanor iva /
AVŚ, 5, 18, 12.2 prajāṃ hiṃsitvā brāhmaṇīm asaṃbhavyaṃ parābhavan //
AVŚ, 5, 18, 13.2 yo brāhmaṇaṃ devabandhuṃ hinasti na sa pitṛyāṇam apy eti lokam //
AVŚ, 5, 19, 1.2 bhṛguṃ hiṃsitvā sṛñjayā vaitahavyāḥ parābhavan //
AVŚ, 5, 19, 8.2 brahmāṇaṃ yatra hiṃsanti tad rāṣṭraṃ hanti ducchunā //
AVŚ, 5, 19, 11.2 prajāṃ hiṃsitvā brāhmaṇīm asaṃbhavyaṃ parābhavan //
AVŚ, 5, 28, 6.1 tredhā jātam janmanedaṃ hiraṇyam agner ekaṃ priyatamaṃ babhūva somasyaikaṃ hiṃsitasya parāpatat /
AVŚ, 6, 27, 3.2 śivo gobhya uta puruṣebhyo no astu mā no devā iha hiṃsīt kapota //
AVŚ, 6, 50, 2.2 brahmevāsaṃsthitaṃ havir anadanta imān yavān ahiṃsanto apodita //
AVŚ, 6, 120, 1.1 yad antarikṣaṃ pṛthivīm uta dyām yan mātaraṃ pitaraṃ vā jihiṃsima /
AVŚ, 6, 140, 2.2 eṣa vāṃ bhāgo nihito ratnadheyāya dantau mā hiṃsiṣṭaṃ pitaram mātaraṃ ca //
AVŚ, 6, 140, 3.2 anyatra vāṃ ghoraṃ tanvaḥ paraitu dantau mā hiṃsiṣṭaṃ pitaraṃ mātaraṃ ca //
AVŚ, 7, 54, 2.2 eṣa mā tasmān mā hiṃsīd vedaḥ pṛṣṭaḥ śacīpate //
AVŚ, 7, 102, 1.2 mekṣyāmy ūrdhvas tiṣṭhan mā mā hiṃsiṣur īśvarāḥ //
AVŚ, 9, 3, 16.2 viśvānnaṃ bibhratī śāle mā hiṃsīḥ pratigṛhṇataḥ //
AVŚ, 9, 3, 22.1 pratīcīṃ tvā pratīcīnaḥ śāle praimy ahiṃsatīm /
AVŚ, 9, 8, 13.2 ahiṃsantīr anāmayā nir dravantu bahir bilam //
AVŚ, 9, 8, 14.2 ahiṃsantīr anāmayā nir dravantu bahir bilam //
AVŚ, 9, 8, 15.2 ahiṃsantīr anāmayā nir dravantu bahir bilam //
AVŚ, 9, 8, 16.2 ahiṃsantīr anāmayā nir dravantu bahir bilam //
AVŚ, 9, 8, 17.2 ahiṃsantīr anāmayā nir dravantu bahir bilam //
AVŚ, 9, 8, 18.2 ahiṃsantīr anāmayā nir dravantu bahir bilam //
AVŚ, 10, 9, 11.2 paktāram aghnye mā hiṃsīr divaṃ prehi śataudane //
AVŚ, 11, 2, 1.2 pratihitām āyatāṃ mā vi srāṣṭaṃ mā no hiṃsiṣṭaṃ dvipado mā catuṣpadaḥ //
AVŚ, 11, 2, 20.1 mā no hiṃsīr adhi no brūhi pari ṇo vṛṅdhi mā krudhaḥ /
AVŚ, 11, 2, 29.2 mā no hiṃsīḥ pitaraṃ mātaraṃ ca svāṃ tanvaṃ rudra mā rīriṣo naḥ //
AVŚ, 12, 1, 34.2 mā hiṃsīs tatra no bhūme sarvasya pratiśīvari //
AVŚ, 12, 3, 18.2 vānaspatya udyato mā jihiṃsīr mā taṇḍulaṃ viśarīr devayantam //
AVŚ, 12, 3, 31.1 prayaccha parśuṃ tvarayā harauṣam ahiṃsanta oṣadhīr dāntu parvan /
AVŚ, 12, 4, 13.2 hiṃste adattā puruṣaṃ yācitāṃ ca na ditsati //
AVŚ, 14, 1, 63.1 mā hiṃsiṣṭaṃ kumāryaṃ sthūṇe devakṛte pathi /
AVŚ, 14, 2, 9.3 syonās te asyai vadhvai bhavantu mā hiṃsiṣur vahatum uhyamānam //
AVŚ, 15, 5, 1.2 bhava enam iṣvāsaḥ prācyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 2.2 śarva enam iṣvāso dakṣiṇāyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 3.2 paśupatir enam iṣvāsaḥ pratīcyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 4.2 ugra enaṃ deva iṣvāsa udīcyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 5.2 rudra enam iṣvāso dhruvāyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 6.2 mahādeva enam iṣvāsa ūrdhvāyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 7.2 īśāna enam iṣvāsaḥ sarvebhyo antardeśebhyo 'nuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 18, 1, 52.2 mā hiṃsiṣṭa pitaraḥ kenacin no yad va āgaḥ puruṣatā karāma //
AVŚ, 18, 4, 30.2 ūrjaṃ madantīm aditiṃ janeṣv agne mā hiṃsīḥ parame vyoman //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 4, 12.2 svadhite mainaṃ hiṃsīḥ iti //
BaudhGS, 3, 8, 2.0 atha pradoṣe rudraṃ virūpākṣaṃ sapatnīkaṃ sasutaṃ sagaṇaṃ sapārṣatkam āvāhayāmi ity āvāhya gandhapuṣpadhūpadīpair abhyarcya pratipuruṣaṃ paiṣṭikān dīpān ekātiriktāṃś catasro 'ṣṭau vā devasyāyatane pratidiśaṃ pradyotayati uddīpyasva jātavedaḥ mā no hiṃsīt iti dvābhyām havyavāham abhimātiṣāhaṃ sviṣṭam agne abhi iti dvābhyāṃ ca //
BaudhGS, 4, 1, 3.1 sthaṇḍilam uddhṛtaṃ gaur aśvo vā yadi vikired anyad vā śvāpadam adhitiṣṭhet tasya padam abhyukṣya japati pṛthivi devayajany oṣadhyās te mūlaṃ mā hiṃsiṣam iti //
BaudhGS, 4, 2, 6.1 atha sicābhighātaḥ syāt tad abhimantrayate sig asi nasi vajro 'si namas te astu mā mā hiṃsīḥ iti daśāsūtram ādāya mukhavātena pradhvaṃsayet //
BaudhGS, 4, 2, 13.3 gām arhasi namas te astu mā mā hiṃsīḥ iti //
BaudhGS, 4, 2, 15.3 śriyā me śriyaṃ vṛddhiṃ vahantu mā mā hiṃsiṣur vahantu mohyamānām iti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 5, 3.0 atha puroḍāśīyān prekṣate mitrasya tvā cakṣuṣā prekṣe mā bher mā saṃvikthā mā tvā hiṃsiṣam iti //
BaudhŚS, 1, 5, 8.0 atha puroḍāśīyān prekṣate mitrasya tvā cakṣuṣā prekṣe mā bher mā saṃvikthā mā tvā hiṃsiṣam iti //
BaudhŚS, 1, 11, 5.0 tasmin sphyena praharati pṛthivi devayajany oṣadhyās te mūlaṃ mā hiṃsiṣam iti //
BaudhŚS, 1, 11, 10.0 dvitīyaṃ praharati pṛthivi devayajany oṣadhyās te mūlaṃ mā hiṃsiṣam iti //
BaudhŚS, 1, 11, 15.0 tṛtīyaṃ praharati pṛthivi devayajany oṣadhyās te mūlaṃ mā hiṃsiṣam iti //
BaudhŚS, 1, 12, 20.0 athaināṃ gārhapatyam īkṣayaty agne gṛhapata upa mā hvayasva devānāṃ patnīr upa mā hvayadhvaṃ patni patny eṣa te loko namas te astu mā mā hiṃsīr iti //
BaudhŚS, 1, 16, 12.0 athainam upatiṣṭhate mā bher mā saṃvikthā mā tvā hiṃsiṣam mā te tejo 'pakramīd iti //
BaudhŚS, 1, 16, 13.0 athainam abhimṛśati bharatam uddharem anuṣiñca avadānāni te pratyavadāsyāmi namas te 'stu mā mā hiṃsīr iti //
BaudhŚS, 1, 17, 25.0 nirṇijya srucaṃ niṣṭapyādbhiḥ pūrayitvā bahiḥparidhi ninayatīmaṃ samudraṃ śatadhāram utsam vyacyamānaṃ bhuvanasya madhye ghṛtaṃ duhānām aditiṃ janāyāgne mā hiṃsīḥ parame vyoman iti //
BaudhŚS, 1, 19, 5.0 athaitānīdhmasaṃnahanāny adbhiḥ saṃsparśyāhavanīye 'nupraharati yo bhūtānām adhipatī rudras tanticaro vṛṣā paśūn asmākaṃ mā hiṃsīr etad astu hutaṃ tava svāheti //
BaudhŚS, 4, 1, 11.0 svadhitinā tiryañcaṃ praharati svadhite mainaṃ hiṃsīr iti //
BaudhŚS, 4, 1, 14.0 prāñcaṃ vodañcaṃ vā prayāntam anumantrayate divam agreṇa mā lekhīr antarikṣaṃ madhyena mā hiṃsīḥ pṛthivyā saṃbhava iti //
BaudhŚS, 4, 6, 60.0 svadhitiṃ tiryañcaṃ nidadhāti svadhite mainaṃ hiṃsīr iti //
BaudhŚS, 16, 25, 8.0 sa dākṣiṇāni hutvāgnīdhre sruvāhutiṃ juhoti ūrg asy āṅgirasy ūrṇamradā ūrjaṃ me yaccha pāhi mā mā hiṃsīḥ sā mā sahasra ābhaja prajayā paśubhiḥ saha punar māviśatād rayir iti //
BaudhŚS, 16, 27, 12.0 syonaivainaṃ suṣadā suśevā bhūtāviśati nainaṃ hinastīti brāhmaṇam //
Bhāradvājagṛhyasūtra
BhārGS, 1, 28, 7.1 oṣadhe trāyasvainaṃ svadhite mainaṃ hiṃsīriti lohitāyasaṃ kṣuraṃ tiryañcaṃ nidhāya pravapati /
BhārGS, 2, 4, 5.1 ahataṃ vāsa ācchādya tadvāstu parimāpayet ṛtaṃ vṛṇīṣva māvāryaṃ mā no hiṃsīḥ kadācana /
BhārGS, 2, 19, 1.4 namas te astu mā mā hiṃsīriti //
BhārGS, 2, 30, 5.1 yady enaṃ sicopasṛjet tad anumantrayate sig asi na sig asi vajro namas te astu mā mā hiṃsīr iti //
BhārGS, 2, 31, 3.4 mā no hiṃsīr jātavedo gām aśvaṃ puruṣaṃ paśum /
BhārGS, 2, 31, 3.5 ahiṃsann agna āgahi śriyaṃ mayi paripālaya svāheti //
BhārGS, 3, 19, 7.0 atha paristaraṇadāhe 'gnaye kṣāmavate namo namaḥ kṣāmavān mā mā hiṃsīn mā me gṛhaṃ mā me dhanaṃ mā me prajāṃ mā me paśūn ity abhimantryāgnaye kṣāmavate namo nama ity āhutiṃ juhuyāt //
Bhāradvājaśrautasūtra
BhārŚS, 7, 1, 14.0 svadhite mainaṃ hiṃsīr iti paraśunā hanti //
BhārŚS, 7, 2, 1.0 athainaṃ prāñcaṃ pravāhayaty udañcaṃ vā divam agreṇa mā lekhīr antarikṣaṃ madhyena mā hiṃsīr iti //
BhārŚS, 7, 4, 7.2 ghṛtena tvaṃ tanuvo vardhayasva mā mā hiṃsīr adhigataṃ purastāt svāheti //
BhārŚS, 7, 14, 9.0 svadhite mainaṃ hiṃsīr iti barhiṣi svadhitinā tiraścīnam āchyati //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 11.9 ya u enaṃ hinasti svāṃ sa yonim ṛcchati /
BĀU, 1, 4, 11.10 sa pāpīyān bhavati yathā śreyāṃsaṃ hiṃsitvā //
BĀU, 5, 5, 1.13 naivaṃvidvāṃsam anṛtaṃ hinasti //
Chāndogyopaniṣad
ChU, 8, 15, 1.2 ācāryakulād vedam adhītya yathāvidhānaṃ guroḥ karmātiśeṣeṇābhisamāvṛtya kuṭumbe śucau deśe svādhyāyam adhīyāno dhārmikān vidadhad ātmani sarvendriyāṇi saṃpratiṣṭhāpyāhiṃsan sarvabhūtāny anyatra tīrthebhyaḥ /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 10, 4, 13.0 āruhya japet syonām āsadaṃ sukhadām āsadaṃ namaste 'stu mā mā hiṃsīriti //
DrāhŚS, 12, 3, 24.0 tatraiva yajamānaṃ vācayet prajāpatiṃ tvayā samakṣam ṛdhyāsam ā mā gamyā anvāhāryaṃ dadāni brahman brahmāsi brahmaṇe tvāhutādya mā mā hiṃsīr ahuto mahyaṃ śivo bhaveti //
DrāhŚS, 14, 3, 7.2 madhu hutam indratame 'gnāv aśyāma te deva gharma namaste 'stu mā mā hiṃsīriti //
Gobhilagṛhyasūtra
GobhGS, 1, 8, 28.0 athainam adbhir abhyukṣyāgnāv apyarjayed yaḥ paśūnām adhipatī rudras tanticaro vṛṣā paśūn asmākaṃ mā hiṃsīr etad astu hutaṃ tava svāheti //
GobhGS, 2, 9, 15.0 tā vāmena pāṇinā nigṛhya dakṣiṇena pāṇinaudumbaraṃ kṣuraṃ gṛhītvādarśaṃ vābhinidadhāti svadhite mainaṃ hiṃsīr iti //
Gopathabrāhmaṇa
GB, 1, 2, 2, 16.0 sa yat kruddho vācā na kaṃcana hinasti puruṣātpuruṣāt pāpīyān iva manyamānas tena taṃ krodham avarunddhe yo 'sya varāhe bhavati //
GB, 1, 2, 3, 5.0 sa yat kruddho vācā na kaṃcana hinasti puruṣātpuruṣāt pāpīyān iva manyamānas tena taṃ pādam avarunddhe yo 'sya mṛtyau bhavati //
GB, 2, 1, 2, 38.0 na hi sūryasya cakṣuḥ kiṃcana hinasti //
GB, 2, 1, 2, 39.0 so 'bibhet pratigṛhṇantaṃ mā hiṃsiṣyatīti //
GB, 2, 1, 2, 44.0 so 'bibhet prāśnantaṃ mā hiṃsiṣyatīti //
GB, 2, 1, 2, 46.0 na hy agner āsyaṃ kiṃcana hinasti //
GB, 2, 1, 2, 47.0 so 'bibhet prāśitaṃ mā hiṃsiṣyatīti //
GB, 2, 1, 2, 49.0 na hīndrasya jaṭharaṃ kiṃcana hinasti //
GB, 2, 1, 2, 50.0 varuṇasyodara iti na hi varuṇasyodaraṃ kiṃcana hinastīti //
GB, 2, 1, 3, 2.0 ātmāsyātmann ātmānaṃ me mā hiṃsīḥ svāheti //
GB, 2, 1, 3, 4.0 prāśitam anumantrayate yo 'gnir nṛmaṇā nāma brāhmaṇeṣu praviṣṭas tasmin ma etat suhutam astu prāśitraṃ tan mā mā hiṃsīt parame vyoman iti //
GB, 2, 1, 3, 6.0 tata enaṃ nāhinat //
GB, 2, 1, 3, 22.0 yavamātraṃ vai viṣasya na hinasti //
GB, 2, 1, 3, 23.0 yad adhastād abhighārayati tasmād adhastāt prakṣaraṇaṃ prajā arur na hinasti //
GB, 2, 1, 3, 24.0 yad upariṣṭād abhighārayati tasmād upariṣṭāt prakṣaraṇaṃ prajā arur na hinasti //
GB, 2, 2, 10, 7.0 na mām eṣa hiṃsiṣyatīti //
GB, 2, 2, 10, 8.0 nainaṃ somapītho na peyo hinasti ya evaṃ vidvānt somaṃ pibati //
GB, 2, 4, 19, 6.0 avaty enaṃ satyaṃ nainam anṛtaṃ hinasti ya evaṃ veda ya evaṃ veda //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 9, 10.0 ud uttamaṃ varuṇa pāśam asmad ity uttarīyaṃ brahmacārivāso nidhāyānyat paridhāyāvādhamam ityantarīyaṃ vi madhyamam iti mekhalām athā vayam āditya vrata iti daṇḍaṃ mekhalāṃ daṇḍaṃ kṛṣṇājinaṃ cāpsu praveśyāpareṇāgniṃ prāṅmukha upaviśya kṣuraṃ saṃmṛśati kṣuro nāmāsi svadhitiste pitā namaste astu mā mā hiṃsīr iti //
HirGS, 1, 9, 14.0 svadhite mainaṃ hiṃsīr iti kṣureṇābhinidadhāti //
HirGS, 1, 16, 3.1 sig asi nasi vajro namaste astu mā mā hiṃsīḥ /
HirGS, 1, 17, 4.9 sarvaṃ tadasmānmā hiṃsīn na hi taddivā dadṛśe divaḥ /
HirGS, 1, 18, 5.5 mā no hiṃsījjātavedo gāmaśvaṃ puruṣaṃ jagat /
HirGS, 2, 4, 2.2 mā te putraṃ rakṣo hiṃsīnmā dhenuratisāriṇī /
HirGS, 2, 6, 8.1 svadhite mainaṃ hiṃsīḥ /
Jaiminigṛhyasūtra
JaimGS, 1, 11, 18.0 yat kṣureṇeti nāpitāya kṣuraṃ prayacched yat kṣureṇa mamlā vaptrā vapasi nāpitāṅgāni śuddhāni kurvāyur varco mā hiṃsīr nāpiteti //
JaimGS, 1, 12, 44.0 prāyaścittaṃ ced utpadyeta jīvā stha jīvayata metyenam apa ācāmayejjīvā stha jīvayata māpo nāma sthāmṛtā nāma stha svadhā nāma stha tāsāṃ vo bhukṣiṣīya sumatau mā dhatta śivā me bhavata namo vo 'stu mā mā hiṃsiṣṭeti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 22, 6.2 tasmād u hopagātṝn pratyabhimṛśed diśaḥ stha śrotram me mā hiṃsiṣṭeti //
JUB, 3, 5, 6.1 tad yatra vā iṣur atyagro bhavati na vai sa tato hinasti tad u vā etaṃ nopāpnuyāt /
JUB, 4, 1, 1.1 śvetāśvo darśato harinīlo 'si haritaspṛśaḥ samānabuddho mā hiṃsīḥ /
JUB, 4, 1, 8.1 yakṣma rājan mā māṃ hiṃsīḥ /
JUB, 4, 1, 8.2 rājan yakṣma mā hiṃsīḥ /
JUB, 4, 6, 9.1 atha hovāca katamo vas tad veda yathā dakṣiṇāḥ pratigṛhītā na hiṃsantīti //
JUB, 4, 7, 7.1 atha hovāca yathā dakṣiṇāḥ pratigṛhītā na hiṃsantīti //
JUB, 4, 8, 1.1 yo vai gāyatryai mukhaṃ vedeti hovāca taṃ dakṣiṇā pratigṛhītā na hiṃsantīti //
Jaiminīyabrāhmaṇa
JB, 1, 83, 11.0 ya in nu mānuṣaṃ vājinam aśāntam asaṃmṛṣṭam ārohati tam in nu sa hinasti vā pra vā kṣiṇoti //
JB, 1, 84, 5.0 ya in nu mānuṣāya kṣetrapataye 'procyāvasyati tam in nu sa hinasti vā pra vā yāpayati //
JB, 1, 129, 9.0 yadi rāthantaraḥ somaḥ syād rathantare prastute brūyān namo mātre pṛthivyai rathantara mā mā hiṃsīr iti //
JB, 1, 129, 10.0 yadi bārhataḥ somaḥ syād bṛhati prastute brūyād divaṃ pitaram upaśraye bṛhan mā mā hiṃsīr iti //
JB, 1, 152, 13.0 tad eṣopagītātimātram avardhanta nod iva divam aspṛśan bhṛguṃ hiṃsitvā māhenā asaṃheyaṃ parābhavann iti //
JB, 1, 152, 14.0 asaṃheyaṃ ha vai sa parābhavati ya evaṃ vidvāṃsaṃ hinasti //
JB, 1, 303, 16.0 na vai prāṇaḥ prāṇaṃ hinasti //
JB, 1, 306, 10.0 na vai vāg vācaṃ hinasti //
JB, 1, 327, 1.0 rathantareṇa stoṣyamāṇaḥ pṛthivīm abhimṛśati namo mātre pṛthivyai rathantara mā mā hiṃsīr iti //
JB, 1, 361, 14.0 sa etāṃ devatām upatiṣṭheta śivo 'si pra tvā padye namas te 'stu mā mā hiṃsīr yo māṃ dveṣṭi sa ārtim ārcchatv iti //
Jaiminīyaśrautasūtra
JaimŚS, 11, 8.0 diśa stha śrotraṃ me mā hiṃsiṣṭety upagātṝn pratyabhimṛśati //
JaimŚS, 13, 3.0 mā mā hiṃsīr ity ādityam upatiṣṭhate 'dhvanām adhvapate svasti me 'smin devayāne pathi kṛṇu raudreṇānīkena svasty agne paridehīti //
JaimŚS, 13, 4.0 dhiṣṇyān upatiṣṭhate samrāḍ asi kṛśānū raudreṇānīkena pāhi māgne pipṛhi mā namas te astu mā mā hiṃsīr ity āhavanīyam //
JaimŚS, 13, 26.0 namo vo astu mā mā hiṃsiṣṭeti //
JaimŚS, 15, 5.0 athātmānaṃ pratyabhimṛśaty ūrdhvaḥ saptarṣīn upatiṣṭhasvendrapīto vācaspate saptartvijo 'bhyucchrayasva juṣasva lokaṃ mā māvagāḥ soma rārandhi no hṛdi pitā no 'si bhagavo namas te astu mā mā hiṃsīr iti //
JaimŚS, 18, 9.0 tat pratigṛhya pṛthivīm abhimṛśati namo mātre pṛthivyai rathaṃtaraṃ mā mā hiṃsīr iti //
JaimŚS, 18, 14.0 yadi bārhataṃ stotraṃ syād bṛhataḥ stotraṃ pratigṛhya brūyād divaṃ pitaram upaśraye bṛhan mā mā hiṃsīr iti //
Kauśikasūtra
KauśS, 5, 8, 30.0 oṣadhe trāyasvainaṃ svadhite mainaṃ hiṃsīr iti śastraṃ prayacchati //
KauśS, 8, 6, 14.3 tad yathā hutam iṣṭaṃ prāśnīyād devātmā tvā prāśnāmy ātmāsy ātmann ātmānaṃ me mā hiṃsīr iti prāśitam anumantrayate //
KauśS, 8, 6, 15.2 tasmin ma eṣa suhuto 'stv odanaḥ sa mā mā hiṃsīt parame vyoman /
KauśS, 9, 4, 34.2 hute rabhasva hutabhāga edhi mṛḍāsmabhyaṃ mota hiṃsīḥ paśūn na iti //
KauśS, 10, 3, 20.0 sumaṅgalī prataraṇīha priyaṃ mā hiṃsiṣṭaṃ brahmāparam iti pratyṛcaṃ prapādayati //
KauśS, 12, 3, 18.1 svadhite mainaṃ hiṃsīr iti śastraṃ prayacchati //
KauśS, 13, 16, 2.2 mā hiṃsiṣṭaṃ yajñapatiṃ mā yajñaṃ jātavedasau śivau bhavatam adya naḥ /
KauśS, 13, 44, 4.1 atha ced odanasyānnam asy annaṃ me dehy annaṃ mā mā hiṃsīr iti triḥ prāśya //
Kauṣītakibrāhmaṇa
KauṣB, 6, 2, 3.0 na ha vā enaṃ bhavo hinasti //
KauṣB, 6, 2, 15.0 na ha vā enaṃ śarvo hinasti //
KauṣB, 6, 2, 27.0 na ha vā enaṃ paśupatir hinasti //
KauṣB, 6, 2, 39.0 na ha vā enam ugro devo hinasti //
KauṣB, 6, 3, 7.0 na ha vā enaṃ mahān devo hinasti //
KauṣB, 6, 3, 19.0 na ha vā enaṃ rudro hinasti //
KauṣB, 6, 3, 31.0 na ha vā enam īśāno hinasti //
KauṣB, 6, 3, 43.0 na ha vā enam aśanir hinasti //
KauṣB, 7, 9, 18.0 nainaṃ maruto devaviśo hiṃsanti //
Khādiragṛhyasūtra
KhādGS, 2, 1, 26.0 darbhānājye haviṣi vā triravadhāyāgramadhyamūlānyaktaṃ rihāṇā viyantu vaya ityabhyukṣyāgnāv anuprahared yaḥ paśūnāmadhipatī rudrastanticaro vṛṣā paśūnasmākaṃ mā hiṃsīretadastu hutaṃ tava svāheti //
Kāṭhakagṛhyasūtra
KāṭhGS, 3, 8.0 pratiṣṭhe stho devate mā mā hiṃsiṣṭam iti vārāhyā upānahau pratimuñcate //
Kāṭhakasaṃhitā
KS, 3, 6, 12.0 prāṇaṃ te mā hiṃsiṣam //
KS, 3, 6, 13.0 cakṣus te mā hiṃsiṣam //
KS, 3, 6, 14.0 śrotraṃ te mā hiṃsiṣam //
KS, 3, 6, 15.0 vācaṃ te mā hiṃsiṣam //
KS, 3, 6, 17.0 tat te mā hiṃsiṣam //
KS, 3, 6, 18.0 caritrāṃs te mā hiṃsiṣam //
KS, 3, 6, 19.0 nābhiṃ te mā hiṃsiṣam //
KS, 3, 6, 20.0 meḍhraṃ te mā hiṃsiṣam //
KS, 3, 6, 21.0 pāyuṃ te mā hiṃsiṣam //
KS, 3, 6, 25.0 svadhite mainaṃ hiṃsīḥ //
KS, 6, 7, 49.0 tair eṣa prajā hinasty agnihotre bhāgadheyam icchamānaḥ //
KS, 6, 7, 54.0 yā vā agner jātavedasas tanūs tayaiṣa prajā hinasty agnihotre bhāgadheyam icchamānaḥ //
KS, 6, 8, 46.0 agnihotrasya vā eṣo 'śāntam anu prajā hinasti //
KS, 7, 8, 11.0 ya āhitāgnis so 'sya paśūn upajāyamānān hinasti //
KS, 10, 4, 49.0 āptāṃ dakṣiṇāṃ pratigṛhītāṃ hinasti //
KS, 12, 12, 47.0 nainaṃ surā pītā hinasti ya evaṃ vidvān surāṃ pibati //
KS, 19, 7, 3.0 na hi svas svaṃ hinasti //
KS, 21, 7, 21.0 na grāmyān paśūn hinasti nāraṇyān //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 10, 1.4 pṛthivi devayajani mā hiṃsiṣaṃ tā oṣadhīnāṃ mūlam /
MS, 1, 1, 10, 1.10 mā vaḥ śivā oṣadhayo mūlaṃ hiṃsiṣam /
MS, 1, 1, 13, 1.2 mā mā hiṃsiṣṭam /
MS, 1, 2, 1, 2.1 oṣadhe trāyasvainaṃ svadhite mainaṃ hiṃsīḥ /
MS, 1, 2, 2, 4.7 mā mā hiṃsīḥ //
MS, 1, 2, 2, 6.9 mā mā hiṃsīḥ //
MS, 1, 2, 7, 3.1 mā yajñaṃ hiṃsiṣṭaṃ mā yajñapatiṃ jātavedasau /
MS, 1, 2, 12, 1.21 mā mā hiṃsīḥ //
MS, 1, 2, 14, 3.1 oṣadhe trāyasvainaṃ svadhite mainaṃ hiṃsīḥ /
MS, 1, 2, 14, 4.2 divam agreṇa mā hiṃsīr antarikṣaṃ madhyena pṛthivyā saṃbhava bhrājaṃ gaccha /
MS, 1, 2, 16, 1.5 vācam asya mā hiṃsīḥ /
MS, 1, 2, 16, 1.6 prāṇam asya mā hiṃsīḥ /
MS, 1, 2, 16, 1.7 cakṣur asya mā hiṃsīḥ /
MS, 1, 2, 16, 1.8 śrotram asya mā hiṃsīḥ /
MS, 1, 2, 16, 1.11 gātrāṇy asya mā hiṃsīḥ /
MS, 1, 2, 16, 1.12 caritrān asya mā hiṃsīḥ /
MS, 1, 2, 16, 1.13 nābhim asya mā hiṃsīḥ /
MS, 1, 2, 16, 1.14 meḍhram asya mā hiṃsīḥ /
MS, 1, 2, 16, 1.15 pāyum asya mā hiṃsīḥ /
MS, 1, 2, 16, 2.1 oṣadhe trāyasvainaṃ svadhite mainaṃ hiṃsīḥ /
MS, 1, 3, 3, 5.10 mā vāṃ hiṃsiṣam /
MS, 1, 3, 3, 5.11 māsmān yuvaṃ hiṃsiṣṭam //
MS, 1, 4, 3, 15.3 mā mā hiṃsīḥ /
MS, 1, 6, 5, 59.0 sa prajāpatir abibhen māṃ vāvāyaṃ hiṃsiṣyatīti //
MS, 1, 6, 11, 21.0 tad asya saṃvatsarāntarhito rudraḥ paśūn na hinasti //
MS, 1, 6, 11, 40.0 tasyāḥ parūṃṣi na hiṃsyuḥ //
MS, 1, 8, 5, 57.0 śānta enaṃ prīto na hinasti //
MS, 1, 9, 7, 17.0 nainaṃ viśaptaṃ hinasti //
MS, 1, 10, 3, 4.1 yad antarikṣaṃ pṛthivīm uta dyāṃ yan mātaraṃ pitaraṃ vā jihiṃsima /
MS, 2, 3, 8, 22.2 surā tvam asi śuṣmiṇī soma eṣa mā mā hiṃsiṣṭaṃ svaṃ yonim āviśantau //
MS, 2, 6, 12, 1.14 mā māṃ mātā pṛthivī hiṃsīt /
MS, 2, 7, 2, 19.3 śivaṃ prajābhyo 'hiṃsantaṃ pṛthivyāḥ sadhasthe agniṃ purīṣyam aṅgirasvat khanāmaḥ //
MS, 2, 7, 4, 8.2 mā dyāvāpṛthivīṃ hiṃsīr māntarikṣaṃ mā vanaspatīn //
MS, 2, 7, 10, 2.2 bṛhadbhir bhānubhir bhāsan mā hiṃsīs tanvā prajāḥ //
MS, 2, 7, 14, 1.1 mā no hiṃsīj janitā yaḥ pṛthivyā yo divaṃ satyadharmā vyānaṭ /
MS, 2, 7, 15, 15.11 pṛthivīṃ mā hiṃsīḥ /
MS, 2, 7, 15, 15.17 antarikṣaṃ mā hiṃsīḥ /
MS, 2, 7, 15, 15.23 divaṃ mā hiṃsīḥ /
MS, 2, 7, 17, 5.2 śiśuṃ nadīnāṃ harim adribudhnam agne mā hiṃsīḥ parame vyoman //
MS, 2, 7, 17, 6.2 sa parvabhir ṛtuśaḥ kalpamāno gāṃ mā hiṃsīr aditiṃ virājam //
MS, 2, 7, 17, 7.2 mahīṃ sāhasrīm asurasya māyām agne mā hiṃsīḥ parame vyoman //
MS, 2, 7, 17, 9.1 imaṃ mā hiṃsīr dvipādaṃ paśuṃ sahasrākṣo medhāya cīyamānaḥ /
MS, 2, 7, 17, 9.6 imaṃ mā hiṃsīr ekaśaphaṃ paśuṃ kanikradaṃ vājinaṃ vājineṣu /
MS, 2, 7, 17, 9.12 ghṛtaṃ duhānām aditiṃ janāyāgne mā hiṃsīḥ parame vyoman /
MS, 2, 7, 17, 9.18 tvaṣṭur devānāṃ prathamaṃ janitram agne mā hiṃsīḥ parame vyoman //
MS, 2, 8, 14, 1.24 pṛthivīṃ mā hiṃsīḥ /
MS, 2, 8, 14, 1.30 antarikṣaṃ mā hiṃsīḥ /
MS, 2, 8, 14, 1.37 divaṃ mā hiṃsīḥ /
MS, 2, 9, 2, 3.2 śivāṃ giriśa tāṃ kuru mā hiṃsīḥ puruṣaṃ jagat //
MS, 2, 9, 10, 3.4 mā mā hiṃsīḥ /
MS, 2, 9, 10, 3.13 mā mā hiṃsīḥ //
MS, 2, 12, 3, 3.4 mā mā hiṃsīḥ /
MS, 3, 1, 8, 8.0 na hi svaḥ svaṃ hinasti //
Muṇḍakopaniṣad
MuṇḍU, 1, 2, 3.2 ahutam avaiśvadevam avidhinā hutam ā saptamāṃstasya lokān hinasti //
Mānavagṛhyasūtra
MānGS, 1, 21, 5.1 svadhite mainaṃ hiṃsīr iti kṣureṇābhinidadhāti //
MānGS, 2, 16, 3.3 balihāro 'stu sarpāṇāṃ namo astuṣur mā rīriṣur mā hiṃsiṣur mā dāṅkṣuḥ sarpāḥ /
MānGS, 2, 16, 3.7 tvayi santaṃ mayi santaṃ mākṣiṣur mā rīriṣur mā hiṃsiṣur mā dāṅkṣuḥ sarpāḥ /
MānGS, 2, 17, 1.6 śaṃ no gobhyaś ca puruṣebhyaś cāstu mā no hiṃsīd iha devāḥ kapotaḥ /
Pañcaviṃśabrāhmaṇa
PB, 1, 1, 7.0 mṛdā śithirā devānāṃ tīrthaṃ vedir asi mā mā hiṃsīḥ //
PB, 1, 4, 15.0 pāta māgnayo raudreṇānīkena piṣṭata mā namo vo 'stu mā mā hiṃsiṣṭa //
PB, 1, 5, 6.0 soma rārandhi no hṛdi pitā no 'si mama tan mā mā hiṃsīḥ //
PB, 1, 7, 2.0 ādityānāṃ patmānvihi namas te 'stu mā mā hiṃsīḥ //
PB, 1, 8, 7.0 annasyānnapatiḥ prādād anamīvasya śuṣmiṇo namo viśvajanasya kṣāmāya bhuñjati mā mā hiṃsīḥ //
PB, 7, 9, 9.0 antarikṣaṃ vai vāmadevyam adhūnvatevodgeyam adhūtam ivāntarikṣaṃ paśavo vai vāmadevyam ahiṃsatevodgeyaṃ paśūnām ahiṃsāyai //
PB, 8, 7, 7.0 na ha tu vai pitaraḥ prāvṛtaṃ jānanti yajñāyajñīyasya vai stotre pitaro yathāyathaṃ jijñāsanta ākarṇābhyāṃ prāvṛtyaṃ tad eva prāvṛtaṃ tad aprāvṛtaṃ jānanti pitaro na vaiśvānaro hinasti //
Pāraskaragṛhyasūtra
PārGS, 2, 5, 9.0 ahiṃsann araṇyāt samidha āhṛtya tasminn agnau pūrvavad ādhāya vācaṃ visṛjate //
PārGS, 3, 15, 16.0 sicāvadhūto 'bhimantrayate sigasi na vajro'si namas te 'stu mā mā hiṃsīriti //
PārGS, 3, 15, 20.3 agniṣ ṭe mūlaṃ mā hiṃsīt svasti te 'stu vanaspate svasti me 'stu vanaspata iti //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 3, 11.2 nainaṃ hiṃsati /
SVidhB, 2, 3, 11.3 nainaṃ hiṃsati //
SVidhB, 2, 4, 4.1 udyataśastrān śatrūn dṛṣṭvā devavratāni manasā dhyāyan nainaṃ hiṃsanti //
SVidhB, 2, 4, 5.1 amānuṣe bhaye kayānīyātṛtīyam āvartayen nainaṃ hiṃsanti //
SVidhB, 3, 5, 6.2 nainaṃ kṛtāni hiṃsanti /
SVidhB, 3, 5, 7.2 nainaṃ kṛtāni hiṃsanti /
SVidhB, 3, 5, 8.3 nainaṃ kṛtāni hiṃsanti /
Taittirīyabrāhmaṇa
TB, 1, 1, 8, 4.4 sa ādhīyamāna īśvaro yajamānasya paśūn hiṃsitoḥ /
TB, 2, 3, 2, 5.7 tad enaṃ pratigṛhītaṃ nāhinat /
TB, 2, 3, 2, 5.12 nainaṃ hinasti /
TB, 2, 3, 4, 6.9 tad enaṃ pratigṛhītaṃ nāhinat /
TB, 2, 3, 4, 6.14 nainaṃ hinasti //
Taittirīyasaṃhitā
TS, 1, 1, 4, 2.1 hiṃsiṣam /
TS, 1, 1, 9, 1.4 pṛthivi devayajany oṣadhyās te mūlam mā hiṃsiṣam /
TS, 1, 3, 3, 1.17 raudreṇānīkena pāhi māgne pipṛhi mā mā mā hiṃsīḥ //
TS, 1, 3, 5, 6.0 svadhite mainaṃ hiṃsīḥ //
TS, 1, 3, 5, 7.0 divam agreṇa mā lekhīr antarikṣam madhyena mā hiṃsīḥ pṛthivyā sam bhava //
TS, 1, 3, 7, 2.2 mā yajñaṃ hiṃsiṣṭam mā yajñapatiṃ jātavedasau śivau bhavatam adya naḥ //
TS, 1, 3, 9, 2.3 svadhite mainaṃ hiṃsīḥ /
TS, 1, 3, 13, 1.5 mā tvā hiṃsiṣam /
TS, 1, 8, 5, 19.1 yad antarikṣam pṛthivīm uta dyāṃ yan mātaram pitaraṃ vā jihiṃsima /
TS, 4, 4, 3, 3.3 parameṣṭhī tvā sādayatu divaḥ pṛṣṭhe vyacasvatīm prathasvatīṃ vibhūmatīm prabhūmatīm paribhūmatīṃ divaṃ yaccha divaṃ dṛṃha divam mā hiṃsīr viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya sūryas tvābhi pātu mahyā svastyā chardiṣā śaṃtamena tayā devatayāṅgirasvad dhruvā sīda /
TS, 4, 5, 1, 5.2 śivāṃ giritra tāṃ kuru mā hiṃsīḥ puruṣaṃ jagat //
TS, 5, 1, 4, 8.1 śivam prajābhyo 'hiṃsantam iti āha //
TS, 5, 1, 7, 13.1 na hi svaḥ svaṃ hinasti //
TS, 5, 2, 2, 23.1 tanuvā vā eṣa hinasti yaṃ hinasti //
TS, 5, 2, 2, 23.1 tanuvā vā eṣa hinasti yaṃ hinasti //
TS, 5, 2, 2, 24.1 mā hiṃsīs tanuvā prajā ity āha //
TS, 5, 2, 8, 64.1 sa enam īśvaro hiṃsitoḥ //
TS, 5, 2, 9, 52.1 na grāmyān paśūn hinasti nāraṇyān //
TS, 5, 4, 3, 10.0 na grāmyān paśūn hinasti nāraṇyān //
TS, 5, 4, 3, 15.0 na grāmyān paśūn hinasti nāraṇyān //
TS, 5, 5, 5, 17.0 nainān hinasti //
TS, 6, 1, 3, 7.4 indrasya yonir asi mā mā hiṃsīr iti kṛṣṇaviṣāṇām prayacchati /
TS, 6, 3, 3, 2.2 devas tvā savitā madhvānaktv ity āha tejasaivainam anakty oṣadhe trāyasvainaṃ svadhite mainaṃ hiṃsīr ity āha vajro vai svadhitiḥ śāntyai /
TS, 6, 3, 3, 3.1 evainam āharatīme vai lokā yūpāt prayato bibhyati divam agreṇa mā lekhīr antarikṣam madhyena mā hiṃsīr ity āhaibhya evainaṃ lokebhyaḥ śamayati /
TS, 6, 3, 9, 1.5 oṣadhe trāyasvainaṃ svadhite mainaṃ hiṃsīr ity āha vajro vai svadhitiḥ //
TS, 6, 6, 4, 35.0 na grāmyān paśūn hinasti nāraṇyān //
Taittirīyāraṇyaka
TĀ, 5, 4, 8.4 sūpasadā me bhūyā mā mā hiṃsīr ity āhāhiṃsāyai /
TĀ, 5, 7, 8.10 divispṛṅ mā mā hiṃsīr antarikṣaspṛṅ mā mā hiṃsīḥ pṛthivispṛṅ mā mā hiṃsīr ityāhāhiṃsāyai //
TĀ, 5, 7, 8.10 divispṛṅ mā mā hiṃsīr antarikṣaspṛṅ mā mā hiṃsīḥ pṛthivispṛṅ mā mā hiṃsīr ityāhāhiṃsāyai //
TĀ, 5, 7, 8.10 divispṛṅ mā mā hiṃsīr antarikṣaspṛṅ mā mā hiṃsīḥ pṛthivispṛṅ mā mā hiṃsīr ityāhāhiṃsāyai //
TĀ, 5, 8, 12.3 pitā no 'si mā mā hiṃsīr ity āhāhiṃsāyai /
TĀ, 5, 8, 12.6 svadhāvino 'śīmahi tvā mā mā hiṃsīr ity āhāhiṃsāyai /
TĀ, 5, 9, 9.6 namas te astu mā mā hiṃsīr ity āhāhiṃsāyai /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 23, 9.0 svadhite mainam hiṃsīriti kṣuraṃ nidhāyordhvāgram oṣadhīriti yenāvapaditi yena pūṣety asāv āyuṣeti pūrvādipradakṣiṇaṃ darbhaṃ saromāṇaṃ chittvā jyok ca sūryaṃ dṛśa iti cūḍāṃ vibhajet //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 1, 9.0 tāṃs tryavarārdhān atītya yaḥ same bhūmyai svād yone rūḍha ṛjur ūrdhvaśākho bahuparṇo bahuśākho 'pratiśuṣkāgro 'vraṇaḥ pratyaṅṅ upanatas tam aty anyān agām ity upasthāya taṃ tvā juṣa iti spṛṣṭvā devas tvā savitā madhvānaktv iti sruveṇa gulphamātre paryajyauṣadhe trāyasvainam ity ūrdhvāgraṃ barhir antardhāya svadhite mainaṃ hiṃsīr iti pradakṣiṇam anakṣasaṅgaṃ vṛścet //
VaikhŚS, 10, 14, 13.0 svadhite mainaṃ hiṃsīr iti svadhitinā tiryag ācchinatti //
Vaitānasūtra
VaitS, 1, 3, 11.1 agneṣ ṭvāsyenātmāsy ātmann ātmānaṃ me mā hiṃsīḥ svāhety anāmikāṅguṣṭhābhyāṃ dantair anupaspṛśan prāśnāti //
VaitS, 1, 3, 12.1 prāśitam anumantrayate yo 'gnir nṛmaṇā nāma brāhmaṇeṣu praviṣṭas tasmin etat suhutam astu prāśitraṃ tan mā mā hiṃsīt parame vyoman iti //
VaitS, 3, 8, 4.2 te naḥ pāntu te no 'vantu tebhyo namas te no mā hiṃsiṣur iti vihṛtān anumantrayate /
VaitS, 3, 8, 8.1 mā pragāmety āvrajyāhavanīyaṃ nirmathyaṃ yūpam ādityam agnayaḥ sagarā stha sagareṇa nāmnā raudreṇānīkena pāta māgnayaḥ pipṛta māgnayo gopāyata mā namo vo 'stu mā mā hiṃsiṣṭeti //
Vasiṣṭhadharmasūtra
VasDhS, 4, 6.1 pitṛdevatātithipūjāyām apy eva paśuṃ hiṃsyād iti mānavam //
VasDhS, 4, 7.2 atraiva ca paśuṃ hiṃsyān nānyathety abravīn manuḥ //
VasDhS, 19, 11.1 puṣpaphalopagān pādapān na hiṃsyāt //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 22.7 agniṣ ṭe tvacaṃ mā hiṃsīt /
VSM, 1, 25.1 pṛthivi devayajany oṣadhyās te mūlaṃ mā hiṃsiṣam /
VSM, 3, 61.2 avatatadhanvā pinākāvasaḥ kṛttivāsā ahiṃsan naḥ śivo 'tīhi //
VSM, 3, 63.1 śivo nāmāsi svadhitis te pitā namas te astu mā mā hiṃsīḥ /
VSM, 4, 1.5 svadhite mainaṃ hiṃsīḥ //
VSM, 4, 9.2 śarmāsi śarma me yaccha namas te astu mā mā hiṃsīḥ //
VSM, 5, 3.2 mā yajñaṃ hiṃsiṣṭaṃ mā yajñapatiṃ jātavedasau śivau bhavatam adya naḥ //
VSM, 5, 34.2 agnayaḥ sagarāḥ sagarā stha sagareṇa nāmnā raudreṇānīkena pāta māgnayaḥ pipṛta māgnayo gopāyata mā namo vo 'stu mā mā hiṃsiṣṭa //
VSM, 5, 42.4 svadhite mainaṃ hiṃsīḥ //
VSM, 5, 43.1 dyāṃ mā lekhīr antarikṣaṃ mā hiṃsīḥ pṛthivyā saṃbhava /
VSM, 6, 15.9 svadhite mainaṃ hiṃsīḥ //
VSM, 6, 22.1 māpo mauṣadhīr hiṃsīḥ /
VSM, 10, 23.5 pṛthivi mātar mā mā hiṃsīr mo ahaṃ tvām //
VSM, 11, 28.4 śivaṃ prajābhyo 'hiṃsantaṃ pṛthivyāḥ sadhasthād agniṃ purīṣyam aṅgirasvat khanāmaḥ //
VSM, 12, 32.2 bṛhadbhir bhānubhir bhāsan mā hiṃsīs tanvā prajāḥ //
VSM, 12, 60.2 mā yajñaṃ hiṃsiṣṭaṃ mā yajñapatiṃ jātavedasau śivau bhavatam adya naḥ //
VSM, 12, 102.1 mā mā hiṃsīj janitā yaḥ pṛthivyā yo vā divaṃ satyadharmā vyānaṭ /
VSM, 13, 18.2 pṛthivīṃ yaccha pṛthivīṃ dṛṃha pṛthivīṃ mā hiṃsīḥ //
VSM, 13, 42.2 śiśuṃ nadīnāṃ harim adribudhnam agne mā hiṃsīḥ parame vyoman //
VSM, 13, 43.2 sa parvabhir ṛtuśaḥ kalpamāno gāṃ mā hiṃsīr aditiṃ virājam //
VSM, 13, 44.2 mahīṃ sāhasrīm asurasya māyām agne mā hiṃsīḥ parame vyoman //
VSM, 13, 47.1 imaṃ mā hiṃsīr dvipādaṃ paśuṃ sahasrākṣo medhāya cīyamānaḥ /
VSM, 13, 48.1 imaṃ mā hiṃsīr ekaśaphaṃ paśuṃ kanikradaṃ vājinaṃ vājineṣu /
VSM, 13, 49.2 ghṛtaṃ duhānām aditiṃ janāyāgne mā hiṃsīḥ parame vyoman /
VSM, 13, 50.2 tvaṣṭuḥ prajānāṃ prathamaṃ janitram agne mā hiṃsīḥ parame vyoman /
VSM, 14, 12.1 viśvakarmā tvā sādayatv antarikṣasya pṛṣṭhe vyacasvatīṃ prathasvatīm antarikṣaṃ yacchāntarikṣaṃ dṛṃhāntarikṣaṃ mā hiṃsīḥ /
Vārāhagṛhyasūtra
VārGS, 4, 11.0 svadhite mainaṃ hiṃsīr iti kṣureṇābhinidadhāti //
Vārāhaśrautasūtra
VārŚS, 1, 1, 4, 21.2 ariṣṭā asmākaṃ vīrā mā parāseci mat payo mā mā hiṃsīs tvaṃ dhanam /
VārŚS, 1, 3, 1, 26.1 devas tvā savitā śrapayatv ity ulmukenābhitāpyāgne brahma gṛhṇīṣvety ulmukam avasṛjya darbhais tvacaṃ grāhayaty agniṣ ṭe tvacaṃ mā hiṃsīd ity anapohan jvālān //
VārŚS, 1, 3, 2, 19.2 patnīlokaṃ ca patni patny eṣa te loko namas te astu mā mā hiṃsīr iti //
VārŚS, 1, 3, 5, 17.3 paśūn asmākaṃ mā hiṃsīr etad astu hutaṃ tava svāhā /
VārŚS, 1, 4, 4, 15.1 ahiṃsantaḥ parūṃṣi viśaṃsyuḥ //
VārŚS, 1, 6, 1, 10.0 svadhite mainaṃ hiṃsīr iti paraśunā praharati //
VārŚS, 1, 6, 2, 1.2 ghṛtenāgne tanvaṃ vardhayasva mā mā hiṃsīr adhigataṃ purastāt /
VārŚS, 1, 6, 5, 16.1 vācamasya mā hiṃsīr iti yathārūpaṃ gātrāṇi saṃmṛśati /
VārŚS, 1, 6, 5, 17.1 gātrāṇy asya mā hiṃsīr iti grīvāḥ pṛṣṭhadeśaṃ śam adbhya iti śeṣeṇa sarvataḥ //
VārŚS, 1, 6, 5, 20.1 svadhite mainaṃ hiṃsīr ity anaktataḥ svadhitinā tiryag āchyati //
VārŚS, 2, 1, 5, 13.1 vyutkṛṣṭo loṣṭādistebhyo yathāhṛtāṃ madhyāya saṃbharati mā no hiṃsīd iti catasṛbhiḥ //
VārŚS, 2, 1, 7, 12.1 imaṃ mā hiṃsīr iti pañcabhir utsargair upadhānānupūrveṇopatiṣṭheta //
Āpastambadharmasūtra
ĀpDhS, 1, 32, 24.1 mūlaṃ tūlaṃ vṛhati durvivaktuḥ prajāṃ paśūn āyatanaṃ hinasti /
ĀpDhS, 2, 24, 9.0 tatra ye pāpakṛtas ta eva dhvaṃsanti yathā parṇaṃ vanaspater na parān hiṃsanti //
Āpastambaśrautasūtra
ĀpŚS, 7, 2, 4.0 oṣadhe trāyasvainam ity ūrdhvāgraṃ darbham antardhāya svadhite mainaṃ hiṃsīr iti svadhitinā praharati //
ĀpŚS, 7, 6, 5.2 ghṛtena tvaṃ tanvaṃ vardhayasva mā mā hiṃsīr adhigataṃ purastāt svāheti //
ĀpŚS, 7, 18, 12.1 śam oṣadhībhyaḥ śaṃ pṛthivyā iti bhūmyāṃ śeṣaṃ ninīyauṣadhe trāyasvainam ity upākaraṇayor avaśiṣṭaṃ dakṣiṇena nābhim antardhāya svadhite mainaṃ hiṃsīr iti svadhitinā pārśvatas tiryag āchyati //
ĀpŚS, 16, 20, 5.1 mā no hiṃsīj janitā yaḥ pṛthivyā iti catasṛbhir digbhyo loṣṭān samasyati ye 'ntarvidhād bahirvidham āpannā bhavanti //
ĀpŚS, 16, 27, 14.1 imaṃ mā hiṃsīr dvipādam iti puruṣasya //
ĀpŚS, 16, 27, 15.1 imaṃ mā hiṃsīr ekaśapham ity aśvasya //
ĀpŚS, 18, 18, 7.1 syonām ā sīda suṣadām ā sīdeti tām āsādya yajamāno mā tvā hiṃsīn mā mā hiṃsīd ity upaviśati //
ĀpŚS, 18, 18, 7.1 syonām ā sīda suṣadām ā sīdeti tām āsādya yajamāno mā tvā hiṃsīn mā mā hiṃsīd ity upaviśati //
ĀpŚS, 19, 3, 5.2 surā tvam asi śuṣmiṇī soma eṣa mā mā hiṃsīḥ svāṃ yonim āviśan //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 17, 9.1 svadhite mainaṃ hiṃsīr iti niṣpīḍya lauhena kṣureṇa //
ĀśvGS, 2, 1, 10.0 pradakṣiṇaṃ parītya paścād baler upaviśya sarpo 'si sarpatāṃ sarpāṇām adhipatir asy annena manuṣyāṃstrāyase 'pūpena sarpān yajñena devāṃs tvayi mā santaṃ tvayi santaḥ sarpā mā hiṃsiṣur dhruvāmuṃ te paridadāmi //
ĀśvGS, 4, 8, 22.0 catasṛṣu catasṛṣu kuśasūnāsu catasṛṣu dikṣu baliṃ hared yās te rudra pūrvasyāṃ diśi senās tābhya enan namas te 'stu mā mā hiṃsīr ity evaṃ pratidiśaṃ tv ādeśanam //
ĀśvGS, 4, 8, 30.0 nāsya bruvāṇaṃ cana hinastīti vijñāyate //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 7, 4.19 madhumataḥ pitumato vājavato 'ṅgirasvato namas te astu mā mā hiṃsīr iti bhakṣajapaḥ karmiṇo gharmaṃ bhakṣayeyuḥ sarve tu dīkṣitāḥ sarveṣu dīkṣiteṣu gṛhapates tṛtīyottamau bhakṣau saṃpreṣitaḥ śyeno na yoniṃ sadanaṃ dhiyā kṛtam ā yasmin sapta vāsavā rohantu pūrvyā ruhaḥ /
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 19.2 gṛhā vai gārhapatyo gṛhā vai pratiṣṭhā tad gṛheṣvevaitat pratiṣṭhāyām pratitiṣṭhati tatho hainameṣa vajro na hinasti tasmādgārhapatye sādayati //
ŚBM, 1, 1, 2, 10.2 dhūrasi dhūrva dhūrvantaṃ dhūrva taṃ yo 'smān dhūrvati taṃ dhūrva yaṃ vayaṃ dhūrvāma ity agnirvā eṣa dhuryas tametadatyeṣyan bhavati havir grahīṣyaṃs tasmā evaitān nihnute tatho haitameṣo 'tiyantamagnirdhuryo na hinasti //
ŚBM, 1, 1, 4, 5.2 adityāstvagasi prati tvāditirvettvitīyaṃ vai pṛthivyaditis tasyā asyai tvagyad idamasyāmadhi kiñca tasmādāhādityās tvag asīti prati tvāditirvettviti prati hi svaḥ saṃjānīte tatsaṃjñāmevaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta ity abhinihitameva savyena pāṇinā bhavati //
ŚBM, 1, 1, 4, 7.2 adrirasi vānaspatyo grāvāsi pṛthubudhna iti vā tadyathaivādaḥ somaṃ rājānaṃ grāvabhirabhiṣuṇvantyevamevaitadulūkhalamusalābhyāṃ dṛṣadupalābhyāṃ haviryajñamabhiṣuṇotyadraya iti vai teṣāmekaṃ nāma tasmādāhādrirasīti vānaspatya iti vānaspatyo hyeṣa grāvāsi pṛthubudhna iti grāvā hyeṣa pṛthubudhno hyeṣa prati tvādityāstvagvettviti tatsaṃjñam ivaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta iti //
ŚBM, 1, 1, 4, 20.2 prati tvā varṣavṛddhaṃ vettviti varṣavṛddhā u hyevaite yadi vrīhayo yadi yavā varṣam uhyevaitān vardhayati tatsaṃjñām evaitacchūrpāya ca vadati nedanyonyaṃ hinasāta iti //
ŚBM, 1, 2, 1, 15.2 dhiṣaṇāsi parvatī prati tvādityāstvagvettviti dhiṣaṇā hi parvatī hi prati tvādityāstvagvettviti tatsaṃjñāmevaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāva itīyamevaiṣā pṛthivī rūpeṇa //
ŚBM, 1, 2, 1, 17.2 dhiṣaṇāsi pārvateyī prati tvā parvatī vettviti kanīyasī hyeṣā duhiteva bhavati tasmād āha pārvateyīti prati tvā parvatī vettviti prati hi svaḥ saṃjānīte tatsaṃjñāmevaitad dṛṣadupalābhyāṃ vadati ned anyonyaṃ hinasāta iti dyaurevaiṣā rūpeṇa hanū eva dṛṣadupale jihvaiva śamyā tasmācchamyayā samāhanti jihvayā hi vadati //
ŚBM, 1, 2, 2, 12.2 agniṣ ṭe tvacam mā hiṃsīd ityagninā vā enametad abhitapsyan bhavaty eṣa te tvacam mā hiṃsīd ityevaitadāha //
ŚBM, 1, 2, 2, 12.2 agniṣ ṭe tvacam mā hiṃsīd ityagninā vā enametad abhitapsyan bhavaty eṣa te tvacam mā hiṃsīd ityevaitadāha //
ŚBM, 1, 2, 4, 7.2 etadvai tejiṣṭhaṃ tejo yadayaṃ yo 'yam pavata eṣa hīmāṃllokāṃstiryaṅṅ anupavate saṃśyatyevainam etad dviṣato vadha iti yadi nābhicared yady u abhicared amuṣya vadha iti brūyāt tena saṃśitena nātmānam upaspṛśati na pṛthivīṃ nedanena vajreṇa saṃśitenātmānaṃ vā pṛthivīṃ vā hinasānīti tasmān nātmānam upaspṛśati na pṛthivīm //
ŚBM, 1, 2, 4, 15.2 nedanena vajreṇa saṃśitena pṛthivīṃ hinasānīti tasmāttṛṇamantardhāya praharati //
ŚBM, 1, 2, 4, 16.2 pṛthivi devayajanyoṣadhyāste mūlam mā hiṃsiṣam ity uttaramūlāmiva vā enāmetatkaroty ādadānas tām etad āhauṣadhīnāṃ te mūlāni mā hiṃsiṣamiti vrajaṃ gaccha goṣṭhānam ity abhinidhāsyannevaitadanapakrami kurute taddhyanapakrami yadvraje 'ntas tasmādāha vrajaṃ gaccha goṣṭhānamiti varṣatu te dyauriti yatra vā asyai khanantaḥ krūrīkurvanty apaghnanti śāntir āpas tadadbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmād āha varṣatu te dyaur iti badhāna deva savitaḥ paramasyām pṛthivyām iti devam evaitat savitāram āhāndhe tamasi badhāneti yadāha paramasyām pṛthivyām iti śatena pāśair ityamuce tad āha yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti yadi nābhicared yady u abhicared amum ato mā maug iti brūyāt //
ŚBM, 1, 2, 4, 16.2 pṛthivi devayajanyoṣadhyāste mūlam mā hiṃsiṣam ity uttaramūlāmiva vā enāmetatkaroty ādadānas tām etad āhauṣadhīnāṃ te mūlāni mā hiṃsiṣamiti vrajaṃ gaccha goṣṭhānam ity abhinidhāsyannevaitadanapakrami kurute taddhyanapakrami yadvraje 'ntas tasmādāha vrajaṃ gaccha goṣṭhānamiti varṣatu te dyauriti yatra vā asyai khanantaḥ krūrīkurvanty apaghnanti śāntir āpas tadadbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmād āha varṣatu te dyaur iti badhāna deva savitaḥ paramasyām pṛthivyām iti devam evaitat savitāram āhāndhe tamasi badhāneti yadāha paramasyām pṛthivyām iti śatena pāśair ityamuce tad āha yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti yadi nābhicared yady u abhicared amum ato mā maug iti brūyāt //
ŚBM, 1, 3, 1, 14.2 oṣadhayo vai vāso varuṇyā rajjus tad oṣadhīr evaitad antardadhāti tatho hainām eṣā varuṇyā rajjurna hinasti tasmādabhivāsaḥ saṃnahyati //
ŚBM, 1, 3, 1, 17.2 viṣṇor veṣyo 'sīti sā vai na paścātprācī devānāṃ yajñamanvāsīteyaṃ vai pṛthivyaditiḥ seyaṃ devānām patnī sā paścāt prācī devānāṃ yajñam anvāste taddhemām abhyārohet sā patnī kṣipre 'muṃ lokam iyāt tatho ha patnī jyogjīvati tadasyā evaitannihnute tatho haināmiyaṃ na hinasti tasmād u dakṣiṇata ivaivānvāsīta //
ŚBM, 1, 5, 1, 25.1 tatra japati viśvakarmaṃs tanūpā asi mā modoṣiṣṭam mā mā hiṃsiṣṭam eṣa vāṃ loka ityudaṅṅejaty antarā vā etad āhavanīyaṃ ca gārhapatyaṃ cāste tad u tābhyāṃ nihnute mā modoṣiṣṭam mā mā hiṃsiṣṭamiti tathā hainametau na hiṃstaḥ //
ŚBM, 1, 5, 1, 25.1 tatra japati viśvakarmaṃs tanūpā asi mā modoṣiṣṭam mā mā hiṃsiṣṭam eṣa vāṃ loka ityudaṅṅejaty antarā vā etad āhavanīyaṃ ca gārhapatyaṃ cāste tad u tābhyāṃ nihnute mā modoṣiṣṭam mā mā hiṃsiṣṭamiti tathā hainametau na hiṃstaḥ //
ŚBM, 1, 5, 1, 25.1 tatra japati viśvakarmaṃs tanūpā asi mā modoṣiṣṭam mā mā hiṃsiṣṭam eṣa vāṃ loka ityudaṅṅejaty antarā vā etad āhavanīyaṃ ca gārhapatyaṃ cāste tad u tābhyāṃ nihnute mā modoṣiṣṭam mā mā hiṃsiṣṭamiti tathā hainametau na hiṃstaḥ //
ŚBM, 1, 8, 1, 16.2 idaṃ vai me taniṣṭhaṃ yajñasya yadiyamiḍā pākayajñiyā yadvai ma iha rakṣāṃsi yajñaṃ na hiṃsyuriti tāmetatpurā rakṣobhyaḥ purā rakṣobhya ityeva prāpayata tatho evaināmeṣa etatpurā rakṣobhyaḥ purā rakṣobhya ityeva prāpayate 'tha yatpratyakṣaṃ na prāśnāti nedanupahūtām prāśnāmīty etad evainām prāpayate yad oṣṭhayor nilimpate //
ŚBM, 2, 6, 2, 17.2 veṇuyaṣṭyāṃ vā kupe vobhayata ābadhyodaṅ paretya yadi vṛkṣaṃ vā sthāṇuṃ vā veṇuṃ vā valmīkaṃ vā vindet tasminnāsajaty etat te rudrāvasaṃ tena paro mūjavato 'tīhītyavasena vā adhvānaṃ yanti tad enaṃ sāvasam evānvavārjati yatra yatrāsya caraṇaṃ tadanvatra ha vā asya paro mūjavadbhyaścaraṇaṃ tasmād āha paro mūjavato 'tīhīty avatatadhanvā pinākāvasa ity ahiṃsannaḥ śivo 'tīhīty evaitad āha kṛttivāsā iti niṣṭhāpayaty evainam etat svapannu hi na kaṃcana hinasti tasmādāha kṛttivāsā iti //
ŚBM, 2, 6, 2, 17.2 veṇuyaṣṭyāṃ vā kupe vobhayata ābadhyodaṅ paretya yadi vṛkṣaṃ vā sthāṇuṃ vā veṇuṃ vā valmīkaṃ vā vindet tasminnāsajaty etat te rudrāvasaṃ tena paro mūjavato 'tīhītyavasena vā adhvānaṃ yanti tad enaṃ sāvasam evānvavārjati yatra yatrāsya caraṇaṃ tadanvatra ha vā asya paro mūjavadbhyaścaraṇaṃ tasmād āha paro mūjavato 'tīhīty avatatadhanvā pinākāvasa ity ahiṃsannaḥ śivo 'tīhīty evaitad āha kṛttivāsā iti niṣṭhāpayaty evainam etat svapannu hi na kaṃcana hinasti tasmādāha kṛttivāsā iti //
ŚBM, 3, 1, 2, 6.2 imā āpaḥ śam u me santu devīriti sa yadāhemā āpaḥ śam u me santu devīriti vajro vā āpo vajro hi vā āpas tasmādyenaitā yanti nimnaṃ kurvanti yatropatiṣṭhante nirdahanti tat tad etam evaitad vajraṃ śamayati tatho hainameṣa vajraḥ śānto na hinasti tasmād āhemā āpaḥ śam u me santu devīriti //
ŚBM, 3, 1, 2, 7.2 oṣadhe trāyasveti vajro vai kṣuras tatho hainameṣa vajraḥ kṣuro na hinasty atha kṣureṇābhinidadhāti svadhite mainaṃ hiṃsīriti vajro vai kṣuras tatho hainameṣa vajraḥ kṣuro na hinasti //
ŚBM, 3, 1, 2, 7.2 oṣadhe trāyasveti vajro vai kṣuras tatho hainameṣa vajraḥ kṣuro na hinasty atha kṣureṇābhinidadhāti svadhite mainaṃ hiṃsīriti vajro vai kṣuras tatho hainameṣa vajraḥ kṣuro na hinasti //
ŚBM, 3, 1, 2, 7.2 oṣadhe trāyasveti vajro vai kṣuras tatho hainameṣa vajraḥ kṣuro na hinasty atha kṣureṇābhinidadhāti svadhite mainaṃ hiṃsīriti vajro vai kṣuras tatho hainameṣa vajraḥ kṣuro na hinasti //
ŚBM, 3, 2, 1, 8.2 śarmāsi śarma me yaccheti carma vā etat kṛṣṇasya tadasya tanmānuṣaṃ śarma devatrā tasmād āha śarmāsi śarma me yaccheti namaste astu mā mā hiṃsīriti śreyāṃsaṃ vā eṣa upādhirohati yo yajñaṃ yajño hi kṛṣṇājinaṃ tasmā evaitadyajñāya nihnute tatho hainameṣa yajño na hinasti tasmādāha namaste 'stu mā mā hiṃsīr iti //
ŚBM, 3, 2, 1, 8.2 śarmāsi śarma me yaccheti carma vā etat kṛṣṇasya tadasya tanmānuṣaṃ śarma devatrā tasmād āha śarmāsi śarma me yaccheti namaste astu mā mā hiṃsīriti śreyāṃsaṃ vā eṣa upādhirohati yo yajñaṃ yajño hi kṛṣṇājinaṃ tasmā evaitadyajñāya nihnute tatho hainameṣa yajño na hinasti tasmādāha namaste 'stu mā mā hiṃsīr iti //
ŚBM, 3, 2, 1, 8.2 śarmāsi śarma me yaccheti carma vā etat kṛṣṇasya tadasya tanmānuṣaṃ śarma devatrā tasmād āha śarmāsi śarma me yaccheti namaste astu mā mā hiṃsīriti śreyāṃsaṃ vā eṣa upādhirohati yo yajñaṃ yajño hi kṛṣṇājinaṃ tasmā evaitadyajñāya nihnute tatho hainameṣa yajño na hinasti tasmādāha namaste 'stu mā mā hiṃsīr iti //
ŚBM, 3, 2, 1, 31.2 kāṣṭhena vā nakhena vā kaṇḍūyeta garbho vā eṣa bhavati yo dīkṣate yo vai garbhasya kāṣṭhena vā nakhena vā kaṇḍūyed apāsyan mrityet tato dīkṣitaḥ pāmano bhavitor dīkṣitaṃ vā anu retāṃsi tato retāṃsi pāmanāni janitoḥ svā vai yonī reto na hinasty eṣā vā etasya svā yonirbhavati yatkṛṣṇaviṣāṇā tatho hainam eṣā na hinasti tasmād dīkṣitaḥ kṛṣṇaviṣāṇayaiva kaṇḍūyeta nānyena kṛṣṇaviṣāṇāyāḥ //
ŚBM, 3, 2, 1, 31.2 kāṣṭhena vā nakhena vā kaṇḍūyeta garbho vā eṣa bhavati yo dīkṣate yo vai garbhasya kāṣṭhena vā nakhena vā kaṇḍūyed apāsyan mrityet tato dīkṣitaḥ pāmano bhavitor dīkṣitaṃ vā anu retāṃsi tato retāṃsi pāmanāni janitoḥ svā vai yonī reto na hinasty eṣā vā etasya svā yonirbhavati yatkṛṣṇaviṣāṇā tatho hainam eṣā na hinasti tasmād dīkṣitaḥ kṛṣṇaviṣāṇayaiva kaṇḍūyeta nānyena kṛṣṇaviṣāṇāyāḥ //
ŚBM, 3, 7, 4, 1.2 ṛtasya tvā devahaviḥ pāśena pratimuñcāmīti varuṇyā vā eṣā yad rajjus tad enam etad ṛtasyaiva pāśe pratimuñcati tatho hainam eṣā varuṇyā rajjurna hinasti //
ŚBM, 3, 8, 1, 5.2 tāvagre juhvā aktvā paśor lalāṭam upaspṛśati ghṛtenāktau paśūṃs trāyethāmiti vajro vai yūpaśakalo vajraḥ śāso vajra ājyaṃ tamevaitatkṛtsnaṃ vajraṃ saṃbhṛtya tam asyābhigoptāraṃ karoti nedenaṃ nāṣṭrā rakṣāṃsi hinasanniti punar yūpaśakalam avagūhaty eṣā te prajñātāśrir astv ity āha śāsam prayacchant sādayati srucau //
ŚBM, 3, 8, 2, 2.2 namasta ātāneti yajño vā ātāno yajñaṃ hi tanvate tena yajña ātāno jaghanārdho vā eṣa yajñasya yatpatnī tāmetatprācīṃ yajñam prasādayiṣyanbhavati tasmā evaitadyajñāya nihnute tatho haināmeṣa yajño na hinasti tasmādāha namasta ātāneti //
ŚBM, 3, 8, 2, 12.2 sa tṛṇam antardadhāty oṣadhe trāyasveti vajro vā asis tatho hainameṣa vajro 'sir na hinasty athāsinābhinidadhāti svadhite mainaṃ hiṃsīriti vajro vā asis tatho hainameṣa vajro 'sirna hinasti //
ŚBM, 3, 8, 2, 12.2 sa tṛṇam antardadhāty oṣadhe trāyasveti vajro vā asis tatho hainameṣa vajro 'sir na hinasty athāsinābhinidadhāti svadhite mainaṃ hiṃsīriti vajro vā asis tatho hainameṣa vajro 'sirna hinasti //
ŚBM, 3, 8, 2, 12.2 sa tṛṇam antardadhāty oṣadhe trāyasveti vajro vā asis tatho hainameṣa vajro 'sir na hinasty athāsinābhinidadhāti svadhite mainaṃ hiṃsīriti vajro vā asis tatho hainameṣa vajro 'sirna hinasti //
ŚBM, 3, 8, 2, 19.2 atyeṣyanvā eṣo 'gnim bhavati dakṣiṇataḥ parītya śrapayiṣyaṃstasmā evaitannihnute tatho hainameṣo 'tiyantamagnirna hinasti tasmāduttaratastiṣṭhan vapām pratapati //
ŚBM, 3, 8, 5, 10.2 yatra śuṣkasya cārdrasya ca saṃdhiḥ syāt tad upagūhed yady u abhyavāyanāya glāyedagreṇa yūpam udapātraṃ ninīya yatra śuṣkasya cārdrasya ca saṃdhir bhavati tadupagūhati nāpo nauṣadhīr hiṃsīriti tathā nāpo nauṣadhīr hinasti dhāmno dhāmno rājaṃstato varuṇa no muñca yad āhur aghnyā iti varuṇeti śapāmahe tato varuṇa no muñceti tad enaṃ sarvasmād varuṇapāśāt sarvasmād varuṇyāt pramuñcati //
ŚBM, 3, 8, 5, 10.2 yatra śuṣkasya cārdrasya ca saṃdhiḥ syāt tad upagūhed yady u abhyavāyanāya glāyedagreṇa yūpam udapātraṃ ninīya yatra śuṣkasya cārdrasya ca saṃdhir bhavati tadupagūhati nāpo nauṣadhīr hiṃsīriti tathā nāpo nauṣadhīr hinasti dhāmno dhāmno rājaṃstato varuṇa no muñca yad āhur aghnyā iti varuṇeti śapāmahe tato varuṇa no muñceti tad enaṃ sarvasmād varuṇapāśāt sarvasmād varuṇyāt pramuñcati //
ŚBM, 4, 6, 9, 1.5 yad vai na ime śrāntā na hiṃsyuḥ /
ŚBM, 4, 6, 9, 3.5 yad vai na ime śrāntā na hiṃsyuḥ /
ŚBM, 4, 6, 9, 5.2 yad vai māyaṃ na hiṃsyāt /
ŚBM, 4, 6, 9, 6.4 na vai māhiṃsīd iti /
ŚBM, 5, 1, 5, 17.2 antevāsī vā brahmacārī vaitad yajur adhīyāt so 'nvāsthāya vācayati vājina iti vājino hy aśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitad āhādhvana skabhnuvanta ity adhvano hi skabhnuvanto dhāvanti yojanā mimānā iti yojanaśo hi mimānā adhvānaṃ dhāvanti kāṣṭhāṃ gacchateti yathainānantarā nāṣṭrā rakṣāṃsi na hiṃsyurevametadāha dhāvantyājimāghnanti dundubhīnabhi sāma gāyati //
ŚBM, 5, 2, 1, 18.2 namo mātre pṛthivyai namo mātre pṛthivyā iti bṛhaspater ha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahad vā ayam abhūd yo 'bhyaṣeci yad vai māyaṃ nāvadṛṇīyād iti bṛhaspatirha pṛthivyai bibhayāṃcakāra yad vai meyaṃ nāvadhūnvīteti tad anayaivaitan mitradheyam akuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 2, 1, 19.2 pṛthivy u haitasmād bibheti mahad vā ayam abhūd yo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyād ity eṣa u hāsyai bibheti yad vai meyaṃ nāvadhūnvīteti tad anayaivaitan mitradheyaṃ kurute na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 3, 2, 7.2 sa ye 'ṇīyāṃsaḥ paribhinnāste bārhaspatyā atha ye sthavīyāṃso 'paribhinnās te maitrā na vai mitraḥ kaṃcana hinasti na mitraṃ kaścana hinasti nainaṃ kuśo na kaṇṭako vibhinatti nāsya vraṇaścanāsti sarvasya hyeva mitro mitram //
ŚBM, 5, 3, 2, 7.2 sa ye 'ṇīyāṃsaḥ paribhinnāste bārhaspatyā atha ye sthavīyāṃso 'paribhinnās te maitrā na vai mitraḥ kaṃcana hinasti na mitraṃ kaścana hinasti nainaṃ kuśo na kaṇṭako vibhinatti nāsya vraṇaścanāsti sarvasya hyeva mitro mitram //
ŚBM, 5, 3, 4, 25.2 vāgvai sarasvatī vajra ājyaṃ nedvajreṇājyena vācaṃ hinasānīti tasmāt sārasvatīṣu na juhoti //
ŚBM, 5, 4, 3, 20.2 pṛthivi mātarmā mā hiṃsīr mo ahaṃ tvāmiti varuṇāddha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahadvā ayamabhūdyo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyāditi varuṇa u ha pṛthivyai bibhayāṃcakāra yadvai meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyamakuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 4, 3, 20.2 pṛthivi mātarmā mā hiṃsīr mo ahaṃ tvāmiti varuṇāddha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahadvā ayamabhūdyo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyāditi varuṇa u ha pṛthivyai bibhayāṃcakāra yadvai meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyamakuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 4, 3, 21.2 pṛthivy u haitasmādbibheti mahadvā ayamabhūdyo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyādity eṣa u hāsyai bibheti yadvai meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyaṃ kurute na hi mātā putraṃ hinasti na putro mātaraṃ tasmādevaṃ japati //
ŚBM, 5, 5, 4, 8.2 idaṃ vai mā somādantaryantīti sa yathā balīyān abalīyasa evam anupahūta eva yo droṇakalaśe śukra āsa tam bhakṣayāṃcakāra sa hainaṃ jihiṃsa so 'sya viṣvaṅṅeva prāṇebhyo dudrāva mukhāddhaivāsya na dudrāva tasmātprāyaścittirāsa sa yaddhāpi mukhād adroṣyan na haiva prāyaścittir abhaviṣyat //
ŚBM, 6, 3, 1, 26.2 agnirdevebhya udakrāmat sa muñjam prāviśat tasmāt sa suṣiras tasmād v evāntarato dhūmarakta iva saiṣā yonir agner yanmuñjo 'gnir ime paśavo na vai yonirgarbhaṃ hinastyahiṃsāyai yonirvai jāyamāno jāyate yoner jāyamāno jāyātā iti //
ŚBM, 6, 3, 1, 32.2 sā hyāgneyī yadi kalmāṣīṃ na vinded apy akalmāṣī syāt suṣirā tu syāt saivāgneyī saiṣā yoniragneryadveṇur agniriyam mṛn na vai yonir garbhaṃ hinastyahiṃsāyai yoner vai jāyamāno jāyate yoner jāyamāno jāyātā iti //
ŚBM, 6, 3, 1, 39.2 abhrir hyeṣā tad enaṃ satyenādatte nāryasīti vajro vā abhrir yoṣā nārī na vai yoṣā kaṃcana hinasti śamayatyevainām etad ahiṃsāyai tvayā vayam agniṃ śakema khanituṃ sadhastha etīdaṃ vai sadhasthaṃ tvayā vayam agniṃ śakema khanitum asmint sadhastha ity etajjāgatena chandasāṅgirasvad iti tad enāṃ jāgatena chandasādatte 'tho 'syāṃ jāgataṃ chando dadhāti //
ŚBM, 6, 3, 2, 6.2 tadenametaiḥ paśubhir anvicchati nopaspṛśaty agnireṣa yatpaśavo nenmāyamagnir hinasaditi //
ŚBM, 6, 3, 3, 12.2 etadvā enaṃ devāḥ procivāṃsaṃ vīryeṇa samārdhayaṃs tathaivainam ayam etat procivāṃsaṃ vīryeṇa samardhayati dyauste pṛṣṭham pṛthivī sadhastham ātmāntarikṣaṃ samudro yonir itīttham asīttham asīty evaitadāha vikhyāya cakṣuṣā tvam abhitiṣṭha pṛtanyata iti vikhyāya cakṣuṣā tvam abhitiṣṭha sarvān pāpmana ity etan nopaspṛśati vajro vā aśvo nen māyaṃ vajro hinasaditi //
ŚBM, 6, 4, 1, 2.2 jyotiṣmānvā ayamagniḥ supratīko 'jasreṇa bhānunā dīdyatam ityajasreṇārciṣā dīpyamānamityetac chivam prajābhyo 'hiṃsantam pṛthivyāḥ sadhasthādagnim purīṣyamaṅgirasvatkhanāma iti śivam prajābhyo 'hiṃsantaṃ pṛthivyā upasthādagnim paśavyamagnivatkhanāma ityetat //
ŚBM, 6, 4, 1, 2.2 jyotiṣmānvā ayamagniḥ supratīko 'jasreṇa bhānunā dīdyatam ityajasreṇārciṣā dīpyamānamityetac chivam prajābhyo 'hiṃsantam pṛthivyāḥ sadhasthādagnim purīṣyamaṅgirasvatkhanāma iti śivam prajābhyo 'hiṃsantaṃ pṛthivyā upasthādagnim paśavyamagnivatkhanāma ityetat //
ŚBM, 6, 4, 4, 4.2 śikhā bhava prajābhyo mānuṣībhyastvamaṅgira ity aṅgirā vā agnirāgneyo 'jaḥ śamayatyevainametad ahiṃsāyai mā dyāvāpṛthivī abhiśocīrmāntarikṣam mā vanaspatīn ityetat sarvam mā hiṃsīrityetat tad aje vīryaṃ dadhāti //
ŚBM, 6, 4, 4, 6.2 tad enam etaiḥ paśubhiḥ saṃbharati nopaspṛśati vajro vai paśavo reta idaṃ nedidaṃ reto vajreṇa hinasānīty atho agnirayam paśava ime nedayamagnirimānpaśūnhinasaditi //
ŚBM, 6, 4, 4, 6.2 tad enam etaiḥ paśubhiḥ saṃbharati nopaspṛśati vajro vai paśavo reta idaṃ nedidaṃ reto vajreṇa hinasānīty atho agnirayam paśava ime nedayamagnirimānpaśūnhinasaditi //
ŚBM, 6, 4, 4, 16.2 oṣadhayaḥ pratimodadhvamagnimetaṃ śivamāyantamabhyatra yuṣmā ityetaddhaitasmādāyata oṣadhayo bibhyati yadvai no 'yaṃ na hiṃsyāditi tābhya evainametacchamayati pratyenam modadhvaṃ śivo vo 'bhyaiti na vo hiṃsiṣyatīti vyasyanviśvā anirā amīvā niṣīdanno apa durmatiṃ jahīti vyasyanviśvā anirāścāmīvāśca niṣīdanno 'pa sarvaṃ pāpmānaṃ jahītyetat //
ŚBM, 6, 4, 4, 16.2 oṣadhayaḥ pratimodadhvamagnimetaṃ śivamāyantamabhyatra yuṣmā ityetaddhaitasmādāyata oṣadhayo bibhyati yadvai no 'yaṃ na hiṃsyāditi tābhya evainametacchamayati pratyenam modadhvaṃ śivo vo 'bhyaiti na vo hiṃsiṣyatīti vyasyanviśvā anirā amīvā niṣīdanno apa durmatiṃ jahīti vyasyanviśvā anirāścāmīvāśca niṣīdanno 'pa sarvaṃ pāpmānaṃ jahītyetat //
ŚBM, 6, 5, 3, 9.2 prājāpatyo vā aśvaḥ prajāpatiragnir no vā ātmātmānaṃ hinastyahiṃsāyai tadvai śaknaiva taddhi jagdhaṃ yātayāma tatho ha naivāśvaṃ hinasti netarān paśūn //
ŚBM, 6, 5, 3, 9.2 prājāpatyo vā aśvaḥ prajāpatiragnir no vā ātmātmānaṃ hinastyahiṃsāyai tadvai śaknaiva taddhi jagdhaṃ yātayāma tatho ha naivāśvaṃ hinasti netarān paśūn //
ŚBM, 6, 5, 4, 2.2 iyaṃ vā aditir no vā ātmātmānaṃ hinastyahiṃsāyai yadanyayā devatayā khaneddhiṃsyāddhainam //
ŚBM, 6, 5, 4, 2.2 iyaṃ vā aditir no vā ātmātmānaṃ hinastyahiṃsāyai yadanyayā devatayā khaneddhiṃsyāddhainam //
ŚBM, 6, 5, 4, 10.2 maitreṇa yajuṣopanyācarati yāvat kiyaccopanyācarati na vai mitraṃ kaṃcana hinasti na mitraṃ kaścana hinasti tatho haiṣa etāṃ na hinasti no etameṣā tāṃ divaivopavaped divodvaped aharhyāgneyam //
ŚBM, 6, 5, 4, 10.2 maitreṇa yajuṣopanyācarati yāvat kiyaccopanyācarati na vai mitraṃ kaṃcana hinasti na mitraṃ kaścana hinasti tatho haiṣa etāṃ na hinasti no etameṣā tāṃ divaivopavaped divodvaped aharhyāgneyam //
ŚBM, 6, 5, 4, 10.2 maitreṇa yajuṣopanyācarati yāvat kiyaccopanyācarati na vai mitraṃ kaṃcana hinasti na mitraṃ kaścana hinasti tatho haiṣa etāṃ na hinasti no etameṣā tāṃ divaivopavaped divodvaped aharhyāgneyam //
ŚBM, 6, 5, 4, 16.2 prajāpatervai śokādajā samabhavat prajāpatiragnir no vā ātmātmānaṃ hinasty ahiṃsāyai yad v evājāyā ajā ha sarvā oṣadhīratti sarvāsām evainām etad oṣadhīnāṃ rasenācchṛṇatti //
ŚBM, 6, 6, 1, 23.2 ādīpyād iti nveva yad v eva muñjakulāyena yonir eṣāgner yan muñjo na vai yonir garbhaṃ hinasty ahiṃsāyai yoner vai jāyamāno jāyate yonerjāyamāno jāyātā iti //
ŚBM, 6, 6, 1, 24.2 ādīpyād iti nveva yad v eva śaṇakulāyam prajāpatir yasyai yonerasṛjyata tasyā umā ulbamāsañchaṇā jarāyu tasmātte pūtayo jarāyu hi te na vai jarāyu garbhaṃ hinastyahiṃsāyai jarāyuṇo vai jāyamāno jāyate jarāyuṇo jāyamāno jāyātā iti //
ŚBM, 6, 6, 2, 13.2 agnir yasyai yoner asṛjyata tasyai ghṛtam ulbam āsīt tasmāt tat pratyuddīpyata ātmā hyasyaiṣa tasmāt tasya na bhasma bhavaty ātmaiva tad ātmānam apyeti na vā ulbaṃ garbhaṃ hinasty ahiṃsāyā ulbād vai jāyamāno jāyata ulbājjāyamāno jāyātā iti //
ŚBM, 6, 6, 3, 17.2 prādeśamātro vai garbho viṣṇur annam etad ātmasaṃmitenaivainam etad annena prīṇāti yad u vā ātmasaṃmitam annaṃ tadavati tanna hinasti yadbhūyo hinasti tad yat kanīyo na tadavati tiṣṭhannādadhāti tasyopari bandhuḥ svāhākāreṇa reto vā idaṃ siktamayam agnis tasmin yat kāṣṭhāny asvāhākṛtāny abhyādadhyāddhiṃsyāddhainaṃ tā yat samidhastena nāhutayo yad u svāhākāreṇa tenānnam annaṃ hi svāhākāras tatho hainaṃ na hinasti //
ŚBM, 6, 6, 3, 17.2 prādeśamātro vai garbho viṣṇur annam etad ātmasaṃmitenaivainam etad annena prīṇāti yad u vā ātmasaṃmitam annaṃ tadavati tanna hinasti yadbhūyo hinasti tad yat kanīyo na tadavati tiṣṭhannādadhāti tasyopari bandhuḥ svāhākāreṇa reto vā idaṃ siktamayam agnis tasmin yat kāṣṭhāny asvāhākṛtāny abhyādadhyāddhiṃsyāddhainaṃ tā yat samidhastena nāhutayo yad u svāhākāreṇa tenānnam annaṃ hi svāhākāras tatho hainaṃ na hinasti //
ŚBM, 6, 6, 3, 17.2 prādeśamātro vai garbho viṣṇur annam etad ātmasaṃmitenaivainam etad annena prīṇāti yad u vā ātmasaṃmitam annaṃ tadavati tanna hinasti yadbhūyo hinasti tad yat kanīyo na tadavati tiṣṭhannādadhāti tasyopari bandhuḥ svāhākāreṇa reto vā idaṃ siktamayam agnis tasmin yat kāṣṭhāny asvāhākṛtāny abhyādadhyāddhiṃsyāddhainaṃ tā yat samidhastena nāhutayo yad u svāhākāreṇa tenānnam annaṃ hi svāhākāras tatho hainaṃ na hinasti //
ŚBM, 6, 6, 3, 17.2 prādeśamātro vai garbho viṣṇur annam etad ātmasaṃmitenaivainam etad annena prīṇāti yad u vā ātmasaṃmitam annaṃ tadavati tanna hinasti yadbhūyo hinasti tad yat kanīyo na tadavati tiṣṭhannādadhāti tasyopari bandhuḥ svāhākāreṇa reto vā idaṃ siktamayam agnis tasmin yat kāṣṭhāny asvāhākṛtāny abhyādadhyāddhiṃsyāddhainaṃ tā yat samidhastena nāhutayo yad u svāhākāreṇa tenānnam annaṃ hi svāhākāras tatho hainaṃ na hinasti //
ŚBM, 6, 7, 3, 14.1 yad v evopatiṣṭhate etad vai devā abibhayur yad vai no 'yam imāṃllokān antikān na hiṃsyād iti /
ŚBM, 6, 7, 3, 15.3 tatho haiṣa imāṃllokāñchānto na hinasti //
ŚBM, 6, 8, 1, 9.2 etad bṛhadbhir bhānubhir bhāsan mā hiṃsīs tanvā prajā iti bṛhadbhir arcibhir dīpyamānair mā hiṃsīr ātmanā prajā ity etat //
ŚBM, 6, 8, 1, 9.2 etad bṛhadbhir bhānubhir bhāsan mā hiṃsīs tanvā prajā iti bṛhadbhir arcibhir dīpyamānair mā hiṃsīr ātmanā prajā ity etat //
ŚBM, 10, 1, 3, 3.3 so 'bravīt taṃ vā anvicchāma taṃ saṃbharāma na vā ahaṃ taṃ hiṃsiṣyāmīti /
ŚBM, 10, 2, 3, 18.5 sa iṣṭvā pāpīyān bhavati yathā śreyāṃsaṃ hiṃsitvā /
ŚBM, 10, 3, 5, 11.5 tatho hainaṃ na hinasti //
ŚBM, 10, 4, 1, 3.4 yad u vā ātmasaṃmitam annaṃ tad avati tan na hinasti /
ŚBM, 10, 4, 1, 3.5 yad bhūyo hinasti tad yat kanīyo na tad avati //
ŚBM, 10, 4, 1, 14.4 yad u vā ātmasaṃmitam annaṃ tad avati tan na hinasti /
ŚBM, 10, 4, 1, 14.5 yad bhūyo hinasti tad yat kanīyo na tad avati //
ŚBM, 10, 4, 1, 20.4 yad u vā ātmasaṃmitam annaṃ tad avati tan na hinasti /
ŚBM, 10, 4, 1, 20.5 yad bhūyo hinasti tat /
ŚBM, 10, 5, 2, 12.4 tasmād u ha svapantaṃ dhureva na bodhayen ned ete devate mithunībhavantyau hinasānīti /
ŚBM, 10, 6, 1, 11.9 na hāsya bruvāṇaṃ cana vaiśvānaro hinasti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 7, 9.2 mā no hiṃsīḥ sthaviraṃ mā kumāraṃ śaṃ no bhava dvipade śaṃ catuṣpade /
ŚāṅkhGS, 1, 28, 14.0 tejo 'si svadhitiṣ ṭe pitā mainaṃ hiṃsīr iti lohakṣuram ādatte //
ŚāṅkhGS, 2, 16, 1.2 atraiva paśavo hiṃsyā nānyatrety abravīn manuḥ //
ŚāṅkhGS, 3, 4, 2.2 mā no hiṃsī sthaviraṃ mā kumāraṃ śaṃ no bhava dvipade śaṃ catuṣpada iti gṛhyam agniṃ bāhyata upasamādhāya //
ŚāṅkhGS, 6, 4, 1.0 adabdhaṃ mana iṣiraṃ cakṣuḥ sūryo jyotiṣāṃ śreṣṭho dīkṣe mā mā hiṃsīr iti savitāram īkṣante //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 7, 1, 9.0 ṛta mā mā hiṃsīḥ //
ŚāṅkhĀ, 7, 1, 15.0 dīkṣe mā mā hiṃsīḥ //
ŚāṅkhĀ, 9, 1, 10.0 sūryo jyotiṣāṃ śreṣṭho dīkṣe mā mā hiṃsīḥ //
ŚāṅkhĀ, 9, 7, 11.0 vanaspate śatavalśo viroheti dyāṃ mā lekhīr antarikṣaṃ mā mā hiṃsīr iti ha yājñavalkyaḥ //
ŚāṅkhĀ, 12, 5, 2.1 nāsya tvacaṃ hiṃsati jātavedā na māṃsam aśnāti na hanti tāni /
ŚāṅkhĀ, 12, 5, 5.1 nainaṃ rakṣo na piśāco hinasti na jambhako nāpy asuro na yakṣaḥ /
ŚāṅkhĀ, 12, 6, 1.1 nainaṃ vyāghro na vṛko na dvīpī na śvāpadaṃ hiṃsati kiṃcanainam /
ŚāṅkhĀ, 12, 6, 2.1 nainaṃ sarpo na pṛdākur hinasti na vṛściko na tiraścīnarājiḥ /
ŚāṅkhĀ, 12, 6, 3.1 nainaṃ pramattaṃ varuṇo hinasti na makaro na grahaḥ śiṃśumāraḥ /
Ṛgveda
ṚV, 1, 141, 5.1 ād in mātṝr āviśad yāsv ā śucir ahiṃsyamāna urviyā vi vāvṛdhe /
ṚV, 5, 64, 3.2 asya priyasya śarmaṇy ahiṃsānasya saścire //
ṚV, 6, 34, 3.1 na yaṃ hiṃsanti dhītayo na vāṇīr indraṃ nakṣantīd abhi vardhayantīḥ /
ṚV, 10, 15, 6.2 mā hiṃsiṣṭa pitaraḥ kena cin no yad va āgaḥ puruṣatā karāma //
ṚV, 10, 22, 13.1 asme tā ta indra santu satyāhiṃsantīr upaspṛśaḥ /
ṚV, 10, 121, 9.1 mā no hiṃsīj janitā yaḥ pṛthivyā yo vā divaṃ satyadharmā jajāna /
ṚV, 10, 165, 3.2 śaṃ no gobhyaś ca puruṣebhyaś cāstu mā no hiṃsīd iha devāḥ kapotaḥ //
Ṛgvedakhilāni
ṚVKh, 1, 4, 6.2 śivaṃ prajānāṃ kṛṇuṣva mā hiṃsīḥ puruṣaṃ jagat //
ṚVKh, 4, 5, 11.1 ... kaścid vā ny abhi hiṃsati /
ṚVKh, 4, 5, 15.2 tasya vyanac cāvyanac ca hinastu śaradāśaniḥ //
ṚVKh, 4, 9, 3.2 prajāṃ me yaccha dvipadaṃ catuṣpadam agnim ahiṃsantam aṅgirasvat /
Arthaśāstra
ArthaŚ, 4, 13, 18.1 śṛṅgiṇā daṃṣṭriṇā vā hiṃsyamānam amokṣayataḥ svāminaḥ pūrvaḥ sāhasadaṇḍaḥ pratikruṣṭasya dviguṇaḥ //
Carakasaṃhitā
Ca, Sū., 5, 48.1 pratilomaṃ gato hyāśu dhūmo hiṃsyāddhi cakṣuṣī /
Ca, Sū., 6, 10.2 rasaṃ hinastyato vāyuḥ śītaḥ śīte prakupyati //
Ca, Sū., 26, 43.4 sa evaṃguṇo'pyeka evātyartham upayujyamānaḥ pittaṃ kopayati raktaṃ vardhayati tarṣayati mūrchayati tāpayati dārayati kuṣṇāti māṃsāni pragālayati kuṣṭhāni viṣaṃ vardhayati śophān sphoṭayati dantāṃścyāvayati puṃstvamupahanti indriyāṇyuparuṇaddhi valipalitakhālityamāpādayati api ca lohitapittāmlapittavīsarpavātaraktavicarcikendraluptaprabhṛtīn vikārān upajanayati kaṭuko raso vaktraṃ śodhayati agniṃ dīpayati bhuktaṃ śoṣayati ghrāṇamāsrāvayati cakṣurvirecayati sphuṭīkarotīndriyāṇi alasakaśvayathūpacayodardābhiṣyandasnehasvedakledamalān upahanti rocayatyaśanaṃ kaṇḍūrvināśayati vraṇān avasādayati krimīn hinasti māṃsaṃ vilikhati śoṇitasaṃghātaṃ bhinatti bandhāṃśchinatti mārgān vivṛṇoti śleṣmāṇaṃ śamayati laghuruṣṇo rūkṣaśca /
Ca, Śār., 8, 38.3 dāruṇavyāyāmavarjanaṃ hi garbhiṇyāḥ satatam upadiśyate viśeṣataśca prajananakāle pracalitasarvadhātudoṣāyāḥ sukumāryā nāryā musalavyāyāmasamīrito vāyurantaraṃ labdhvā prāṇān hiṃsyāt duṣpratīkāratamā hi tasmin kāle viśeṣeṇa bhavati garbhiṇī tasmānmusalagrahaṇaṃ parihāryamṛṣayo manyante jṛmbhaṇaṃ caṅkramaṇaṃ ca punaranuṣṭheyam iti /
Ca, Indr., 5, 14.2 kṣatāni ca na rohanti kuṣṭhairmṛtyurhinasti tam //
Ca, Indr., 9, 6.2 balaṃ ca hīyate yasya rājayakṣmā hinasti tam //
Mahābhārata
MBh, 1, 2, 180.7 tataḥ kākān bahūn rātrau dṛṣṭvolūkena hiṃsitān /
MBh, 1, 10, 3.3 ḍuṇḍubhān ahigandhena na tvaṃ hiṃsitum arhasi //
MBh, 1, 10, 4.2 ḍuṇḍubhān dharmavid bhūtvā na tvaṃ hiṃsitum arhasi //
MBh, 1, 11, 12.2 tasmāt prāṇabhṛtaḥ sarvān na hiṃsyād brāhmaṇaḥ kvacit //
MBh, 1, 12, 1.2 kathaṃ hiṃsitavān sarpān kṣatriyo janamejayaḥ /
MBh, 1, 12, 1.3 sarpā vā hiṃsitāstāta kimarthaṃ dvijasattama //
MBh, 1, 46, 36.2 pratikartavyam ityeva yena me hiṃsitaḥ pitā //
MBh, 1, 47, 3.1 yo me hiṃsitavāṃstātaṃ takṣakaḥ sa durātmavān /
MBh, 1, 53, 22.6 taṃ smarantaṃ mahābhāgā na māṃ hiṃsitum arhatha /
MBh, 1, 66, 11.1 nemāṃ hiṃsyur vane bālāṃ kravyādā māṃsagṛddhinaḥ /
MBh, 1, 77, 16.2 na narmayuktaṃ vacanaṃ hinasti na strīṣu rājan na vivāhakāle /
MBh, 1, 77, 17.2 ekārthatāyāṃ tu samāhitāyāṃ mithyā vadantam anṛtaṃ hinasti /
MBh, 1, 92, 47.1 mā vadhīḥ kāsi kasyāsi kiṃ hiṃsasi sutān iti /
MBh, 1, 93, 38.2 prajā hyanṛtavākyena hiṃsyām apyātmanastathā /
MBh, 1, 109, 25.1 tvayāhaṃ hiṃsito yasmāt tasmāt tvām apyasaṃśayam /
MBh, 1, 140, 7.3 hiṃsituṃ śaknuyād rakṣa iti me niścitā matiḥ /
MBh, 1, 141, 15.1 na tāvad etān hiṃsiṣye svapantvete yathāsukham /
MBh, 1, 152, 3.1 na hiṃsyā mānuṣā bhūyo yuṣmābhir iha karhicit /
MBh, 1, 152, 3.2 hiṃsatāṃ hi vadhaḥ śīghram evam eva bhaved iti //
MBh, 1, 171, 17.4 kuru tāta vaco 'smākaṃ mā lokān hiṃsi cādhunā //
MBh, 1, 209, 4.2 tasmād dharmeṇa dharmajña nāsmān hiṃsitum arhasi //
MBh, 2, 20, 8.1 rājā rājñaḥ kathaṃ sādhūn hiṃsyānnṛpatisattama /
MBh, 3, 30, 6.1 hiṃsyāt krodhād avadhyāṃś ca vadhyān sampūjayed api /
MBh, 3, 30, 27.2 pratihanyāddhataś caiva tathā hiṃsyācca hiṃsitaḥ //
MBh, 3, 30, 27.2 pratihanyāddhataś caiva tathā hiṃsyācca hiṃsitaḥ //
MBh, 3, 31, 35.2 hinasti bhūtair bhūtāni chadma kṛtvā yudhiṣṭhira //
MBh, 3, 124, 18.2 kṛtyārthī sumahātejā devaṃ hiṃsitum udyataḥ //
MBh, 3, 138, 15.2 tathā jyeṣṭhaḥ suto raibhyaṃ hiṃsyācchīghram anāgasam //
MBh, 3, 139, 6.1 mṛgaṃ tu manyamānena pitā vai tena hiṃsitaḥ /
MBh, 3, 139, 8.2 mayā tu hiṃsitas tāto manyamānena taṃ mṛgam //
MBh, 3, 182, 7.1 taṃ cāpi hiṃsitaṃ tāta muniṃ mūlaphalāśinam /
MBh, 3, 182, 10.2 tvatto 'rhāḥ karmadoṣeṇa brāhmaṇo hiṃsito hi naḥ //
MBh, 3, 197, 32.2 hiṃsitaśca na hiṃseta taṃ devā brāhmaṇaṃ viduḥ //
MBh, 3, 197, 32.2 hiṃsitaśca na hiṃseta taṃ devā brāhmaṇaṃ viduḥ //
MBh, 3, 199, 27.2 avijñānācca hiṃsanti tatra kiṃ pratibhāti te //
MBh, 3, 199, 28.2 ke na hiṃsanti jīvan vai loke 'smin dvijasattama /
MBh, 3, 203, 45.1 na hiṃsyāt sarvabhūtāni maitrāyaṇagataś caret /
MBh, 3, 235, 13.1 diṣṭyā bhavadbhir balibhiḥ śaktaiḥ sarvair na hiṃsitaḥ /
MBh, 3, 268, 13.2 ṛṣayo hiṃsitāḥ pūrvaṃ devāścāpyavamānitāḥ //
MBh, 4, 4, 16.2 anṛtenopacīrṇo hi hiṃsyād enam asaṃśayam //
MBh, 4, 14, 16.2 naiva tvāṃ jātu hiṃsyāt sa itaḥ saṃpreṣitāṃ mayā //
MBh, 5, 9, 41.2 anaparādhinaṃ yasmāt putraṃ hiṃsitavānmama //
MBh, 5, 33, 33.1 amitraṃ kurute mitraṃ mitraṃ dveṣṭi hinasti ca /
MBh, 5, 35, 40.2 rakṣetyuktaśca yo hiṃsyāt sarve brahmahaṇaiḥ samāḥ //
MBh, 5, 38, 8.2 dīrghau buddhimato bāhū yābhyāṃ hiṃsati hiṃsitaḥ //
MBh, 5, 38, 8.2 dīrghau buddhimato bāhū yābhyāṃ hiṃsati hiṃsitaḥ //
MBh, 5, 60, 16.2 mattaḥ suptāni bhūtāni na hiṃsanti bhayaṃkarāḥ //
MBh, 5, 103, 6.1 etasmiṃstvanyathābhūte nānyaṃ hiṃsitum utsahe /
MBh, 5, 113, 10.2 hinasti tasya putrāṃśca pautrāṃścākurvato 'rthinām //
MBh, 6, BhaGī 13, 28.2 na hinastyātmanātmānaṃ tato yāti parāṃ gatim //
MBh, 7, 47, 16.2 sarva enaṃ pramathnīmaḥ puraikaikaṃ hinasti naḥ //
MBh, 8, 12, 58.2 bhallārdhacandrakṣurahiṃsitāni prapetur urvyāṃ nṛśirāṃsy ajasram //
MBh, 8, 29, 39.1 mā tvaṃ brahmagatiṃ hiṃsyāḥ prāyaścittaṃ kṛtaṃ tvayā /
MBh, 8, 49, 20.2 anṛtaṃ tu bhaved vācyaṃ na ca hiṃsyāt kathaṃcana //
MBh, 8, 68, 10.1 daivaṃ tu yat tat svavaśaṃ pravṛttaṃ tat pāṇḍavān pāti hinasti cāsmān /
MBh, 9, 38, 9.3 vasatā rājaśārdūla rākṣasāstatra hiṃsitāḥ //
MBh, 12, 26, 15.2 saṃjñaiṣā laukikī rājan na hinasti na hanyate //
MBh, 12, 57, 12.1 na hiṃsyāt paravittāni deyaṃ kāle ca dāpayet /
MBh, 12, 58, 17.2 alpo 'pi hi dahatyagnir viṣam alpaṃ hinasti ca //
MBh, 12, 68, 17.2 kliśnīyur api hiṃsyur vā yadi rājā na pālayet //
MBh, 12, 68, 33.1 dharmam eva prapadyante na hiṃsanti parasparam /
MBh, 12, 74, 17.2 pāpaiḥ pāpāḥ saṃjanayanti rudraṃ tataḥ sarvān sādhvasādhūn hinasti //
MBh, 12, 98, 6.2 hinasti kakṣaṃ dhānyaṃ ca na ca dhānyaṃ vinaśyati //
MBh, 12, 112, 38.1 mayā saṃmantrya paścācca na hiṃsyāḥ sacivāstvayā /
MBh, 12, 117, 43.1 yasmād evam apāpaṃ māṃ pāpa hiṃsitum icchasi /
MBh, 12, 120, 40.1 buddhir dīptā balavantaṃ hinasti balaṃ buddhyā vardhate pālyamānam /
MBh, 12, 122, 20.1 peyāpeyaṃ kutaḥ siddhir hiṃsanti ca parasparam /
MBh, 12, 136, 55.2 ahaṃ chetsyāmi te pāśaṃ yadi māṃ tvaṃ na hiṃsasi //
MBh, 12, 137, 54.1 tava putro mamāpatyaṃ hatavān hiṃsito mayā /
MBh, 12, 138, 67.2 dīrghau buddhimato bāhū yābhyāṃ hiṃsati hiṃsitaḥ //
MBh, 12, 138, 67.2 dīrghau buddhimato bāhū yābhyāṃ hiṃsati hiṃsitaḥ //
MBh, 12, 139, 86.3 anyonyakarmāṇi tathā tathaiva na leśamātreṇa kṛtyaṃ hinasti //
MBh, 12, 159, 28.1 na narmayuktaṃ vacanaṃ hinasti na strīṣu rājanna vivāhakāle /
MBh, 12, 171, 43.1 kṣamiṣye 'kṣamamāṇānāṃ na hiṃsiṣye ca hiṃsitaḥ /
MBh, 12, 171, 43.1 kṣamiṣye 'kṣamamāṇānāṃ na hiṃsiṣye ca hiṃsitaḥ /
MBh, 12, 216, 10.2 mā sma śakra baliṃ hiṃsīr na balir vadham arhati /
MBh, 12, 221, 41.1 dharmam evānvavartanta na hiṃsanti parasparam /
MBh, 12, 259, 10.1 dasyūn hinasti vai rājā bhūyaso vāpyanāgasaḥ /
MBh, 12, 260, 30.1 na hinasti hyārabhate nābhidruhyati kiṃcana /
MBh, 12, 269, 5.1 na hiṃsyāt sarvabhūtāni maitrāyaṇagatiścaret /
MBh, 12, 278, 35.2 hiṃsanīyastvayā naiṣa mama putratvam āgataḥ /
MBh, 12, 285, 35.3 na hiṃsantīha bhūtāni kriyamāṇāni sarvadā //
MBh, 12, 286, 4.2 anudyataṃ rogiṇaṃ yācamānaṃ na vai hiṃsyād bālavṛddhau ca rājan //
MBh, 12, 316, 18.1 na hiṃsyāt sarvabhūtāni maitrāyaṇagataścaret /
MBh, 12, 327, 73.2 ahiṃsyā yajñapaśavo yuge 'smin naitad anyathā /
MBh, 13, 10, 68.2 satyānṛtena hi kṛta upadeśo hinasti vai //
MBh, 13, 73, 3.1 vikrayārthaṃ hi yo hiṃsyād bhakṣayed vā niraṅkuśaḥ /
MBh, 13, 90, 41.1 ubhau hinasti na bhunakti caiṣā yā cānṛce dakṣiṇā dīyate vai /
MBh, 13, 95, 80.1 duṣṭā hiṃsyād iyaṃ pāpā yuṣmān pratyagnisaṃbhavā /
MBh, 13, 96, 10.1 śṛṇomi kālo hiṃsate dharmavīryaṃ seyaṃ prāptā vardhate dharmapīḍā /
MBh, 13, 105, 27.3 na hiṃsanti sthāvaraṃ jaṅgamaṃ ca bhūtānāṃ ye sarvabhūtātmabhūtāḥ //
MBh, 13, 113, 14.1 ahiṃsan brāhmaṇaṃ nityaṃ nyāyena paripālya ca /
MBh, 13, 132, 7.1 karmaṇā manasā vācā ye na hiṃsanti kiṃcana /
MBh, 13, 132, 30.2 manasāpi na hiṃsanti te narāḥ svargagāminaḥ //
MBh, 13, 132, 32.2 manasāpi na hiṃsanti te narāḥ svargagāminaḥ //
MBh, 13, 132, 54.2 nikṣiptadaṇḍo nirdaṇḍo na hinasti kadācana //
MBh, 13, 138, 6.2 ahalyāṃ kāmayāno vai dharmārthaṃ ca na hiṃsitaḥ //
MBh, 14, 56, 4.3 na ca gurvartham udyuktaṃ hiṃsyam āhur manīṣiṇaḥ //
MBh, 15, 11, 14.1 na ca hiṃsyo 'bhyupagataḥ sāmanto vṛddhim icchatā /
MBh, 15, 11, 14.2 kaunteya taṃ na hiṃseta yo mahīṃ vijigīṣate //
MBh, 16, 5, 4.2 striyo bhavān rakṣatu yātu śīghraṃ naitā hiṃsyur dasyavo vittalobhāt //
Manusmṛti
ManuS, 2, 180.2 kāmāddhi skandayan reto hinasti vratam ātmanaḥ //
ManuS, 4, 162.2 na hiṃsyād brāhmaṇān gāś ca sarvāṃś caiva tapasvinaḥ //
ManuS, 5, 41.2 atraiva paśavo hiṃsyā nānyatrety abravīn manuḥ //
ManuS, 5, 42.1 eṣv artheṣu paśūn hiṃsan vedatattvārthavid dvijaḥ /
ManuS, 5, 45.1 yo 'hiṃsakāni bhūtāni hinasty ātmasukhecchayā /
ManuS, 5, 47.2 tad avāpnoty ayatnena yo hinasti na kiṃcana //
ManuS, 6, 69.1 ahnā rātryā ca yāñ jantūn hinasty ajñānato yatiḥ /
ManuS, 7, 73.2 tathārayo na hiṃsanti nṛpaṃ durgasamāśritam //
ManuS, 8, 279.1 yena kenacid aṅgena hiṃsyāc cecchreṣṭham antyajaḥ /
ManuS, 8, 288.1 dravyāṇi hiṃsyād yo yasya jñānato 'jñānato 'pi vā /
ManuS, 8, 345.1 vāgduṣṭāt taskarāc caiva daṇḍenaiva ca hiṃsataḥ /
ManuS, 9, 313.2 brahma caiva dhanaṃ yeṣāṃ ko hiṃsyāt tāñ jijīviṣuḥ //
Rāmāyaṇa
Rām, Bā, 7, 10.1 brahmakṣatram ahiṃsantas te kośaṃ samapūrayan /
Rām, Ay, 34, 4.2 prāṇino hiṃsitā vāpi tasmād idam upasthitam //
Rām, Ay, 85, 8.2 na hiṃsyur iti tenāham eka evāgatas tataḥ //
Rām, Ār, 28, 13.2 nirayasthaṃ vimānasthā ye tvayā hiṃsitāḥ purā //
Rām, Ār, 41, 37.2 vane vicaratā pūrvaṃ hiṃsitā munipuṃgavāḥ //
Rām, Ār, 58, 26.1 naiva sā nūnam atha vā hiṃsitā cāruhāsinī /
Rām, Ki, 18, 38.1 tān na hiṃsyān na cākrośen nākṣipen nāpriyaṃ vadet /
Rām, Ki, 22, 15.2 syād adharmo hy akaraṇe tvāṃ ca hiṃsyād vimānitaḥ //
Rām, Ki, 53, 18.1 na ca jātu na hiṃsyus tvāṃ ghorā lakṣmaṇasāyakāḥ /
Rām, Ki, 65, 17.2 na tvāṃ hiṃsāmi suśroṇi mā bhūt te subhage bhayam //
Rām, Su, 28, 30.1 hiṃsābhirucayo hiṃsyur imāṃ vā janakātmajām /
Rām, Su, 36, 31.1 tatastasyākṣi kākasya hinasti sma sa dakṣiṇam //
Rām, Su, 65, 16.2 tatastasyākṣi kākasya hinasti sma sa dakṣiṇam //
Rām, Utt, 17, 12.3 tena rātrau prasupto me pitā pāpena hiṃsitaḥ //
Rām, Utt, 20, 22.2 kṣīṇe cāyuṣi dharme ca sa kālo hiṃsyate katham //
Saundarānanda
SaundĀ, 3, 30.1 na jihiṃsa sūkṣmamapi jantumapi paravadhopajīvinaḥ /
Śvetāśvataropaniṣad
ŚvetU, 3, 6.2 śivāṃ giritra tāṃ kuru mā hiṃsīḥ puruṣaṃ jagat //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 5, 57.2 cūrṇam etat paraṃ rucyaṃ hṛdyaṃ grāhi hinasti ca //
AHS, Utt., 22, 17.2 ahiṃsan dantamūlāni dantebhyaḥ śarkarāṃ haret //
AHS, Utt., 35, 64.1 visarpati ghanāpāye tad agastyo hinasti ca /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 66.2 hiṃsitavyaḥ sadoṣo 'pi na antaḥpuragato nṛpaḥ //
BKŚS, 23, 79.2 na hiṃsanti na sarvatra śriyaḥ puṇyavatām iti //
Harivaṃśa
HV, 16, 7.2 krūrā buddhiḥ samabhavat tāṃ gāṃ vai hiṃsituṃ tadā //
Kirātārjunīya
Kir, 2, 51.2 akhilaṃ hi hinasti bhūdharaṃ taruśākhāntanigharṣajo 'nalaḥ //
Kir, 7, 15.2 kāntānāṃ bahumatim āyayuḥ payodā nālpīyān bahu sukṛtaṃ hinasti doṣaḥ //
Kūrmapurāṇa
KūPur, 1, 28, 18.2 jñātvā na hiṃsate rājā kalau kālabalena tu //
KūPur, 2, 8, 11.2 na hinastyātmanātmānaṃ tato yāti parāṃ gatim //
KūPur, 2, 14, 77.2 hiṃsanti rākṣasāsteṣu tasmādetān vivarjayet //
KūPur, 2, 16, 1.2 na hiṃsyāt sarvabhūtāni nānṛtaṃ vā vadet kvacit /
KūPur, 2, 29, 28.1 na dharmayuktamanṛtaṃ hinastīti manīṣiṇaḥ /
Liṅgapurāṇa
LiPur, 1, 40, 15.1 jñātvā na hiṃsate rājā kalau kālavaśena tu /
LiPur, 1, 90, 9.2 na dharmayuktamanṛtaṃ hinastīti manīṣiṇaḥ //
LiPur, 1, 90, 16.2 akāmādapi hiṃseta yadi bhikṣuḥ paśūn kṛmīn //
Matsyapurāṇa
MPur, 31, 16.2 na narmayuktaṃ vacanaṃ hinasti na strīṣu rājan na vivāhakāle /
MPur, 31, 17.2 ekārthatāyāṃ tu samāhitāyāṃ mithyā vadantaṃ hy anṛtaṃ hinasti //
MPur, 118, 60.2 hiṃsanti hi na cānyonyaṃ hiṃsakāstu parasparam //
MPur, 134, 12.2 hiṃsa hiṃseti śrūyante giraśca bhayadāḥ pure //
MPur, 134, 12.2 hiṃsa hiṃseti śrūyante giraśca bhayadāḥ pure //
MPur, 140, 23.2 idānīṃ vā kathaṃ nāma na hiṃsye kratudūṣaṇam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 83.1 yo na hiṃsati bhūtāni sthāvarāṇi carāṇi ca /
PABh zu PāśupSūtra, 1, 9, 131.2 gobrāhmaṇārthe 'vacanaṃ hinasti na strīṣu rājan na vivāhakāle /
PABh zu PāśupSūtra, 5, 34, 93.1 tadyathā vīṇānimittaṃ khadirādīn chidyamānān dṛṣṭvā tantrīnimittaṃ vā kāṃściddhiṃsyamānān dṛṣṭvā yadi kaścid brūyād aśobhano'yaṃ bhūtavadhaḥ kriyate kadanaṃ karma kriyate sa vaktavyo'tra te na śobhano'yam //
Saṃvitsiddhi
SaṃSi, 1, 63.2 na hi daṇḍiśiraśchedād devadatto na hiṃsitaḥ //
Suśrutasaṃhitā
Su, Sū., 19, 25.1 te tu saṃtarpitā ātmavantaṃ na hiṃsyuḥ /
Su, Sū., 25, 33.1 tadeva yuktaṃ tvati marmasandhīn hiṃsyāt sirāḥ snāyumathāsthi caiva /
Su, Cik., 15, 3.1 nāto 'nyat kaṣṭatamamasti yathā mūḍhagarbhaśalyoddharaṇam atra hi yoniyakṛtplīhāntravivaragarbhāśayānāṃ madhye karma kartavyaṃ sparśena utkarṣaṇāpakarṣaṇasthānāpavartanotkartanabhedanacchedanapīḍanarjūkaraṇadāraṇāni caikahastena garbhaṃ garbhiṇīṃ cāhiṃsatā tasmād adhipatimāpṛcchya paraṃ ca yatnamāsthāyopakrameta //
Su, Cik., 15, 16.2 vṛddhipatraṃ hi tīkṣṇāgraṃ nārīṃ hiṃsyāt kadācana //
Su, Cik., 18, 39.1 kṣārāgniśastrāṇyasakṛdvidadhyāt prāṇān ahiṃsan bhiṣagapramattaḥ /
Su, Cik., 22, 36.2 ahiṃsan dantamūlāni śarkarāmuddharedbhiṣak //
Su, Cik., 25, 12.2 mithyāhāravihārasya pāliṃ hiṃsyurupekṣitāḥ //
Su, Cik., 35, 10.2 tayostīkṣṇaḥ prayuktastu bastirhiṃsyād balāyuṣī //
Su, Utt., 17, 82.2 vraṇaṃ viśālaṃ sthūlāgrā tīkṣṇā hiṃsyādanekadhā //
Su, Utt., 27, 6.2 trastān hṛṣṭāṃtarjitān tāḍitān vā pūjāhetor hiṃsyurete kumārān //
Su, Utt., 50, 6.2 sa ghoṣavānāśu hinastyasūn yatastatastu hikketi bhiṣagbhirucyate //
Su, Utt., 60, 5.2 hiṃsyurhiṃsāvihārārthaṃ satkārārthamathāpi vā //
Su, Utt., 60, 31.2 hiṃsanti manujān yeṣu prāyaśo divaseṣu tu //
Su, Utt., 64, 69.1 śīghraṃ vipākam upayāti balaṃ na hiṃsyādannāvṛtaṃ na ca muhur vadanānnireti /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 1.16 na ca mā hiṃsyāt sarvā bhūtānīti sāmānyaśāstraṃ viśeṣaśāstreṇāgnīṣomīyaṃ paśum ālabhetetyanena bādhyata iti yuktam /
STKau zu SāṃKār, 2.2, 1.20 mā hiṃsyād iti niṣedhena hiṃsāyā anarthahetubhāvo jñāpyate na tvakratvarthatvam api /
Viṣṇupurāṇa
ViPur, 2, 11, 7.2 saiṣā trayī tapatyaṃho jagataśca hinasti yat //
ViPur, 3, 8, 10.2 ghnaṃstathānyānhinastyenaṃ sarvabhūto yato hariḥ //
ViPur, 4, 1, 64.1 śakrādirūpī paripāti viśvam arkendurūpaś ca tamo hinasti /
Viṣṇusmṛti
ViSmṛ, 51, 64.2 atraiva paśavo hiṃsyā nānyatreti kathaṃcana //
ViSmṛ, 51, 65.1 yajñārtheṣu paśūn hiṃsan vedatattvārthavid dvijaḥ /
ViSmṛ, 51, 68.1 yo 'hiṃsakāni bhūtāni hinastyātmasukhecchayā /
ViSmṛ, 51, 70.2 tad evāpnoty ayatnena yo hinasti na kiṃcana //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 43.1, 1.1 nirvartyamānam eva tapo hinasty aśuddhyāvaraṇamalam //
Bhāgavatapurāṇa
BhāgPur, 10, 4, 5.1 bahavo hiṃsitā bhrātaḥ śiśavaḥ pāvakopamāḥ /
BhāgPur, 10, 4, 12.2 yatra kva vā pūrvaśatrurmā hiṃsīḥ kṛpaṇānvṛthā //
BhāgPur, 10, 4, 15.2 puruṣāda ivāpatyaṃ bahavo hiṃsitāḥ sutāḥ //
BhāgPur, 11, 8, 9.2 gṛhān ahiṃsann ātiṣṭhed vṛttiṃ mādhukarīṃ muniḥ //
BhāgPur, 11, 11, 14.1 yasyātmā hiṃsyate hiṃsrair yena kiṃcid yadṛcchayā /
Bhāratamañjarī
BhāMañj, 7, 198.1 satyaṃ hinasti pṛtanāṃ muhūrtenārjunātmajaḥ /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 60.2 viṣaṃ hanti hinastyeva dāhaṃ dehasamudbhavam //
Garuḍapurāṇa
GarPur, 1, 69, 15.1 hiṃsanti yasyāhiśiraḥsamutthaṃ muktāphalaṃ tiṣṭhati kośamadhye /
Kālikāpurāṇa
KālPur, 56, 62.1 na śoṣayati taṃ vāyuḥ kravyāt taṃ na hinasti ca /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 300.2 purāstamayāt prāgudīcīṃ diśaṃ gatvā ahiṃsann araṇyāt samidham āharet /
Rasaprakāśasudhākara
RPSudh, 3, 57.2 rogānaśeṣānmaladoṣajātān hinasti caiṣā rasaparpaṭī hi //
RPSudh, 4, 13.2 rogānhinasti sakalān nātra kāryā vicāraṇā //
Rasendracūḍāmaṇi
RCūM, 16, 46.2 hinasti sakalān rogān saptavāreṇa rogiṇam //
RCūM, 16, 93.1 dviguṇajaritakānto vyādhibādhāṃ hinasti harati ca rasa uccairvyādhivakraṃ kṣaṇena /
Skandapurāṇa
SkPur, 18, 40.3 śrāvayeta śucirbhūtvā na taṃ hiṃsanti rākṣasāḥ //
SkPur, 20, 21.3 taṃ brahmarākṣasaniśācarabhūtayakṣā hiṃsanti no dvipadapannagapūtanāśca //
SkPur, 20, 63.2 na hiṃsati tathā tasmāditastāta vrajāmyaham //
Śyainikaśāstra
Śyainikaśāstra, 3, 75.2 hiṃsanti na tu caiteṣāṃ artho'nyatrānubadhyate //
Dhanurveda
DhanV, 1, 20.2 anye'pi duṣṭasattvāśca na hiṃsanti kadācana //
Kaṭhāraṇyaka
KaṭhĀ, 2, 4, 40.0 [... au3 letterausjhjh] ekāvyo manasā vikṣv īḍya [... au3 letterausjhjh] taṃ tvā yāmi brahmaṇā deva daivyam iti yad vā enam brahmaṇopacareyur hiṃsyād enam //
KaṭhĀ, 2, 5-7, 43.0 namas te astu mā mā hiṃsīr ity ātmano 'hiṃsāyai //
KaṭhĀ, 2, 5-7, 97.0 tā enam abhāgā īśvarā hiṃstoḥ //
KaṭhĀ, 3, 1, 30.0 aśyāma te gharma madhumataḥ pitumato namas te astu mā mā hiṃsīr ity ātmano 'hiṃsāyai //
KaṭhĀ, 3, 2, 9.0 varṣaṃ vā eṣa iṣūḥ kṛtvā prajā hinasti yadograṃ varṣati //
KaṭhĀ, 3, 2, 13.0 vātaṃ vā eṣa iṣūḥ kṛtvā prajā hinasti yadograṃ vāti //
KaṭhĀ, 3, 2, 16.0 namo rudrāya pṛthivīṣade yasyānnam iṣava ity annaṃ vā eṣa iṣūḥ kṛtvā prajā hinasti yadogram //
KaṭhĀ, 3, 2, 29.0 devatā evainam abhidhyāyantīs tā enam abhāgā īśvarā hiṃstoḥ //
KaṭhĀ, 3, 4, 14.0 imāṃllokān mā hiṃsīr ity evaitad āha //
KaṭhĀ, 3, 4, 18.0 prajām mā hiṃsīr ity evaitad āha //
KaṭhĀ, 3, 4, 22.0 prāṇān mā hiṃsīr ity evaitad āha //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 131, 35.2 tasya nāgakulānyaṣṭau na hiṃsanti kadācana //
Sātvatatantra
SātT, 4, 69.1 yadā sarveṣu bhūteṣu hiṃsantam api kaṃcana /
SātT, 4, 69.2 na hiṃsanti tadā muktā nirguṇā bhagavatparāḥ //
Yogaratnākara
YRā, Dh., 268.1 pippalī madhunā sārdhaṃ vātamehaṃ hinasti ca /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 5, 9.1 asyai pratiṣṭhāyai mā chitsi pṛthivi mātar mā mā hiṃsīr mā modoṣīr madhu maniṣye madhu vaniṣye madhu janiṣye madhumatīm adya devebhyo vācaṃ vadiṣyāmi cāruṃ manuṣyebhya idam ahaṃ pañcadaśena vajreṇa pāpmānam bhrātṛvyam avabādha iti /
ŚāṅkhŚS, 1, 6, 11.0 namo dyāvāpṛthivībhyāṃ hotṛbhyāṃ pūrvasūbhyāṃ viśvakarmāṇau tanūpau me sthas tanvaṃ me pātaṃ mā mā hiṃsiṣṭaṃ mā mā saṃtāptam ity āhavanīyaṃ prekṣya gārhapatyaṃ ca //
ŚāṅkhŚS, 4, 20, 1.2 tasya te dhanur hṛdayaṃ mana iṣavaś cakṣur visargas taṃ tvā tathā veda namas te 'stu somas tvāvatu mā mā hiṃsīḥ /