Occurrences

Aitareyabrāhmaṇa
Bṛhadāraṇyakopaniṣad
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Pāraskaragṛhyasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Arthaśāstra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Ānandakanda

Aitareyabrāhmaṇa
AB, 7, 12, 4.0 tad āhuḥ katham agnīn anvādadhāno 'nvāhāryapacanam āhārayait nāhārayait iti //
AB, 7, 12, 4.0 tad āhuḥ katham agnīn anvādadhāno 'nvāhāryapacanam āhārayait nāhārayait iti //
AB, 7, 12, 5.0 āhārayed ity āhuḥ prāṇān vā eṣo 'bhyātmaṃ dhatte yo 'gnīn ādhatte teṣām eṣo 'nnādatamo bhavati yad anvāhāryapacanas tasminn etām āhutiṃ juhoty agnaye 'nnādāyānnapataye svāheti //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 2, 4.6 tasmā āsanam āhṛtyodakam āhārayāṃcakāra /
Gobhilagṛhyasūtra
GobhGS, 3, 9, 4.0 atha pūrvāhṇa eva prātarāhutiṃ hutvā darbhān śamīṃ vīraṇāṃ phalavatīm apāmārgaṃ śirīṣam ity etāny āhārayitvā tūṣṇīm akṣatasaktūnām agnau kṛtvā brāhmaṇān svastivācyaitaiḥ sambhāraiḥ pradakṣiṇam agnyāgārāt prabhṛti dhūmaṃ śātayan gṛhān anuparīyāt //
Gopathabrāhmaṇa
GB, 1, 1, 39, 5.0 tasmād ācamanīyaṃ pūrvam āhārayati //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 13, 16.1 teṣvasmai bhuktavatsvanusaṃvṛjinam annam āhārayati //
Kauśikasūtra
KauśS, 3, 2, 7.0 yasya śriyaṃ kāmayate tato vrīhyājyapaya āhārya kṣīraudanam aśnāti //
KauśS, 3, 2, 8.0 tadalābhe haritagomayam āhārya śoṣayitvā trivṛti gomayaparicaye śṛtam aśnāti //
KauśS, 4, 6, 13.0 himavata iti syandamānā anvīpam āhārya valīkaiḥ //
KauśS, 11, 4, 32.0 brahmaṇe madhuparkam āhārayati //
KauśS, 12, 1, 1.1 madhuparkam āhārayiṣyan darbhān āhārayati //
KauśS, 12, 1, 1.1 madhuparkam āhārayiṣyan darbhān āhārayati //
KauśS, 12, 1, 8.1 athodakam āhārayati pādyaṃ bho iti //
KauśS, 12, 1, 13.1 athāsanam āhārayati /
KauśS, 12, 1, 17.1 athodakam āhārayatyarghyaṃ bho iti //
KauśS, 12, 1, 21.1 athodakam āhārayatyācamanīyaṃ bho iti //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 4.0 āsanamāhāryāha sādhu bhavān āstām arcayiṣyāmo bhavantamiti //
Vaitānasūtra
VaitS, 6, 4, 14.1 saṃnaddhāya madhuparkam āhārayati /
Vārāhaśrautasūtra
VārŚS, 1, 4, 3, 5.1 samayādhvaṃ gate tvāhavanīye mathyam āhāryaṃ vā //
Āpastambadharmasūtra
ĀpDhS, 2, 6, 7.0 tam abhimukho 'bhyāgamya yathāvayaḥ sametya tasyāsanam āhārayet //
ĀpDhS, 2, 6, 11.0 tasyodakam āhārayen mṛnmayenety eke //
Arthaśāstra
ArthaŚ, 1, 14, 2.1 saṃśrutyārthān vipralabdhaḥ tulyakāriṇoḥ śilpe vopakāre vā vimānitaḥ vallabhāvaruddhaḥ samāhūya parājitaḥ pravāsopataptaḥ kṛtvā vyayam alabdhakāryaḥ svadharmād dāyādyād voparuddhaḥ mānādhikārābhyāṃ bhraṣṭaḥ kulyair antarhitaḥ prasabhābhimṛṣṭastrīkaḥ kārābhinyastaḥ paroktadaṇḍitaḥ mithyācāravāritaḥ sarvasvam āhāritaḥ bandhanaparikliṣṭaḥ pravāsitabandhuḥ iti kruddhavargaḥ //
ArthaŚ, 4, 4, 9.1 grāmakūṭam adhyakṣaṃ vā sattrī brūyād asau jālmaḥ prabhūtadravyas tasyāyam anarthaḥ tenainam āhārayasva iti //
Mahābhārata
MBh, 1, 142, 24.4 balam āhārayāmāsa yad vāyor jagataḥ kṣaye /
MBh, 2, 23, 3.2 karam āhārayiṣyāmi rājñaḥ sarvānnṛpottama //
MBh, 2, 27, 25.2 karam āhārayāmāsa ratnāni vividhāni ca //
MBh, 3, 23, 19.2 dṛṣṭvā māṃ bāndhavāḥ sarve harṣam āhārayan punaḥ //
MBh, 3, 47, 10.2 māteva bhojayitvāgre śiṣṭam āhārayat tadā //
MBh, 3, 154, 31.2 krodham āhārayad bhīmo rākṣasaṃ cedam abravīt //
MBh, 3, 175, 1.3 bhayam āhārayattīvraṃ tasmād ajagarān mune //
MBh, 3, 178, 50.2 harṣam āhārayāṃcakrur vijahruś ca mudā yutāḥ //
MBh, 4, 14, 7.2 surām āhārayāmāsa rājārhāṃ suparisrutām //
MBh, 4, 65, 15.1 eṣa sarvānmahīpālān karam āhārayat tadā /
MBh, 5, 88, 3.2 cirasya dṛṣṭvā vārṣṇeyaṃ bāṣpam āhārayat pṛthā //
MBh, 5, 193, 10.1 drupadastasya tacchrutvā harṣam āhārayat param /
MBh, 7, 135, 34.2 krodham āhārayat tīvraṃ tiṣṭha tiṣṭheti cābravīt //
MBh, 7, 152, 1.3 harṣam āhārayāṃcakruḥ kuravaḥ sarva eva te //
MBh, 7, 165, 125.3 krodham āhārayat tīvraṃ padāhata ivoragaḥ //
MBh, 11, 15, 10.2 bāṣpam āhārayad devī vastreṇāvṛtya vai mukham //
MBh, 12, 56, 50.2 ayācyaṃ caiva yācante 'bhojyānyāhārayanti ca //
MBh, 12, 312, 44.2 madhyarātre yathānyāyaṃ nidrām āhārayat prabhuḥ //
MBh, 13, 53, 19.2 sarvam āhārayāmāsa rājā śāpabhayānmuneḥ //
MBh, 14, 3, 14.2 karam āhārayiṣyāmi kathaṃ śokaparāyaṇān //
MBh, 14, 6, 2.2 śrutvā marutto nṛpatir manyum āhārayat tadā //
MBh, 14, 46, 21.2 yāvad āhārayet tāvat pratigṛhṇīta nānyathā //
MBh, 16, 3, 12.2 āhāryamāṇe kṛmayo vyadṛśyanta narādhipa //
MBh, 18, 2, 50.1 krodham āhārayaccaiva tīvraṃ dharmasuto nṛpaḥ /
Manusmṛti
ManuS, 7, 80.1 sāṃvatsarikam āptaiś ca rāṣṭrād āhārayed balim /
ManuS, 8, 114.1 agniṃ vāhārayed enam apsu cainaṃ nimajjayet /
ManuS, 10, 119.2 śastreṇa vaiśyān rakṣitvā dharmyam āhārayed balim //
Rāmāyaṇa
Rām, Bā, 59, 19.2 roṣam āhārayat tīvraṃ tiṣṭha tiṣṭheti cābravīt //
Rām, Ay, 54, 17.2 nāhārayati saṃtrāsaṃ bāhū rāmasya saṃśritā //
Rām, Ār, 14, 24.2 rāghavaḥ parṇaśālāyāṃ harṣam āhārayat param //
Rām, Ār, 23, 25.2 krodham āhārayat tīvraṃ vadhārthaṃ sarvarakṣasām //
Rām, Ār, 29, 19.2 roṣam āhārayat tīvraṃ nihantuṃ samare kharam //
Rām, Ki, 14, 2.2 sugrīvo vipulagrīvaḥ krodham āhārayad bhṛśam //
Rām, Yu, 27, 10.2 sa kasmād rāvaṇo yuddhe bhayam āhārayiṣyati //
Rām, Yu, 44, 1.2 krodham āhārayāmāsa yudhi tīvram akampanaḥ //
Rām, Yu, 47, 78.2 astram āhārayāmāsa dīptam āgneyam adbhutam //
Rām, Yu, 60, 26.1 so 'stram āhārayāmāsa brāhmam astravidāṃ varaḥ /
Rām, Yu, 88, 18.2 krodham āhārayat tīvraṃ bhrātaraṃ prati rāvaṇaḥ //
Rām, Utt, 61, 1.2 krodham āhārayat tīvraṃ tiṣṭha tiṣṭheti cābravīt //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 489.1 pakṣavanta ivāhāryā darīdāritacañcavaḥ /
BKŚS, 19, 115.2 yo vṛtaḥ sahajāhāryaiḥ śarīrādiguṇair iti //
Harivaṃśa
HV, 3, 106.2 nidrām āhārayāmāsa tasyāḥ kukṣiṃ praviśya ha /
Kāmasūtra
KāSū, 1, 4, 8.4 prītisamānāś cāhāritāḥ //
KāSū, 2, 10, 8.1 rāgavad āhāryarāgaṃ kṛtrimarāgaṃ vyavahitarāgaṃ poṭārataṃ khalaratam ayantritaratam iti rataviśeṣāḥ //
KāSū, 2, 10, 11.1 madhyastharāgayor ārabdhaṃ yad anurajyate tad āhāryarāgam //
Liṅgapurāṇa
LiPur, 1, 102, 30.2 vajramāhārayattasya bāhum udyamya vṛtrahā //
Matsyapurāṇa
MPur, 140, 29.2 roṣamāhārayattīvraṃ nandīśvaraḥ suvigrahaḥ //
Nāradasmṛti
NāSmṛ, 2, 18, 48.1 svakarmaṇi dvijas tiṣṭhed vṛttim āhārayet kṛtām /
Suśrutasaṃhitā
Su, Śār., 10, 4.1 viśeṣatastu garbhiṇī prathamadvitīyatṛtīyamāseṣu madhuraśītadravaprāyamāhāram upaseveta viśeṣatastu tṛtīye ṣaṣṭikaudanaṃ payasā bhojayeccaturthe dadhnā pañcame payasā ṣaṣṭhe sarpiṣā cetyeke caturthe payonavanītasaṃsṛṣṭamāhārayejjāṅgalamāṃsasahitaṃ hṛdyamannaṃ bhojayet pañcame kṣīrasarpiḥsaṃsṛṣṭaṃ ṣaṣṭhe śvadaṃṣṭrāsiddhasya sarpiṣo mātrāṃ pāyayed yavāgūṃ vā saptame sarpiḥ pṛthakparṇyādisiddham evamāpyāyate garbho 'ṣṭame badarodakena balātibalāśatapuṣpāpalalapayodadhimastutailalavaṇamadanaphalamadhughṛtamiśreṇāsthāpayet purāṇapurīṣaśuddhyarthamanulomanārthaṃ ca vāyoḥ tataḥ payomadhurakaṣāyasiddhena tailenānuvāsayet anulome hi vāyau sukhaṃ prasūyate nirupadravā ca bhavati ata ūrdhvaṃ snigdhābhir yavāgūbhir jāṅgalarasaiścopakramed ā prasavakālāt evam upakrāntā snigdhā balavatī sukhamanupadravā prasūyate //
Viṣṇupurāṇa
ViPur, 1, 21, 37.2 nidrām āhārayāmāsa tasyāḥ kukṣiṃ praviśya saḥ //
Ānandakanda
ĀK, 2, 8, 131.1 bhavedvajraudanaṃ sākṣātpaścādāhārya yojayet /