Occurrences

Manusmṛti

Manusmṛti
ManuS, 2, 182.2 āhared yāvad arthāni bhaikṣaṃ cāharahaś caret //
ManuS, 2, 183.2 brahmacāry āhared bhaikṣaṃ gṛhebhyaḥ prayato 'nvaham //
ManuS, 2, 186.1 dūrād āhṛtya samidhaḥ saṃnidadhyād vihāyasi /
ManuS, 2, 245.2 snāsyaṃs tu guruṇājñaptaḥ śaktyā gurvartham āharet //
ManuS, 4, 248.1 āhṛtābhyudyatāṃ bhikṣāṃ purastād apracoditām /
ManuS, 6, 10.1 ṛkṣeṣṭyāgrayaṇaṃ caiva cāturmāsyāni cāharet /
ManuS, 6, 11.1 vāsantaśāradair medhyair munyannaiḥ svayam āhṛtaiḥ /
ManuS, 6, 19.1 naktaṃ cānnaṃ samaśnīyād divā vāhṛtya śaktitaḥ /
ManuS, 6, 27.1 tāpaseṣv eva vipreṣu yātrikaṃ bhaikṣam āharet /
ManuS, 6, 28.1 grāmād āhṛtya vāśnīyād aṣṭau grāsān vane vasan /
ManuS, 8, 151.1 kusīdavṛddhir dvaiguṇyaṃ nātyeti sakṛd āhṛtā /
ManuS, 8, 415.1 dhvajāhṛto bhaktadāso gṛhajaḥ krītadattrimau /
ManuS, 9, 53.1 oghavātāhṛtaṃ bījaṃ yasya kṣetre prarohati /
ManuS, 9, 186.1 saṃsthitasyānapatyasya sagotrāt putram āharet //
ManuS, 11, 12.2 kuṭumbāt tasya tad dravyam āhared yajñasiddhaye //
ManuS, 11, 13.1 āharet trīṇi vā dve vā kāmaṃ śūdrasya veśmanaḥ /
ManuS, 11, 14.2 tayor api kuṭumbābhyām āhared avicārayan //
ManuS, 11, 15.1 ādānanityāc cādātur āhared aprayacchataḥ /