Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Agnipurāṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Mahācīnatantra
Narmamālā
Rasaratnasamuccaya
Skandapurāṇa
Tantrāloka
Āryāsaptaśatī
Śukasaptati
Śyainikaśāstra
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Janmamaraṇavicāra
Kaṭhāraṇyaka
Kokilasaṃdeśa
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 1, 5, 8.0 āhūya vāg iti japati //
Aitareyabrāhmaṇa
AB, 2, 33, 1.0 brahma vā āhāvaḥ kṣatraṃ nivid viṭ sūktam āhvayate 'tha nividaṃ dadhāti brahmaṇy eva tat kṣatram anuniyunakti nividaṃ śastvā sūktaṃ śaṃsati kṣatraṃ vai nivid viṭ sūktaṃ kṣatra eva tad viśam anuniyunakti //
AB, 2, 33, 4.0 yam u kāmayeta sarvam evāsya yathāpūrvam ṛju kᄆptaṃ syād ity āhvayetātha nividaṃ dadhyād atha sūktaṃ śaṃset so sarvasya kᄆptiḥ //
AB, 2, 39, 1.0 āhūya tūṣṇīṃśaṃsaṃ śaṃsati retas tat siktam vikaroti siktir vā agre 'tha vikṛtiḥ //
AB, 3, 12, 1.0 devaviśaḥ kalpayitavyā ity āhuś chandaś chandasi pratiṣṭhāpyam iti śoṃsāvom ity āhvayate prātaḥsavane tryakṣareṇa śaṃsāmodaivom ity adhvaryuḥ pratigṛṇāti pañcākṣareṇa tad aṣṭākṣaraṃ sampadyate 'ṣṭākṣarā vai gāyatrī gāyatrīm eva tat purastāt prātaḥsavane 'cīkᄆpatām //
AB, 3, 12, 3.0 adhvaryo śoṃsāvom ity āhvayate madhyaṃdine ṣaᄆakṣareṇa śaṃsāmodaivom ity adhvaryuḥ pratigṛṇāti pañcākṣareṇa tad ekādaśākṣaraṃ sampadyata ekādaśākṣarā vai triṣṭup triṣṭubham eva tat purastān madhyaṃdine 'cīkᄆpatām ukthaṃ vācīndrāyety āha śastvā saptākṣaram om ukthaśā ity adhvaryuś caturakṣaraṃ tad ekādaśākṣaraṃ sampadyata ekādaśākṣarā vai triṣṭup triṣṭubham eva tad ubhayato madhyaṃdine 'cīkᄆpatām //
AB, 3, 12, 4.0 adhvaryo śośoṃsāvom ity āhvayate tṛtīyasavane saptākṣareṇa śaṃsāmodaivom ity adhvaryuḥ pratigṛṇāti pañcākṣareṇa tad dvādaśākṣaraṃ sampadyate dvādaśākṣarā vai jagatī jagatīm eva tat purastāt tṛtīyasavane 'cīkᄆpatām ukthaṃ vācīndrāya devebhya ity āha śastvaikādaśākṣaram om ity adhvaryur ekākṣaraṃ tad dvādaśākṣaraṃ sampadyate dvādaśākṣarā vai jagatī jagatīm eva tad ubhayatas tṛtīyasavane 'cīkᄆpatām //
AB, 4, 7, 3.0 śakunir ivotpatiṣyann āhvayīta //
AB, 4, 21, 1.0 āhūya dūrohaṇaṃ rohati svargo vai loko dūrohaṇaṃ vāg āhāvo brahma vai vāk sa yad āhvayate tad brahmaṇāhāvena svargaṃ lokaṃ rohati //
AB, 4, 21, 1.0 āhūya dūrohaṇaṃ rohati svargo vai loko dūrohaṇaṃ vāg āhāvo brahma vai vāk sa yad āhvayate tad brahmaṇāhāvena svargaṃ lokaṃ rohati //
AB, 5, 25, 1.0 adhvaryo ity āhvayate caturhotṛṣu vadiṣyamāṇas tad āhāvasya rūpam //
AB, 5, 27, 10.0 yady u vai sarvaṃ siktaṃ syād athānyām āhūya tāṃ dugdhvā tena juhuyād ā tveva śraddhāyai hotavyaṃ sā tatra prāyaścittiḥ //
AB, 6, 3, 1.0 vāg vai subrahmaṇyā tasyai somo rājā vatsaḥ some rājani krīte subrahmaṇyām āhvayanti yathā dhenum upahvayet tena vatsena yajamānāya sarvān kāmān duhe //
AB, 6, 3, 5.0 tad āhur yad antarvedītara ṛtvija ārtvijyaṃ kurvanti bahirvedi subrahmaṇyā katham asyāntarvedy ārtvijyaṃ kṛtam bhavatīti veder vā utkaram utkiranti yad evotkare tiṣṭhann āhvayatīti brūyāt teneti //
AB, 6, 3, 6.0 tad āhur atha kasmād utkare tiṣṭhan subrahmaṇyām āhvayatīty ṛṣayo vai satram āsata teṣāṃ yo varṣiṣṭha āsīt tam abruvan subrahmaṇyām āhvaya tvaṃ no nediṣṭhād devān hvayiṣyasīti varṣiṣṭham evainaṃ tat kurvanty atho vedim eva tat sarvām prīṇāti //
AB, 6, 3, 6.0 tad āhur atha kasmād utkare tiṣṭhan subrahmaṇyām āhvayatīty ṛṣayo vai satram āsata teṣāṃ yo varṣiṣṭha āsīt tam abruvan subrahmaṇyām āhvaya tvaṃ no nediṣṭhād devān hvayiṣyasīti varṣiṣṭham evainaṃ tat kurvanty atho vedim eva tat sarvām prīṇāti //
AB, 7, 3, 4.0 tad āhur yasyāgnihotry upāvasṛṣṭā duhyamānā syandeta kā tatra prāyaścittir iti sā yat tatra skandayet tad abhimṛśya japed yad adya dugdham pṛthivīm asṛpta yad oṣadhīr atyasṛpad yad āpaḥ payo gṛheṣu payo aghnyāyām payo vatseṣu payo astu tan mayīti tatra yat pariśiṣṭaṃ syāt tena juhuyād yady alaṃ homāya syād yady u vai sarvaṃ siktaṃ syād athānyām āhūya tāṃ dugdhvā tena juhuyād ā tv eva śraddhāyai hotavyaṃ sā tatra prāyaścittiḥ //
Atharvaprāyaścittāni
AVPr, 1, 3, 17.0 tat tathaiva hutvāthānyām āhūya dohayitvā śrapayitvā tad asmai tatraivāsīnāyānvāhareyuḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 6, 18.2 jyotiṣmantaṃ dīdyataṃ purandhim agniṃ sviṣṭakṛtam āhuvemom /
BaudhGS, 2, 11, 31.1 aṅgirasvantam ūtaye yamaṃ pitṛmantam āhuve /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 6, 12.0 atha haviṣkṛtam āhvayati haviṣkṛd ehi haviṣkṛd ehīti triḥ //
BaudhŚS, 2, 1, 3.0 prāktūlān darbhān saṃstīrya teṣu prāṅmukho yajamāna upaviśya japati yāḥ purastāt prasravanty upariṣṭāt sarvataś ca yāḥ ābhī raśmipavitrābhiḥ śraddhāṃ yajñam ārabhe devā gātuvido gātuṃ yajñāya vindata manasaspatinā devena vātād yajñaḥ prayujyatām iti śraddha ehi satyena tvāhvayāmīti //
BaudhŚS, 2, 6, 5.0 snānapavanamantraprokṣaṇapuṇyāhavācanāni śraddhām āhūyākūtyā vedanaṃ kṛtvopavyāhṛtyartvijo vṛtvārhayitvā devayajanaṃ yācitvā devayajanam ādāya sphyam ādāyāntareṇa vedyutkarāv uddeśena prapadya jaghanena gārhapatyaṃ tiṣṭhan prācīnaṃ sphyena gārhapatyasyāyatanam uddhanti //
BaudhŚS, 10, 23, 5.0 athopaniṣkramya saṃpraiṣam āha subrahmaṇya subrahmaṇyām āhvaya tristanavrataṃ prayacchateti //
BaudhŚS, 10, 23, 6.0 āhvayati subrahmaṇyaḥ subrahmaṇyām //
BaudhŚS, 16, 3, 14.0 parihṛtāsu vasatīvarīṣv āhūtāyāṃ subrahmaṇyāyāṃ brahmā vācaṃ visṛjate //
BaudhŚS, 16, 7, 13.0 manasā hotāhvayate //
Bhāradvājaśrautasūtra
BhārŚS, 1, 21, 6.1 adrir asi vānaspatya iti musalam ādāya haviṣkṛtaṃ trir āhvayati /
Chāndogyopaniṣad
ChU, 7, 12, 1.3 ākāśenāhvāyati /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 4, 25.0 śrutvaivāhūyamānāyā iti śāṇḍilyaḥ //
DrāhŚS, 14, 2, 7.0 subrahmaṇyāsvāhūyamānāsu dakṣiṇotkramya tiṣṭhed dīkṣitaś cet //
DrāhŚS, 14, 2, 8.0 āhūtāsu yathārthaṃ syāt //
Gopathabrāhmaṇa
GB, 1, 1, 31, 9.0 tam ājuhāva //
GB, 1, 3, 4, 1.0 tad yad audumbaryāṃ ma āsiṣṭa hiṅṅakārṣīn me prāstāvīn ma udagāsīn me subrahmaṇyām āhvāsīd ity udgātre dakṣiṇā nīyante //
GB, 1, 3, 18, 30.0 yaḥ śvaḥsutyām āhvayate tasya carma //
GB, 2, 2, 9, 1.0 atha yatrāhādhvaryur agnīd devapatnīr vyācakṣva subrahmaṇya subrahmaṇyām āhvayeti tad apareṇa gārhapatyaṃ prāṅmukhas tiṣṭhann anavānann āgnīdhro devapatnīr vyācaṣṭe //
GB, 2, 3, 16, 1.0 atha śaṃsāvom iti stotriyāyānurūpāyokthamukhāya paridhānīyāyā iti catuścatur āhvayante //
GB, 2, 4, 4, 1.0 athādhvaryo śaṃsāvom iti stotriyāyānurūpāya pragāthāyokthamukhāya paridhānīyāyā iti pañcakṛtva āhvayante //
GB, 2, 4, 18, 1.0 athādhvaryo śaṃśaṃsāvom iti stotriyāyānurūpāyokthamukhāya paridhānīyāyā iti catuścaturāhvayante //
Jaiminigṛhyasūtra
JaimGS, 2, 1, 6.1 pādyam ānīya prathamoddhṛtaṃ brāhmaṇāṃstryavadātān upaveśayaty ā me gacchantu pitaro bhāgadheyaṃ virājāhūtāḥ salilāt samudriyāt /
Jaiminīyabrāhmaṇa
JB, 1, 78, 3.0 te rudrān āhvayan //
JB, 1, 78, 6.0 ta ādityān āhvayan //
JB, 1, 163, 13.0 tair indram āhvayat //
JB, 1, 344, 7.0 tato yad vihavīyam indram eva tena devatānām āhvayante //
Jaiminīyaśrautasūtra
JaimŚS, 3, 2.0 sa yajñopavītaṃ kṛtvāpa ācamya dakṣiṇena pāṇinā palāśaśākhāṃ śamīśākhāṃ vādāyāntareṇa cakraṃ cānaḍvāhaṃ ca dakṣiṇām īṣām anuprasṛpya rājavāhanasyāntarīṣe tiṣṭhan subrahmaṇyām āhvayati trir aniruktām //
JaimŚS, 3, 12.0 saṃsthitāyām upasady utkare tiṣṭhan subrahmaṇyām āhvayati trir niruktām //
JaimŚS, 3, 14.0 āhūya subrahmaṇyāṃ yajamānaṃ vācayati //
JaimŚS, 7, 2.0 tasmin vapānta utkare tiṣṭhan subrahmaṇyām āhvayati pitāputrīyām //
JaimŚS, 7, 13.0 parihṛtāsu vasatīvarīṣu śvaḥ sutyāpravacanīṃ subrahmaṇyām āhūyāgnīdhre patnīśālāyām iti saṃviśanti //
JaimŚS, 8, 4.0 etad eva prapadanam etad udayanam ājyagrahān gṛhṇatsūtkare tiṣṭhan subrahmaṇyām āhvayaty adya sutyām iti //
JaimŚS, 17, 9.0 dakṣiṇāsu nīyamānāsūtkare tiṣṭhan subrahmaṇyām āhvayati trir aniruktām //
JaimŚS, 24, 20.0 vāmadevyena madantībhiḥ śāntiṃ kṛtvā yathāprapannaṃ niṣkramya saṃsthitāyām upasadyutkare tiṣṭhan subrahmaṇyāmāhūya yathārtham eti //
Kauśikasūtra
KauśS, 9, 1, 22.1 pṛtanājitam ity āhūya //
KauśS, 11, 10, 1.1 mano nv āhvāmahe nārāśaṃsena stomena /
Kauṣītakibrāhmaṇa
KauṣB, 5, 8, 41.0 āhvayaty evainān prathamayā //
KauṣB, 8, 1, 19.0 ā jātaṃ jātavedasīty āvatīm āhūyamānāya //
Kātyāyanaśrautasūtra
KātyŚS, 5, 6, 37.0 ṛṣabham āhvayitavai brūyāt //
KātyŚS, 5, 9, 22.0 mano nv āhvāmaha iti gārhapatyaṃ tisṛbhiḥ //
Kāṭhakasaṃhitā
KS, 7, 4, 23.0 ubhā vām indrāgnī āhuvadhyā iti //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 1, 4.1 ubhā vām indrāgnī āhuvadhyā ubhā rādhasaḥ saha mādayadhyai //
MS, 1, 5, 5, 19.0 ubhā vām indrāgnī āhuvadhyā ity ubhau hy etau sahāmuṃ vā ayaṃ divā bhūte praviśati tasmād asau divā rocata imām asau naktaṃ tasmād ayaṃ naktaṃ yad ubhā vām ity āhobhā evainā achambaṭkāram upatiṣṭhata ubhayor lokayo rocate 'smiṃś cāmuṣmiṃś ca //
MS, 1, 5, 6, 3.0 ubhā vām indrāgnī āhuvadhyā iti prāṇāpānau vā indrāgnī //
MS, 1, 10, 16, 3.0 ṛṣabham āhvayanti //
MS, 2, 1, 11, 32.0 dābhīty asurā āhvayan //
MS, 2, 10, 2, 8.1 vācaspatiṃ viśvakarmāṇam ūtaye manoyujaṃ vāje adyāhuvema /
MS, 2, 13, 8, 1.1 enā vo agniṃ namasorjo napātam āhuve /
Pañcaviṃśabrāhmaṇa
PB, 10, 3, 13.0 dvātriṃśadakṣarā vā eṣānuṣṭub vāg anuṣṭup catuṣpādaḥ paśavo vācā paśūn dādhāra tasmād vācā siddhā vācāhūtā āyanti tasmād u nāma jānate //
PB, 11, 2, 2.0 nirāhāvanty ājyāni bhavanti yuktam eva tair āhvayati //
Pāraskaragṛhyasūtra
PārGS, 2, 5, 28.0 ācāryeṇāhūta utthāya pratiśṛṇuyāt //
Taittirīyasaṃhitā
TS, 1, 5, 5, 5.1 ubhā vām indrāgnī āhuvadhyai //
TS, 1, 5, 7, 15.1 ubhā vām indrāgnī āhuvadhyā iti āha //
TS, 1, 8, 5, 15.1 mano nv āhuvāmahe nārāśaṃsena stomena //
TS, 5, 5, 6, 2.0 āhvataivainam //
Taittirīyāraṇyaka
TĀ, 5, 7, 1.7 devanāmair evainām āhvayati /
TĀ, 5, 7, 2.1 manuṣyanāmair evainām āhvayati /
TĀ, 5, 7, 2.4 ṛtubhir evainām āhvayati /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 6, 1.0 atha puṇyāhaṃ pañcāvarāñchrotriyān āhūyābhipūjayati //
VaikhGS, 3, 1, 3.0 yadabhirūpaṃ vṛttavayaḥsampannam āhūyārhayitvā kanyālaṃkṛtā dāsyate sa brāhma iti gīyate //
Vaitānasūtra
VaitS, 3, 10, 9.1 mano nv āhvāmahīti mana upāhvayante //
VaitS, 3, 10, 15.1 brāhmaṇācchaṃsy uttamāt pratīhārāt trir hiṃkṛtya śaṃsāvom ity adhvaryum āhvayate //
VaitS, 6, 4, 3.1 tiṣṭhanto vācam āhvayante vāg aitu vāg upaitu vāg upa maitu vāg iti //
Vasiṣṭhadharmasūtra
VasDhS, 15, 6.1 putraṃ pratigṛhīṣyan bandhūn āhūya rājani ca nivedya niveśanasya madhye vyāhṛtibhir hutvādūrabāndhavaṃ bandhusaṃnikṛṣṭam eva pratigṛhṇīyāt //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 13.1 ubhā vām indrāgnī āhuvadhyā ubhā rādhasaḥ saha mādayadhyai /
VSM, 3, 53.1 mano nv āhvāmahe nārāśaṃsena stomena /
Vārāhaśrautasūtra
VārŚS, 1, 2, 3, 33.1 ubhau manasvatīr mano nvāhuvāmaha iti tisraḥ //
VārŚS, 1, 7, 3, 21.0 purā prātar agnihotrād gārhapatye śaroniṣkāṣapūrṇāṃ darvīṃ parāpatety ṛṣabham āhvayate //
Āpastambadharmasūtra
ĀpDhS, 1, 8, 7.0 snātas tu kāle yathāvidhy abhihṛtam āhūto 'bhyeto vā na pratisaṃhared ity eke //
ĀpDhS, 1, 8, 17.0 saha vasan sāyaṃ prātar anāhūto guruṃ darśanārtho gacchet //
ĀpDhS, 2, 6, 16.0 annasaṃskartāram āhūya vrīhīn yavān vā tadarthān nirvapet //
Āpastambaśrautasūtra
ĀpŚS, 6, 3, 8.1 dakṣiṇena vihāram agnihotrī tiṣṭhati tāṃ yajamāno 'bhimantrayata iḍāsi vratabhṛd ahaṃ nāv ubhayor vrataṃ cariṣyāmi surohiṇy ahaṃ nāv ubhayor vrataṃ cariṣyāmīḍa ehi mayi śrayasvera ehy adita ehi gaur ehi śraddha ehi satyena tvāhvayāmīti //
ĀpŚS, 18, 19, 6.1 maṅgalyanāmno rājāhvayati /
ĀpŚS, 18, 19, 7.1 tān āhūya catuṣpatkṣetraṃ brahmaṇe dadāti //
ĀpŚS, 19, 10, 2.1 atra rājasūyavan maṅgalyanāmna āhūya śiro me śrīr iti yathāliṅgam aṅgāni saṃmṛśya jaṅghābhyāṃ padbhyām iti pratyavaruhya prati kṣatre pratitiṣṭhāmi rāṣṭra iti japitvā trayā devā ity āhutīr hutvā lomāni prayatir mameti yathāliṅgam aṅgāni saṃmṛśate //
ĀpŚS, 19, 18, 8.1 ubhā vām indrāgnī āhuvadhyā ity etāsāṃ yathāpūrvam āmnātā yājyānuvākyā liṅgair niyamyante //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 7, 2.1 upaviṣṭeṣv adhvaryur gharmadughām āhvayati sa saṃpraiṣa uttarasya //
ĀśvŚS, 9, 6, 6.0 sakṛd āhūya stotriyāṃs tathānurūpān //
ĀśvŚS, 9, 9, 13.1 taṃ pratnatheti trayodaśānām ekām śiṣṭvāhūya dūrohaṇam rohet //
Śatapathabrāhmaṇa
ŚBM, 4, 6, 9, 25.1 atha gṛhapatiḥ subrahmaṇyām āhvayati yaṃ vā gṛhapatir brūyāt /
ŚBM, 4, 6, 9, 25.2 pṛthag u haivaike subrahmaṇyām āhvayanti /
ŚBM, 4, 6, 9, 25.3 gṛhapatis tv eva subrahmaṇyām āhvayed yam vā gṛhapatir brūyāt /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 17, 13.0 trir evāhvayate //
ŚāṅkhĀ, 4, 15, 1.0 pitā putraṃ preṣyann āhvayati //
Ṛgveda
ṚV, 6, 60, 13.1 ubhā vām indrāgnī āhuvadhyā ubhā rādhasaḥ saha mādayadhyai /
ṚV, 10, 48, 6.2 āhvayamānāṁ ava hanmanāhanaṃ dṛḍhā vadann anamasyur namasvinaḥ //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 1, 7.0 tasmād utkare tiṣṭhant subrahmaṇyaḥ subrahmaṇyām āhvayati //
ṢB, 1, 1, 11.1 yad āhendrāgacchety etad vā asya pratyakṣaṃ nāma tenaivainaṃ tad āhvayati //
ṢB, 1, 2, 1.1 atha yatra subrahmaṇyaḥ subrahmaṇyām āhvayaty etasmin ha kāle 'surarakṣāṃsi devānāṃ yajñam ajighāṃsan //
ṢB, 1, 2, 8.1 tad vā etat subrahmaṇyām āhūya yajamānaṃ vācayati rakṣasām apahatyai //
ṢB, 1, 2, 10.1 brahmaśrī nāmaitat sāma yat subrahmaṇyā tasmāt prātaranuvāka upākṛte visaṃsthite ca yajñe subrahmaṇyaḥ subrahmaṇyām āhvayati //
Arthaśāstra
ArthaŚ, 1, 15, 57.1 ātyayike kārye mantriṇo mantripariṣadaṃ cāhūya brūyāt //
ArthaŚ, 4, 7, 19.1 yenāhūtaḥ saha sthitaḥ prasthito hatabhūmim ānīto vā tam anuyuñjīta //
Avadānaśataka
AvŚat, 3, 6.2 tena ṣaṭ tīrthikāḥ śāstāraḥ svagṛham āhūtāḥ api nāmāyaṃ dārakas teṣāṃ darśanād gauravajātaḥ śayanāsanād api tāvad uttiṣṭhet /
AvŚat, 12, 1.3 tato bhagavata etad abhavat yannvahaṃ śakraṃ devendraṃ marudgaṇaparivṛtam āhvayeyam yaddarśanād eṣāṃ kuśalamūlavivṛddhiḥ syād iti /
Buddhacarita
BCar, 2, 26.2 yaśodharāṃ nāma yaśoviśālāṃ vāmābhidhānāṃ śriyamājuhāva //
Carakasaṃhitā
Ca, Sū., 11, 60.1 atha putrāṃśca dārāṃśca jñātīṃścāhūya bhāṣate /
Ca, Vim., 8, 20.5 punaścāhūyamānaḥ prativaktavyaḥ parisaṃvatsaro bhavān śikṣasva tāvat na tvayā gururupāsito nūnam athavā paryāptametāvatte sakṛdapi hi parikṣepikaṃ nihataṃ nihatamāhuriti nāsya yogaḥ kartavyaḥ kathaṃcit /
Ca, Śār., 8, 64.2 tasmāttasmin rudatyabhuñjāne vānyatra vidheyatām āgacchati rākṣasapiśācapūtanādyānāṃ nāmānyāhvayatā kumārasya vitrāsanārthaṃ nāmagrahaṇaṃ na kāryaṃ syāt //
Ca, Indr., 11, 21.1 āhvayaṃstaṃ samīpasthaṃ svajanaṃ janameva vā /
Mahābhārata
MBh, 1, 1, 70.4 dharmānilendrāṃs tābhiḥ sājuhāva sutavāñchayā /
MBh, 1, 1, 70.5 taddattopaniṣan mādrī cāśvināvājuhāva ca /
MBh, 1, 3, 89.1 sa vasaṃs tatropādhyāyastrībhiḥ sahitābhir āhūyoktaḥ /
MBh, 1, 7, 17.1 śrutvā tu tad vacasteṣām agnim āhūya lokakṛt /
MBh, 1, 18, 11.7 āhūya kaśyapaṃ deva idaṃ vacanam abravīt /
MBh, 1, 21, 3.2 kāla āhūya vacanaṃ kadrūr idam abhāṣata //
MBh, 1, 38, 11.4 āhūya yāhi rājānaṃ vṛttāntam idam ucyatām //
MBh, 1, 47, 2.1 purohitam athāhūya ṛtvijaṃ vasudhādhipaḥ /
MBh, 1, 47, 20.2 viveṣṭamānāḥ kṛpaṇā āhvayantaḥ parasparam //
MBh, 1, 49, 1.2 tata āhūya putraṃ svaṃ jaratkārur bhujaṃgamā /
MBh, 1, 57, 68.74 vasuṃ paramadharmiṣṭham āhūyedaṃ vaco 'bruvan /
MBh, 1, 57, 73.2 tataḥ sa maharṣir vidvāñ śiṣyān āhūya dharmataḥ /
MBh, 1, 61, 88.23 kanyā satī devam arkam ājuhāva yaśasvinī /
MBh, 1, 68, 2.14 dvijān āhūya munibhiḥ satkṛtya ca mahāyaśāḥ //
MBh, 1, 68, 4.6 ṛṣer bhayāt tu duḥṣantaḥ smaran naivāhvayat tadā /
MBh, 1, 71, 31.2 tataḥ saṃjīvanīṃ vidyāṃ prayujya kacam āhvayat /
MBh, 1, 71, 31.3 āhūtaḥ prādurabhavat kaco 'riṣṭo 'tha vidyayā /
MBh, 1, 71, 31.13 āhūto vidyayā bhadre bhārgaveṇa mahātmanā /
MBh, 1, 71, 32.5 vipreṇa punar āhūto vidyayā gurudehajaḥ /
MBh, 1, 71, 34.3 śrutvā putrīvacaḥ kāvyo mantreṇāhūtavān kacam /
MBh, 1, 71, 40.2 saṃcodito devayānyā maharṣiḥ punar āhvayat /
MBh, 1, 73, 23.23 vṛttaṃ te kim idaṃ bhadre śīghraṃ vada pitāhvayat /
MBh, 1, 75, 18.3 yadyevam āhvayecchukro devayānīkṛte hi mām /
MBh, 1, 77, 15.2 neyam āhvayitavyā te śayane vārṣaparvaṇī /
MBh, 1, 79, 23.31 anuṃ putram athāhūya rājā vacanam abravīt //
MBh, 1, 86, 2.2 āhūtādhyāyī gurukarmasvacodyaḥ pūrvotthāyī caramaṃ copaśāyī /
MBh, 1, 94, 64.6 sūtaṃ bhūyo 'pi saṃtapta āhvayāmāsa vai pituḥ /
MBh, 1, 104, 8.3 kanyā satī devam arkam ājuhāva yaśasvinī /
MBh, 1, 104, 9.14 amoghaṃ darśanaṃ mahyam āhūtaścāsmi te śubhe /
MBh, 1, 104, 9.29 āhūtopasthitaṃ bhadre ṛṣimantreṇa coditam /
MBh, 1, 104, 9.39 yadyevaṃ manyase bhīru kim āhvayasi bhāskaram /
MBh, 1, 105, 1.6 tataḥ sā kuntibhojena rājñāhūya narādhipān /
MBh, 1, 113, 37.1 anujñātā tvayā devam āhvayeyam ahaṃ nṛpa /
MBh, 1, 113, 37.5 tayāhūtaḥ suraḥ putraṃ pradāsyati suropamam /
MBh, 1, 114, 1.3 āhvayāmāsa vai kuntī garbhārthaṃ dharmam acyutam //
MBh, 1, 114, 2.3 āhūto niyamāt kuntyā sarvabhūtanamaskṛtaḥ /
MBh, 1, 114, 9.1 tatastathoktā patyā tu vāyum evājuhāva sā /
MBh, 1, 114, 26.2 labdhaḥ prasādo devendrāt tam āhvaya śucismite /
MBh, 1, 114, 27.1 evam uktā tataḥ śakram ājuhāva yaśasvinī /
MBh, 1, 116, 7.4 ājuhāva tataḥ pāṇḍuḥ parītātmā yaśasvinīm //
MBh, 1, 117, 20.19 āhūya dharmaṃ vāyuṃ ca mahendraṃ ca tathāśvinau /
MBh, 1, 120, 20.5 kṛpam āhūya gāṅgeyastava śiṣyā iti bruvan /
MBh, 1, 122, 44.3 aśvatthāmānam āhūya droṇo vacanam abravīt /
MBh, 1, 123, 2.1 droṇena tu tadāhūya rahasyukto 'nnasādhakaḥ /
MBh, 1, 137, 16.72 tataḥ khanakam āhūya suraṅgāṃ vai bile tadā /
MBh, 1, 151, 13.8 kṛtvāhvayata saṃkruddho bhīmaseno 'tha rākṣasam /
MBh, 1, 180, 4.2 ayaṃ hi sarvān āhūya satkṛtya ca narādhipān /
MBh, 1, 181, 23.1 anyonyam āhvayantau tau mattāviva mahāgajau /
MBh, 1, 187, 1.2 tata āhūya pāñcālyo rājaputraṃ yudhiṣṭhiram /
MBh, 1, 199, 23.2 āhūtā dhṛtarāṣṭreṇa rājñā śāṃtanavena ca //
MBh, 1, 199, 25.14 āhūyantāṃ prakṛtayo bāndhavāśca viśeṣataḥ /
MBh, 1, 203, 10.1 tayor vadhaṃ samuddiśya viśvakarmāṇam āhvayat /
MBh, 1, 212, 1.242 varam āhūya vidhinā pitṛdattā yathārthine /
MBh, 2, 20, 24.1 tvām āhvayāmahe rājan sthiro yudhyasva māgadha /
MBh, 2, 36, 8.1 tatrāhūtāgatāḥ sarve sunīthapramukhā gaṇāḥ /
MBh, 2, 41, 1.2 naiṣā cedipater buddhir yayā tvāhvayate 'cyutam /
MBh, 2, 41, 33.1 kṛṣṇam āhvayatām adya yuddhe śārṅgagadādharam /
MBh, 2, 42, 2.1 āhvaye tvāṃ raṇaṃ gaccha mayā sārdhaṃ janārdana /
MBh, 2, 45, 38.2 āhūtaścaiṣyati vyaktaṃ dīvyāvetyāhvayasva tam //
MBh, 2, 45, 38.2 āhūtaścaiṣyati vyaktaṃ dīvyāvetyāhvayasva tam //
MBh, 2, 51, 1.3 tapyase tāṃ hariṣyāmi dyūtenāhūyatāṃ paraḥ //
MBh, 2, 52, 16.1 na cākāmaḥ śakuninā devitāhaṃ na cenmāṃ dhṛṣṇur āhvayitā sabhāyām /
MBh, 2, 52, 16.2 āhūto 'haṃ na nivarte kadācit tad āhitaṃ śāśvataṃ vai vrataṃ me //
MBh, 2, 52, 21.2 dhṛtarāṣṭreṇa cāhūtaḥ kālasya samayena ca //
MBh, 2, 53, 13.2 āhūto na nivarteyam iti me vratam āhitam /
MBh, 2, 60, 12.1 sabhyāstvamī rājaputryāhvayanti manye prāptaḥ saṃkṣayaḥ kauravāṇām /
MBh, 2, 60, 43.2 āhūya rājā kuśalaiḥ sabhāyāṃ duṣṭātmabhir naikṛtikair anāryaiḥ /
MBh, 2, 61, 9.1 āhūto hi parai rājā kṣātradharmam anusmaran /
MBh, 2, 67, 17.3 āhūto vinivarteta dīvyāmi śakune tvayā //
MBh, 2, 68, 19.3 madhye kurūṇāṃ dharmanibaddhamārgaṃ gaur gaur iti smāhvayanmuktalajjaḥ //
MBh, 2, 72, 20.1 agnihotrāṇi sāyāhne na cāhūyanta sarvaśaḥ /
MBh, 3, 5, 5.2 āhūya kuntīsutam akṣavatyāṃ parājaiṣīt satyasaṃdhaṃ sutas te //
MBh, 3, 21, 17.2 āhvayāmāsa duṣṭātmā yuddhāyaiva muhur muhuḥ //
MBh, 3, 44, 3.2 dadarśa divyakusumair āhvayadbhir iva drumaiḥ //
MBh, 3, 49, 32.2 āhūya nikṛtiprajñaiḥ kitavair akṣakovidaiḥ //
MBh, 3, 54, 1.3 ājuhāva mahīpālān bhīmo rājā svayaṃvare //
MBh, 3, 61, 78.2 āhūya pṛthivīpālaḥ satyadharmaparāyaṇaḥ /
MBh, 3, 78, 14.1 bhayaṃ paśyasi yac ca tvam āhvayiṣyati māṃ punaḥ /
MBh, 3, 95, 14.2 śriyā rūpeṇa ca prīto maithunāyājuhāva tām //
MBh, 3, 109, 9.1 vātaṃ cāhūya mā śabdam ityuvāca sa tāpasaḥ /
MBh, 3, 110, 28.1 tato 'ṅgapatir āhūya sacivān mantrakovidān /
MBh, 3, 175, 2.1 paulastyaṃ ya āhvayad yuddhe dhanadaṃ baladarpitaḥ /
MBh, 3, 212, 19.2 āhūtaḥ sarvabhūtānāṃ havyaṃ vahati sarvadā //
MBh, 3, 224, 2.2 ārurukṣū rathaṃ satyām āhvayāmāsa keśavaḥ //
MBh, 3, 241, 21.1 āhūyantāṃ dvijavarāḥ sabhārāśca yathāvidhi /
MBh, 3, 272, 9.2 āhvayāmāsa samare lakṣmaṇaṃ śubhalakṣaṇam //
MBh, 3, 290, 7.1 prāṇān upaspṛśya tadā ājuhāva divākaram /
MBh, 3, 290, 23.1 mayā mantrabalaṃ jñātum āhūtas tvaṃ vibhāvaso /
MBh, 4, 5, 21.7 nakulaṃ punar āhūya dharmarājo yudhiṣṭhiraḥ /
MBh, 4, 44, 6.2 ekaḥ subhadrām āropya dvairathe kṛṣṇam āhvayat /
MBh, 4, 61, 1.2 āhūyamānastu sa tena saṃkhye mahāmanā dhṛtarāṣṭrasya putraḥ /
MBh, 5, 94, 22.4 dambhodbhavo yuddham icchann āhvayatyeva tāpasau //
MBh, 5, 132, 25.1 nāma viśrāvya vā saṃkhye śatrūn āhūya daṃśitān /
MBh, 5, 157, 2.2 āhūyopahvare rājann ulūkam idam abravīt //
MBh, 5, 167, 7.2 agnimārutavad rājann āhvayantaḥ parasparam //
MBh, 5, 170, 12.1 tato 'haṃ tānnṛpān sarvān āhūya samare sthitān /
MBh, 5, 177, 10.1 yadi bhīṣmastvayāhūto raṇe rāma mahāmune /
MBh, 5, 179, 31.2 āhvayāmāsa ca punar yuddhāya dvijasattamaḥ //
MBh, 5, 180, 10.1 āhvayānaḥ sa māṃ yuddhe mano harṣayatīva me /
MBh, 5, 186, 36.1 mama caiva samakṣaṃ tāṃ kanyām āhūya bhārgavaḥ /
MBh, 5, 193, 40.1 so 'bhyagacchata yakṣendram āhūtaḥ pṛthivīpate /
MBh, 5, 195, 1.3 āhūya bharataśreṣṭha idaṃ vacanam abravīt //
MBh, 6, 73, 9.1 athāhvayanta te 'nyonyam ayaṃ prāpto vṛkodaraḥ /
MBh, 6, 103, 29.1 haniṣyāmi raṇe bhīṣmam āhūya puruṣarṣabham /
MBh, 7, 1, 33.2 sāmātyabandhuḥ karṇo vai tam āhvayata māciram //
MBh, 7, 10, 30.1 āhūtā vṛṣṇivīreṇa keśavena mahātmanā /
MBh, 7, 16, 6.1 kaścid āhvayatāṃ saṃkhye deśam anyaṃ prakarṣatu /
MBh, 7, 16, 37.2 āhvayanto 'rjunaṃ vīrāḥ pitṛjuṣṭāṃ diśaṃ prati //
MBh, 7, 16, 38.1 āhūtastair naravyāghraiḥ pārthaḥ parapuraṃjayaḥ /
MBh, 7, 16, 39.1 āhūto na nivarteyam iti me vratam āhitam /
MBh, 7, 16, 39.2 saṃśaptakāśca māṃ rājann āhvayanti punaḥ punaḥ //
MBh, 7, 16, 40.1 eṣa ca bhrātṛbhiḥ sārdhaṃ suśarmāhvayate raṇe /
MBh, 7, 26, 10.1 taṃ prayāntaṃ tataḥ paścād āhvayanto mahārathāḥ /
MBh, 7, 26, 12.2 āhūyamānasya ca tair abhavaddhṛdayaṃ dvidhā //
MBh, 7, 27, 3.2 eṣa māṃ bhrātṛbhiḥ sārdhaṃ suśarmāhvayate 'cyuta //
MBh, 7, 32, 15.2 āhvayann arjunaṃ saṃkhye dakṣiṇām abhito diśam //
MBh, 7, 63, 9.2 kva ca te suhṛdasteṣām āhvayanto raṇe tadā //
MBh, 7, 106, 19.2 ājuhāva raṇe yāntaṃ bhīmam ādhirathistadā //
MBh, 7, 134, 8.2 āyānti pāṇḍavā brahmann āhvayantaḥ samantataḥ //
MBh, 7, 148, 37.3 ājuhāvātha tad rakṣaḥ taccāsīt prādur agrataḥ //
MBh, 7, 152, 8.2 alāyudhaṃ rākṣasendram āhūyedam athābravīt //
MBh, 7, 157, 3.1 āhūto na nivarteyam iti tasya mahāvratam /
MBh, 7, 157, 3.2 svayam āhvayitavyaḥ sa sūtaputreṇa phalgunaḥ //
MBh, 7, 161, 24.1 āhvayantaṃ parānīkaṃ prabhinnam iva vāraṇam /
MBh, 8, 8, 25.2 āhvayāno 'bhidudrāva pramanāḥ pramanastaram //
MBh, 8, 12, 18.2 seṣuṇā pāṇināhūya hasan drauṇir athābravīt //
MBh, 8, 12, 21.1 saṃśaptakāś ca me vadhyā drauṇir āhvayate ca mām /
MBh, 8, 12, 22.2 jaitreṇa vidhināhūtaṃ vāyur indram ivādhvare //
MBh, 8, 16, 26.2 nadantaś cāhvayantaś ca pravalgantaś ca māriṣa //
MBh, 8, 24, 145.2 rāmaṃ bhārgavam āhūya so 'bhyabhāṣata śaṃkaraḥ //
MBh, 8, 26, 64.1 tribhuvanasṛjam īśvareśvaraṃ ka iha pumān bhavam āhvayed yudhi /
MBh, 8, 27, 36.1 mā sūtaputrāhvaya rājaputraṃ mahāvīryaṃ kesariṇaṃ yathaiva /
MBh, 8, 27, 37.2 śaśakāhvayase yuddhe karṇa pārthaṃ dhanaṃjayam //
MBh, 8, 27, 40.2 laṭvevāhvayase pāte karṇa pārthaṃ dhanaṃjayam //
MBh, 8, 27, 42.2 vatsa āhvayase yuddhe karṇa pārthaṃ dhanaṃjayam //
MBh, 8, 27, 56.2 jānann evāhvaye yuddhe śalya nāgniṃ pataṃgavat //
MBh, 8, 28, 18.2 tam āhvayata durbuddhiḥ patāma iti pakṣiṇam //
MBh, 8, 31, 16.2 āhvayanto 'rjunaṃ tasthuḥ keśavaṃ ca mahābalam //
MBh, 8, 31, 56.1 eṣa saṃśaptakāhūtas tān evābhimukho gataḥ /
MBh, 8, 40, 89.2 yajvabhir vidhināhūtau makhe devāv ivāśvinau //
MBh, 9, 1, 12.2 hradād āhūya yogena bhīmasenena pātitaḥ //
MBh, 9, 10, 48.2 āhvayāmāsa kaunteyaḥ saṃkruddham alakādhipam //
MBh, 9, 16, 7.2 samāgataṃ bhīmabalena rājñā paryāpur anyonyam athāhvayantaḥ //
MBh, 9, 32, 34.2 udatiṣṭhata yuddhāya śakro vṛtram ivāhvayan //
MBh, 9, 37, 3.3 āhūtā balavadbhir hi tatra tatra sarasvatī //
MBh, 9, 37, 12.2 pitāmahena yajatā āhūtā puṣkareṣu vai /
MBh, 9, 37, 19.2 āhūtā saritāṃ śreṣṭhā gayayajñe sarasvatī //
MBh, 9, 42, 8.2 āhūya saritāṃ śreṣṭhām idaṃ vacanam abruvan //
MBh, 9, 54, 20.2 bhīmasenam abhiprekṣya gajo gajam ivāhvayat //
MBh, 9, 54, 21.2 āhvayāmāsa nṛpatiṃ siṃhaḥ siṃhaṃ yathā vane //
MBh, 9, 55, 6.3 ājuhāva tataḥ pārthaṃ yuddhāya yudhi vīryavān //
MBh, 9, 55, 7.1 bhīmam āhvayamāne tu kururāje mahātmani /
MBh, 9, 55, 26.2 avātiṣṭhata yuddhāya śakro vṛtram ivāhvayan //
MBh, 11, 23, 29.1 yaṃ purodhāya kurava āhvayanti sma pāṇḍavān /
MBh, 12, 4, 13.2 ratham āropya tāṃ kanyām ājuhāva narādhipān //
MBh, 12, 5, 1.3 āhvayad dvairathenājau jarāsaṃdho mahīpatiḥ //
MBh, 12, 27, 9.2 kanyārtham āhvayad vīro rathenaikena saṃyuge //
MBh, 12, 31, 10.1 tata āhūya rājānaṃ sṛñjayaṃ śubhadarśanam /
MBh, 12, 49, 9.1 āhūya cāha tāṃ bhāryām ṛcīko bhārgavastadā /
MBh, 12, 55, 17.1 āhūtena raṇe nityaṃ yoddhavyaṃ kṣatrabandhunā /
MBh, 12, 96, 8.2 sa cet sasainya āgacchet sasainyastam athāhvayet //
MBh, 12, 107, 9.2 tata āhūya vaidehaṃ munir vacanam abravīt /
MBh, 12, 107, 22.1 tataḥ kauśalyam āhūya vaideho vākyam abravīt /
MBh, 12, 112, 31.1 nṛpeṇāhūyamānasya yat tiṣṭhati bhayaṃ hṛdi /
MBh, 12, 234, 17.2 dakṣiṇo nāpavādī syād āhūto gurum āśrayet //
MBh, 12, 235, 6.2 na bhuñjītāntarākāle nānṛtāvāhvayet striyam //
MBh, 12, 249, 18.1 tām āhūya tadā devo lokānām ādir īśvaraḥ /
MBh, 12, 256, 3.1 āhvayainānmahābrahman viśamānāṃstatastataḥ /
MBh, 12, 256, 4.2 asaṃśayaṃ pitā ca tvaṃ putrān āhvaya jājale //
MBh, 12, 261, 26.1 na vīrapatnīṃ vihareta nārīṃ na cāpi nārīm anṛtāvāhvayīta /
MBh, 12, 273, 41.1 āhūyāpsaraso devastato lokapitāmahaḥ /
MBh, 12, 329, 33.3 anenaiva vratena tapasā cānvitā devīṃ varadām upaśrutim āhvaya /
MBh, 12, 329, 34.1 sātha mahāniyamam āsthitā devīṃ varadām upaśrutiṃ mantrair āhvayat /
MBh, 12, 329, 35.6 nahuṣo mām āhvayati /
MBh, 12, 329, 48.2 tasya merau tapastapyataḥ samudra āhūto nāgataḥ /
MBh, 13, 2, 58.2 tām ājuhāvaughavatīṃ kvāsi yāteti cāsakṛt //
MBh, 13, 25, 5.1 brāhmaṇaṃ svayam āhūya bhikṣārthe kṛśavṛttinam /
MBh, 13, 40, 21.2 āhūya dayitaṃ śiṣyaṃ vipulaṃ prāha bhārgavam //
MBh, 13, 103, 12.1 athāgastyam ṛṣiśreṣṭhaṃ vāhanāyājuhāva ha /
MBh, 13, 107, 142.1 patnīṃ rajasvalāṃ caiva nābhigacchenna cāhvayet /
MBh, 13, 139, 12.1 tata āhūya sotathyaṃ dadāvatra yaśasvinīm /
MBh, 14, 10, 18.3 mantrāhūto yajñam imaṃ mayādya paśyasvainaṃ mantravisrastakāyam //
MBh, 14, 10, 31.2 havīṃṣyuccair āhvayan devasaṃghāñ juhāvāgnau mantravat supratītaḥ //
MBh, 14, 74, 8.2 āhvayāmāsa kauravyaṃ bālyānmohācca saṃyuge //
MBh, 14, 83, 3.2 kṣatradharme sthito vīraḥ samarāyājuhāva ha //
MBh, 14, 94, 9.2 deveṣvāhūyamāneṣu sthiteṣu paramarṣiṣu //
MBh, 15, 12, 13.2 āhūtaścāpyatho yāyād anṛtāvapi pārthivaḥ //
MBh, 15, 21, 1.3 āhūya pāṇḍavān vīrān vanavāsakṛtakṣaṇaḥ //
MBh, 15, 40, 4.2 avagāhyājuhāvātha sarvāṃllokānmahāmuniḥ //
MBh, 15, 44, 13.2 yudhiṣṭhiram athāhūya vāgmī vacanam abravīt //
Manusmṛti
ManuS, 7, 87.1 samottamādhamai rājā tv āhūtaḥ pālayan prajāḥ /
Rāmāyaṇa
Rām, Bā, 12, 16.2 tataḥ sumantram āhūya vasiṣṭho vākyam abravīt //
Rām, Bā, 32, 21.1 tam āhūya mahātejā brahmadattaṃ mahīpatiḥ /
Rām, Bā, 59, 11.1 nābhyāgamaṃs tadāhūtā bhāgārthaṃ sarvadevatāḥ /
Rām, Ay, 9, 38.2 candram āhvayamānena mukhenāpratimānanā /
Rām, Ay, 29, 12.2 arcayāhūya saumitre ratnaiḥ sasyam ivāmbubhiḥ //
Rām, Ay, 34, 14.1 rājā satvaram āhūya vyāpṛtaṃ vittasaṃcaye /
Rām, Ay, 52, 1.2 athājuhāva taṃ sūtaṃ rāmavṛttāntakāraṇāt //
Rām, Ay, 85, 10.2 ātithyasya kriyāhetor viśvakarmāṇam āhvayat //
Rām, Ay, 85, 11.1 āhvaye viśvakarmāṇam ahaṃ tvaṣṭāram eva ca /
Rām, Ay, 85, 14.1 āhvaye devagandharvān viśvāvasuhahāhuhūn /
Rām, Ay, 85, 15.3 sarvās tumburuṇā sārdham āhvaye saparicchadāḥ //
Rām, Ār, 41, 3.1 tayāhūtau naravyāghrau vaidehyā rāmalakṣmaṇau /
Rām, Ki, 1, 21.2 āhvayanta ivānyonyaṃ kāmonmādakarā mama //
Rām, Ki, 9, 5.2 nardati sma susaṃrabdho vālinaṃ cāhvayad raṇe //
Rām, Ki, 12, 13.2 gatvā cāhvaya sugrīva vālinaṃ bhrātṛgandhinam //
Rām, Ki, 12, 26.1 āhvayasveti mām uktvā darśayitvā ca vikramam /
Rām, Ki, 14, 3.1 tataḥ sa ninadaṃ ghoraṃ kṛtvā yuddhāya cāhvayat /
Rām, Ki, 15, 9.1 pūrvam āpatitaḥ krodhāt sa tvām āhvayate yudhi /
Rām, Ki, 41, 2.1 athāhūya mahātejāḥ suṣeṇaṃ nāma yūthapam /
Rām, Yu, 17, 15.3 yauvarājye 'ṅgado nāma tvām āhvayati saṃyuge //
Rām, Yu, 17, 37.2 tvām āhvayati yuddhāya krathano nāma yūthapaḥ //
Rām, Yu, 22, 6.1 tato rākṣasam āhūya vidyujjihvaṃ mahābalam /
Rām, Yu, 45, 41.3 parasparaṃ cāhvayatāṃ ninādaḥ śrūyate mahān //
Rām, Yu, 63, 2.1 āhūya so 'ṅgadaṃ kopāt tāḍayāmāsa vegitaḥ /
Rām, Yu, 83, 39.2 anyonyam āhvayānānāṃ kruddhānāṃ jayam icchatām //
Rām, Utt, 23, 43.2 gāndharvaṃ varuṇaḥ śrotuṃ yaṃ tvam āhvayase yudhi //
Rām, Utt, 34, 3.2 gatvāhvayati yuddhāya vālinaṃ hemamālinam //
Rām, Utt, 55, 18.2 āhvayethā mahābāho tato hantāsi rākṣasaṃ //
Rām, Utt, 61, 2.2 lavaṇo raghuśārdūlam āhvayāmāsa cāsakṛt //
Rām, Utt, 61, 33.1 āhūtaśca tatastena śatrughnena mahātmanā /
Rām, Utt, 74, 1.2 dvāḥsthaḥ kumārāvāhūya rāghavāya nyavedayat //
Rām, Utt, 81, 4.2 saṃvartaṃ paramodāram ājuhāva mahāyaśāḥ //
Rām, Utt, 82, 13.1 ṛṣayaśca mahābāho āhūyantāṃ tapodhanāḥ /
Saundarānanda
SaundĀ, 10, 1.2 nandaṃ nirānandamapetadhairyam abhyujjihīrṣurmunirājuhāva //
Saṅghabhedavastu
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 205.1 tathā hi mahāmāyā caturaḥ svapnān paśyati ṣaḍdanto me śveto hastināgaḥ kukṣiṃ bhittvā praviṣṭaḥ upari vihāyasā gacchāmi mahāśailaparvatam abhiruhāmi mahājanakāyo me praṇāmaṃ karotīti tayā rājñe śuddhodanāyārocitam rājñā amātyānām ājñā dattā bhavantaḥ āhūyantāṃ svapnādhyāyavidaḥ naimittikāś ca brāhmaṇā iti taiś ca svapnādhyāyavido naimittikāś ca brāhmaṇā āhūtāḥ tato rājñā teṣām svapnāni niveditāni te kathayanti deva yathā śāstre dṛṣṭaṃ putraṃ janayiṣyati dvātriṃśanmahāpuruṣalakṣaṇaiḥ samalaṃkṛtam sa ced gṛhī agāram adhyāvatsyati rājā bhaviṣyati cakravartī sa cet keśaśmaśrūṇy avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayā agārād anagārikāṃ pravrajiṣyati tathāgato bhaviṣyaty arhan samyaksaṃbuddho vighuṣṭaśabdo loka iti /
SBhedaV, 1, 205.1 tathā hi mahāmāyā caturaḥ svapnān paśyati ṣaḍdanto me śveto hastināgaḥ kukṣiṃ bhittvā praviṣṭaḥ upari vihāyasā gacchāmi mahāśailaparvatam abhiruhāmi mahājanakāyo me praṇāmaṃ karotīti tayā rājñe śuddhodanāyārocitam rājñā amātyānām ājñā dattā bhavantaḥ āhūyantāṃ svapnādhyāyavidaḥ naimittikāś ca brāhmaṇā iti taiś ca svapnādhyāyavido naimittikāś ca brāhmaṇā āhūtāḥ tato rājñā teṣām svapnāni niveditāni te kathayanti deva yathā śāstre dṛṣṭaṃ putraṃ janayiṣyati dvātriṃśanmahāpuruṣalakṣaṇaiḥ samalaṃkṛtam sa ced gṛhī agāram adhyāvatsyati rājā bhaviṣyati cakravartī sa cet keśaśmaśrūṇy avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayā agārād anagārikāṃ pravrajiṣyati tathāgato bhaviṣyaty arhan samyaksaṃbuddho vighuṣṭaśabdo loka iti /
Agnipurāṇa
AgniPur, 6, 26.1 satyapāśanibaddhastu rāmamāhūya cābravīt /
Amaruśataka
AmaruŚ, 1, 102.1 ahaṃ tenāhūtā kimapi kathayāmīti vijane samīpe cāsīnā sarasahṛdayatvād avahitā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 5.1 nānugacched bhiṣag dūtam āhvayantaṃ ca dūrataḥ /
Bhallaṭaśataka
BhallŚ, 1, 66.1 āhūteṣu vihaṅgameṣu maśako nāyān puro vāryate madhevāridhi vā vasaṃstṛṇamaṇir dhatte maṇīnāṃ rucam /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 37.2 āhūtavān iva yuddhaṃ sagarvaiḥ kaṇṭhagarjitaiḥ //
BKŚS, 2, 74.1 tena cāhūya pṛṣṭena niḥśaṅkena niveditam /
BKŚS, 2, 88.1 athānantaram āhūya rājā prakṛtimaṇḍalam /
BKŚS, 5, 20.2 tvām āhvayati vitteśas tadāśāṃ gamyatām ataḥ //
BKŚS, 7, 18.1 tataḥ sasneham āhūya mātar ehīti bhūpatiḥ /
BKŚS, 8, 35.2 yadarthaṃ vayam āhūtās tat samājñāpyatām iti //
BKŚS, 9, 79.1 ehīha ca mayāhūya spṛṣṭaḥ pṛṣṭhe nirāmayaḥ /
BKŚS, 10, 87.1 keyam āhūyatīty etad avicāryaiva yānataḥ /
BKŚS, 10, 221.1 ahaṃ rājakulaṃ yātā devenāhūya sādaram /
BKŚS, 11, 93.1 tena gomukham āhvātuṃ prahitāgatya dārikā /
BKŚS, 13, 32.1 tenoktaṃ vayam āhūya māgadhyā rājasaṃnidhau /
BKŚS, 16, 38.1 athāhūyābravīd ekaṃ sa karṇe paricārakam /
BKŚS, 17, 87.2 sa yadā yātum ārabdhas tadāhūya mayoditaḥ //
BKŚS, 18, 95.1 kadācic cāham āhūya nīto dārikayā gṛham /
BKŚS, 18, 155.1 dattako 'pi hṛtasvāṃśas tāraṃ mātaram āhvayan /
BKŚS, 18, 404.2 āhūyāha sma suhṛdaḥ prītāṃś ca paricārakān //
BKŚS, 18, 566.1 tayā tu kathitaṃ pitre mām āhūya sa cāvadat /
BKŚS, 18, 608.2 asāv api mudāhūya mām āśliṣad akaitavam //
BKŚS, 18, 626.1 sā hi hi mām āhvayaty eva paritrāyasva mām iti /
BKŚS, 19, 176.2 tadā mām ayam āhūya sadainyasmitam uktavān //
BKŚS, 20, 243.2 māṃ gopaḥ svagṛhaṃ nītvā gṛhiṇīm āhvayan mudā //
BKŚS, 20, 307.1 āgacchāgaccha tāteti sa tam āhūtam āgatam /
BKŚS, 20, 308.2 āhūtaḥ punar ādiṣṭam adhyāstānuccam āsanam //
BKŚS, 21, 57.2 tasmād eva ca sa chāttrair āhūyata dṛḍhodyamaḥ //
BKŚS, 22, 74.1 yajñaguptam athāhūya saṃnidhau buddhavarmaṇaḥ /
BKŚS, 22, 285.1 āstāṃ tāvat kathā ceyaṃ tātapādān ihāhvaya /
BKŚS, 22, 290.2 tvām āhūyati rājeti sasmitāś cainam abruvan //
BKŚS, 23, 89.1 tau cāhūya mayāyātau spṛṣṭapṛṣṭhau sabhājitau /
Daśakumāracarita
DKCar, 1, 1, 39.1 tadākarṇya nīhārakarakiraṇanikarasaṃparkalabdhāvabodho māgadho 'gādharudhiravikṣaraṇanaṣṭaceṣṭo devīvākyameva niścinvānas tanvānaḥ priyavacanāni śanaistāmāhvayat //
DKCar, 1, 1, 40.1 sā sasaṃbhramam āgatyāmandahṛdayānandasaṃphullavadanāravindā tam upoṣitābhyām ivānimiṣitābhyāṃ locanābhyāṃ pibantī vikasvareṇa svareṇa purohitāmātyajanam uccairāhūya tebhyastamadarśayat //
DKCar, 1, 1, 63.1 rājā suhṛdāpannimittaṃ śokaṃ tannandanavilokanasukhena kiṃcid adharīkṛtya tamupahāravarmanāmnāhūya rājavāhanamiva pupoṣa //
DKCar, 1, 1, 75.1 kāmapālasya yakṣakanyāsaṃgame vismayamānamānaso rājahaṃso rañjitamitraṃ sumitraṃ mantriṇamāhūya tadīyabhrātṛputramarthapālaṃ vidhāya tasmai sarvaṃ vārtādikaṃ vyākhyāyādāt //
DKCar, 1, 2, 8.2 so 'pi māmavekṣya citraguptaṃ nāma nijāmātyamāhūya tamavocat saciva naiṣo 'muṣya mṛtyusamayaḥ /
DKCar, 2, 1, 27.1 campeśvaro 'pi siṃhavarmā siṃha ivāsahyavikramaḥ prākāraṃ bhedayitvā mahatā balasamudāyena nirgatya svaprahitadūtavrātāhūtānāṃ sāhāyyadānāyātisatvaram āpatatāṃ dharāpatīnām acirakālabhāvinyapi saṃnidhāvadattāpekṣaḥ sa sākṣādivāvalepo vapuṣmān akṣamāparītaḥ pratibalaṃ pratijagrāha //
DKCar, 2, 2, 220.1 yasyāṃ ca niśi carmaratnasteyavādastasyāḥ prārambhe kāryāntarāpadeśenāhūteṣu śṛṇvatsveva nāgaramukhyeṣu matpraṇidhir vimardako 'rthapatigṛhyo nāma bhūtvā dhanamitramullaṅghya bahv atarjayat //
DKCar, 2, 2, 230.1 sa cārthapatimāhūyopahvare pṛṣṭavān aṅga kimasti kaścidvimardako nāmātrabhavataḥ iti //
DKCar, 2, 2, 232.1 kaśca tenārthaḥ iti kathite rājñoktam api śaknoṣi tamāhvātum iti //
DKCar, 2, 3, 142.1 ghaṇṭāpuṭakvaṇitāhūtaśca bhartā bhavatyai sarvarahasyamākhyāya nimīlitākṣo yadi tvāmāliṅget iyamākṛtiramumupasaṃkrāmet //
DKCar, 2, 3, 198.1 atha strīsvabhāvādīṣadvihvalāṃ hṛdayavallabhāṃ samāśvāsya hastakisalaye 'valambya gatvā tadgṛhamanujñayāsyāḥ sarvāṇyantaḥpurāṇyāhūya sadya eva sevāṃ dattavān //
DKCar, 2, 3, 206.1 bhrātaraṃ ca viśālavarmāṇamāhūyoktavān vatsa na subhikṣāḥ sāṃprataṃ puṇḍrāḥ te duḥkhamohopahatās tyaktātmāno rāṣṭraṃ no na samṛddhamabhidraveyuḥ //
DKCar, 2, 3, 209.1 śatahaliṃ ca rāṣṭramukhyamāhūyākhyātavān yo 'sāvanantasīraḥ prahāravarmaṇaḥ pakṣa iti nināśayiṣitaḥ so 'pi pitari me prakṛtisthi kimiti nāśyeta tattvayāpi tasminsaṃrambho na kāryaḥ iti //
DKCar, 2, 4, 41.0 athāham āhūyājñaptā harasakhena bāle bāle 'sminkīdṛśaste bhāvaḥ iti //
DKCar, 2, 4, 101.0 tāvanme pitaraṃ taskaramiva paścādbaddhabhujam uddhuradhvanimahājanānuyātam ānīya madabhyāśa eva sthāpayitvā mātaṅgastriraghoṣayat eṣa mantrī kāmapālo rājyalobhād bhartāraṃ caṇḍasiṃham yuvarājaṃ caṇḍaghoṣaṃ ca viṣānnenopāṃśu hatvā punardevo 'pi siṃhaghoṣaḥ pūrṇayauvana ityamuṣminpāpamācariṣyanviśvāsādrahasyabhūmau punaramātyaṃ śivanāgamāhūya sthūṇamaṅgāravarṣaṃ ca rājavadhāyopajapya taiḥ svāmibhaktyā vivṛtaguhyo rājyakāmukasyāsya brāhmaṇasyāndhatamasapraveśo nyāyya iti prāḍvivākavākyād akṣyuddharaṇāya nīyate //
DKCar, 2, 4, 155.0 atha devaścaṇḍasiṃho māmāhūyopahvare samājñāpayat ṛddhimati kanyakeyaṃ kalyāṇalakṣaṇā //
DKCar, 2, 8, 147.0 tasmiṃścāvasare mahāsāmantasya kuntalapateravantidevasyātmanāṭakīyāṃ kṣmātalorvaśīṃ nāma candrapālitādibhir atipraśastanṛtyakauśalām āhūyānantavarmā nṛtyamadrākṣīt //
Divyāvadāna
Divyāv, 1, 39.0 balasenena gṛhapatinā ratnaparīkṣakā āhūyoktāḥ //
Divyāv, 1, 71.0 sa pitrā āhūyoktaḥ putra na tvayā sārthasya purastād gantavyam nāpi pṛṣṭhataḥ //
Divyāv, 2, 159.0 sa kathayati yadevam āhūyantāṃ kulānīti //
Divyāv, 2, 209.0 āhūyatāṃ pūrṇakaḥ //
Divyāv, 2, 262.0 sa tairāhūyoktaḥ pūrṇa vaṇiggrāmeṇa kriyākāraḥ kṛtaḥ na kenacidekākinā grahītavyam //
Divyāv, 2, 275.0 tena vaṇiggrāma āhūyoktaḥ bhavantaḥ mamāmukena dravyeṇa prayojanam //
Divyāv, 2, 467.0 tena śilpānāhūyoktāḥ bhavantaḥ kiṃ divase divase pañca kārṣāpaṇaśatāni gṛhṇīdhvamāhosvit gośīrṣacandanacūrṇasya biḍālapadam te kathayanti ārya gośīrṣacandanacūrṇasya biḍālapadam //
Divyāv, 9, 117.0 tato meṇḍhakena gṛhapatinā śilpina āhūya uktāḥ bhagavato 'kālakhādyakāni śīghraṃ sajjīkuruteti //
Divyāv, 10, 21.1 tena koṣṭhāgārika āhūya uktaḥ bhoḥ puruṣa bhaviṣyati me saparivārāṇāṃ dvādaśa varṣāṇi bhaktamiti sa kathayati ārya bhaviṣyatīti //
Divyāv, 10, 68.1 rājā tamāhūya kathayati yadā eva lokaḥ kālagataḥ tadā tvayā kośakoṣṭhāgārāṇyudghāṭitānīti //
Divyāv, 12, 59.1 yadā śramaṇo gautamaḥ śrāvastīṃ gamiṣyati tatra vayaṃ gatvā śramaṇaṃ gautamamuttare manuṣyadharma ṛddhiprātihārye āhvayiṣyāmaḥ //
Divyāv, 12, 104.1 ekānte niṣaṇṇo rājā prasenajit kauśalo bhagavantamidamavocat ime bhadanta tīrthyā bhagavantamuttare manuṣyadharme ṛddhiprātihāryeṇāhvayante //
Divyāv, 12, 129.1 iti viditvā raktākṣo nāma parivrājaka indrajālābhijñaḥ sa āhūtaḥ //
Divyāv, 12, 130.1 raktākṣasya parivrājakasyaitat prakaraṇaṃ vistareṇārocayanti evaṃ cāhur yatkhalu raktākṣa jānīyāḥ śramaṇo gautamo 'smābhirṛddhyā āhūtaḥ //
Divyāv, 12, 136.1 upasaṃkramya nānātīrthikaśramaṇabrāhmaṇacarakaparivrājakānām etatprakaraṇaṃ vistareṇārocayati evaṃ cāha yatkhalu bhavanto jānīran śramaṇo gautamo 'smābhirṛddhyā āhūtaḥ //
Divyāv, 12, 144.1 upasaṃkramya teṣāmetatprakaraṇaṃ vistareṇārocayati evaṃ cāha yatkhalu bhavanto jānīran śramaṇo gautama ṛddhyā āhūtaḥ //
Divyāv, 12, 153.1 upasaṃkramya etatprakaraṇaṃ vistareṇārocayati evaṃ cāha yatkhalu subhadra jānīyāḥ śramaṇo gautamo 'smābhir ṛddhyā āhūtaḥ //
Divyāv, 12, 158.1 subhadreṇābhihitam na śobhanaṃ bhavadbhiḥ kṛtam yadyuṣmābhiḥ śramaṇo gautamo ṛddhyā āhūtaḥ //
Divyāv, 12, 167.1 yasya tāvadvayaṃ śiṣyapratiśiṣyakayāpi na tulyāḥ sa yuṣmābhiruttare manuṣyadharme ṛddhiprātihāryeṇāhūtaḥ //
Divyāv, 12, 168.1 na śobhanaṃ bhavadbhiḥ kṛtam yacchramaṇo gautamo ṛddhiprātihāryeṇāhūtaḥ //
Divyāv, 12, 272.1 teṣāmetadabhavat nūnamasmākaṃ sabrahmacāribhiḥ śramaṇo gautamo ṛddhyā āhūto bhaviṣyatīti viditvā pañca ṛṣiśatāni śrāvastīṃ samprasthitāni //
Divyāv, 12, 284.1 te bhagavatā brāhmeṇa svareṇāhūtāḥ eta bhikṣavaścarata brahmacaryam //
Divyāv, 12, 296.1 na tvaṃ gṛhapate ebhir ṛddhyā āhūtaḥ api tvahaṃ tīrthyaiḥ ṛddhyā āhūtaḥ //
Divyāv, 12, 296.1 na tvaṃ gṛhapate ebhir ṛddhyā āhūtaḥ api tvahaṃ tīrthyaiḥ ṛddhyā āhūtaḥ //
Divyāv, 12, 309.1 api tu na tvaṃ tīrthyair ṛddhyā āhūtaḥ //
Divyāv, 13, 26.1 tena naimittikā āhūya pṛṣṭāḥ bhavantaḥ paśyata kasya prabhāvānmamānarthaśatāni prādurbhūtāni //
Divyāv, 18, 516.1 tatastayā vṛddhayuvatī āhūya bhojayitvā dvis triḥ paścānnavena paṭenācchāditā //
Divyāv, 18, 571.1 ka upāyaḥ syāt yadahaṃ tamihāsamprāptameva jīvitāt vyaparopayeyam iti saṃcintya taṃ putramāhūya kathayati pitrā te lekhyo 'nupreṣita āgamiṣyatīti //
Divyāv, 18, 577.1 yatastaṃ dārakamāhūya kathayati gacchasva //
Divyāv, 19, 241.1 āyuṣmān daśabalakāśyapaḥ saṃlakṣayati yena mayā anādikālopacitaṃ kleśagaṇaṃ vāntaṃ tyaktaṃ charditaṃ pratinisṛṣṭaṃ taṃ māṃ gṛhapatistīrthikasādhāraṇayā ṛddhyā āhvayati //
Harṣacarita
Harṣacarita, 1, 61.1 sarasvatyapi śaptā kiṃcid adhomukhī dhavalakṛṣṇaśārāṃ kṛṣṇājinalekhāmiva dṛṣṭimurasi pātayantī surabhiniḥśvāsaparimalalagnairmūrtaiḥ śāpākṣarair iva ṣaṭcaraṇacakrair ākṛṣyamāṇā śāpaśokaśithilitahastādhomukhībhūtenopadiśyamānamartyalokāvataraṇamārgeva nakhamayūkhajālakena nūpuravyāhārāhūtair bhavanakalahaṃsakulair brahmalokanivāsihṛdayair ivānugamyamānā samaṃ sāvitryā gṛham agāt //
Kāmasūtra
KāSū, 2, 3, 14.1 viśrabdhasya pramattasya vādharam avagṛhya daśanāntargatam anirgamaṃ kṛtvā hased utkrośet tarjayed valged āhvayennṛtyet pranartitabhruṇā ca vicalanayanena mukhena vihasantī tāni tāni ca brūyāt /
KāSū, 5, 5, 14.7 yasmin vā vijñāne prayojyā vikhyātā syāt taddarśanārtham antaḥpurikā sopacāraṃ tām āhvayet /
KāSū, 5, 6, 8.1 sāpasāraṃ tu pramadavanāvagāḍhaṃ vibhaktadīrghakakṣyam alpapramattarakṣakaṃ proṣitārājakaṃ kāraṇāni samīkṣya bahuśa āhūyamāno 'rthabuddhyā kakṣyāpraveśaṃ ca dṛṣṭvā tābhir eva vihitopāyaḥ praviśet /
Kātyāyanasmṛti
KātySmṛ, 1, 100.1 āhūtas tv avamanyeta yaḥ śakto rājaśāsanam /
KātySmṛ, 1, 202.3 āhūtaprapalāyī ca paṇān grāhyas tu viṃśatim //
KātySmṛ, 1, 203.1 trir āhūtam anāyāntam āhūtaprapalāyinam /
KātySmṛ, 1, 203.1 trir āhūtam anāyāntam āhūtaprapalāyinam /
KātySmṛ, 1, 345.1 āhūya sākṣiṇaḥ pṛcchen niyamya śapathair bhṛśam /
KātySmṛ, 1, 404.1 yaḥ sākṣī naiva nirdiṣṭā nāhūto nāpi darśitaḥ /
Kāvyālaṃkāra
KāvyAl, 2, 94.1 ākrośannāhvayann anyān ādhāvanmaṇḍalair nudan /
KāvyAl, 5, 42.1 āhūto na nivarteya dyūtāyeti yudhiṣṭhiraḥ /
Kūrmapurāṇa
KūPur, 1, 14, 5.1 devāśca sarve bhāgārthamāhūtā viṣṇunā saha /
KūPur, 1, 35, 20.2 svargalokamavāpnoti yāvadāhūtasaṃplavam //
KūPur, 2, 14, 1.3 āhūto 'dhyayanaṃ kuryād vīkṣamāṇo gurormukham //
KūPur, 2, 41, 39.1 etaduktvā mahādevo gaṇānāhūya śaṅkaraḥ /
Liṅgapurāṇa
LiPur, 1, 44, 15.1 śṛṇudhvaṃ yatkṛte yūyamihāhūtā jagaddhitāḥ /
LiPur, 2, 3, 103.1 āhūya kṛṣṇo bhagavān svayameva mahāmunim /
LiPur, 2, 5, 59.2 rahasyāhūya dharmātmā mama dehi sutāmimām //
LiPur, 2, 5, 135.1 āhūya paścādanyasmai kanyāṃ tvaṃ dattavānasi /
LiPur, 2, 5, 144.1 āhūya tattamaḥ śrīmān girā prahlādayan hariḥ /
LiPur, 2, 36, 7.1 āhūya yajamānaṃ tu tasyāḥ pūrvadiśi sthale /
Matsyapurāṇa
MPur, 11, 57.1 kilānviṣan vane tasminnājuhāva sa tāmilām /
MPur, 25, 36.3 tataḥ saṃjīvanīṃ vidyāṃ prayuktvā kacamāhvayat //
MPur, 25, 37.1 āhūtaḥ prādurabhavatkacaḥ śukraṃ nanāma sa /
MPur, 31, 15.2 neyam āhvayitavyā te śayane vārṣaparvaṇī //
MPur, 47, 62.1 yajñe devānatha gataṃ ditijāḥ kāvyamāhvayan /
MPur, 143, 9.2 āhūteṣu ca deveṣu yajñabhukṣu tatastadā //
MPur, 148, 39.1 āhatya bherīṃ gambhīrāṃ daityānāhūya satvaraḥ /
MPur, 150, 213.2 āhūte'vasthite tasminnāgāvasthitavarṣmaṇi //
MPur, 154, 392.2 ājuhāvāvidūrasthāndarśanāya pinākinaḥ //
MPur, 154, 415.2 varastasyāpi cāhūya sutā deyā hyayācataḥ //
MPur, 154, 551.2 āhūtastu tayodbhūtamūlaprastāvaśaṃsakaḥ //
Nāradasmṛti
NāSmṛ, 1, 1, 47.2 viṣamasthaś ca nāsedhyo na cainān āhvayen nṛpaḥ //
NāSmṛ, 1, 1, 52.1 palāyate ya āhūtaḥ prāptaś ca vivaden na yaḥ /
NāSmṛ, 1, 2, 32.1 palāyate ya āhūto maunī sākṣiparājitaḥ /
NāSmṛ, 1, 2, 33.2 āhūtaprapalāyī ca hīnaḥ pañcavidhaḥ smṛtaḥ //
NāSmṛ, 2, 1, 180.1 āhūya sākṣiṇaḥ pṛcchen niyamya śapathair bhṛśam /
NāSmṛ, 2, 12, 40.1 satkṛtyāhūya kanyāṃ tu brāhme dadyāttv alaṃkṛtām /
Tantrākhyāyikā
TAkhy, 1, 412.1 tatas tāv āhūya pṛṣṭavān gamanāya //
TAkhy, 1, 435.1 asāv api devāsuraraṇanimittam āhūto viṣṇunā garuḍas tat svayūthyavyasanaṃ dṛṣṭvā manyum ājagāma //
Viṣṇupurāṇa
ViPur, 1, 18, 1.3 ācacakṣuḥ sa covāca sūdān āhūya satvaraḥ //
ViPur, 1, 19, 1.3 āhūya putraṃ papraccha prabhāvasyāsya kāraṇam //
ViPur, 4, 2, 61.1 tatra cāśeṣaśilpiśilpapraṇetāraṃ dhātāram ivānyaṃ viśvakarmāṇam āhūya sakalakanyānām ekaikasyāḥ protphullapaṅkajāḥ kūjatkalahaṃsakāraṇḍavādivihaṃgamābhirāma jalāśayāḥ sopavanāḥ sāvakāśāḥ sādhuśayyāsanaparicchadāḥ prāsādāḥ kriyantām ityādideśa //
ViPur, 5, 4, 1.3 pralambakeśipramukhānāhūyāsurapuṃgavān //
ViPur, 5, 20, 21.1 ityādiśya sa tau mallau tataścāhūya hastipam /
Viṣṇusmṛti
ViSmṛ, 1, 35.2 vīcīhastaiḥ pracalitair āhvayānam iva kṣitim //
ViSmṛ, 8, 19.1 sākṣiṇaś cāhūya ādityodaye kṛtaśapathān pṛcchet //
ViSmṛ, 9, 33.1 sacailasnātam āhūya sūryodaya upoṣitam /
ViSmṛ, 24, 19.1 āhūya guṇavate kanyādānaṃ brāhmaḥ //
ViSmṛ, 28, 6.1 āhūtādhyayanam //
ViSmṛ, 57, 11.1 āhūyābhyudyatāṃ bhikṣāṃ purastād anucoditām /
Yājñavalkyasmṛti
YāSmṛ, 1, 27.1 āhūtaś cāpy adhīyīta labdhaṃ cāsmai nivedayet /
YāSmṛ, 1, 58.1 brāhmo vivāha āhūya dīyate śaktyalaṃkṛtā /
YāSmṛ, 2, 16.2 na cāhūto vadet kiṃciddhīno daṇḍyaś ca sa smṛtaḥ //
YāSmṛ, 2, 97.1 sacailaṃ snātam āhūya sūryodaya upoṣitam /
Abhidhānacintāmaṇi
AbhCint, 2, 191.2 avavādo 'pyathāhūya preṣaṇaṃ pratiśāsanam //
Bhāgavatapurāṇa
BhāgPur, 1, 6, 34.2 āhūta iva me śīghraṃ darśanaṃ yāti cetasi //
BhāgPur, 1, 12, 36.1 āhūto bhagavān rājñā yājayitvā dvijairnṛpam /
BhāgPur, 1, 16, 8.2 etadarthaṃ hi bhagavān āhūtaḥ paramarṣibhiḥ /
BhāgPur, 3, 21, 41.2 mattabarhinaṭāṭopam āhvayanmattakokilam //
BhāgPur, 4, 6, 13.1 āhvayantam ivoddhastair dvijān kāmadughair drumaiḥ /
BhāgPur, 4, 13, 25.3 nājagmurdevatāstasminnāhūtā brahmavādibhiḥ //
BhāgPur, 4, 14, 2.1 vīramātaramāhūya sunīthāṃ brahmavādinaḥ /
BhāgPur, 4, 19, 42.1 tvayāhūtā mahābāho sarva eva samāgatāḥ /
BhāgPur, 4, 25, 19.2 āhūtaṃ manyate pāntho yatra kokilakūjitaiḥ //
BhāgPur, 10, 4, 29.1 tasyāṃ rātryāṃ vyatītāyāṃ kaṃsa āhūya mantriṇaḥ /
BhāgPur, 10, 5, 1.3 āhūya viprānvedajñānsnātaḥ śuciralaṃkṛtaḥ //
BhāgPur, 11, 17, 22.2 vasan gurukule dānto brahmādhīyīta cāhūtaḥ //
Bhāratamañjarī
BhāMañj, 1, 31.1 āhūto guruṇā yasmād uddālya kṣetramutthitaḥ /
BhāMañj, 1, 36.2 kūpe nipatito dūrādāhūto guruṇāvadat //
BhāMañj, 1, 290.1 āhūto guruṇābhyetya sa vṛttaṃ svaṃ nivedya ca /
BhāMañj, 1, 313.2 āhūya prāha pitaraṃ vṛttaṃ sā bāṣpagadgadam //
BhāMañj, 1, 504.2 ājuhāva sahasrāṃśuṃ jñātuṃ mantrasya satyatām //
BhāMañj, 1, 548.1 sāhaṃ kaṃ devam āhvāya tvadājñākāriṇī vibho /
BhāMañj, 1, 553.2 āhūya mārutaṃ devaṃ balinaṃ putramāpnuhi //
BhāMañj, 7, 40.1 rathāyutaistribhiḥ pārthamāhūya pṛthagāsthitaḥ /
BhāMañj, 7, 43.2 dṛṣṭvā pārthastadāhūto yudhiṣṭhiramabhāṣata //
BhāMañj, 7, 384.2 rathena vañcayitvā taṃ parāhūtaṃ samāviśat //
BhāMañj, 8, 77.2 āhūtā vihasanto 'ntarvīrā no kiṃcidūcire //
BhāMañj, 10, 64.2 ājuhāva vacoyuddhe pravṛtte kurunandanaḥ //
BhāMañj, 13, 1261.2 ehītyāhūya dayitāṃ sotkaṇṭho 'pi vyalambata //
BhāMañj, 13, 1262.1 sā bhartrā sahasāhūtā na ca prāptā dvijāntikam /
BhāMañj, 14, 33.2 uvāca vahnimāhūya maruttaṃ vraja pārthivam //
Garuḍapurāṇa
GarPur, 1, 94, 14.1 sāhūtaścāpyadhīyīta sarvaṃ cāsmai nivedayet /
GarPur, 1, 95, 7.1 brāhmo vivāha āhūya dīyate śaktyalaṃkṛtā /
Gṛhastharatnākara
GṛRĀ, Rākṣasalakṣaṇa, 4.0 krośantīṃ bhayāt svajanamāhvayantīṃ prasahya haraṇe tātparyyam //
Hitopadeśa
Hitop, 3, 57.1 tadāhūyatāṃ sārasaḥ /
Hitop, 3, 60.8 tad ahaṃ svakīyotkarṣaṃ kiṃ na sādhayāmi ity ālocya śṛgālān āhūya tenoktam ahaṃ bhagavatyā vanadevatayā svahastenāraṇyarājye sarvauṣadhirasenābhiṣiktaḥ /
Hitop, 3, 63.1 tataḥ sabhāṃ kṛtvāhūtaḥ śukaḥ kākaś ca /
Hitop, 3, 66.9 tataḥ sarvān śiṣṭān āhūya rājā mantrayitum upaviṣṭaḥ /
Hitop, 3, 69.3 evam āhūyatāṃ mauhūrtikaḥ /
Kathāsaritsāgara
KSS, 1, 1, 35.2 yajñe kadācidāhūtāstena jāmātaro 'khilāḥ //
KSS, 1, 1, 36.2 kiṃ na bhartā mamāhūtastvayā tātocyatāmiti //
KSS, 1, 1, 37.1 kapālamālī bhartā te kathamāhūyatāṃ makhe /
KSS, 1, 4, 23.1 tataścāgatya māmeva vādāyāhvayate sma saḥ /
KSS, 1, 5, 9.1 kimetaditi papraccha māmāhūya sa tatkṣaṇam /
KSS, 1, 6, 124.2 āvābhyāṃ rājahaṃsākhya āhūto rājaceṭakaḥ //
KSS, 2, 2, 189.2 upahārāya ghaṇṭānāṃ nādairmṛtyurivāhvayat //
KSS, 2, 3, 68.2 upetya prasabhaṃ daityaṃ raṇāyāhvayate sma tam //
KSS, 3, 3, 18.2 sāhāyakārthamāhūto yayau nākaṃ purūravāḥ //
KSS, 3, 3, 126.1 taddṛṣṭvaiva tamāhūya mantronmudritayā girā /
KSS, 4, 2, 125.1 tataḥ sā siṃham āhūya vāhanaṃ taṃ svasaṃjñayā /
KSS, 5, 2, 170.2 āhūyāśokadattāya tasmai tāṃ tanayāṃ dadau //
KSS, 5, 2, 275.2 tato 'nyairaham āhūtastanmadhye milito 'bhavam //
KSS, 5, 3, 238.1 tatrāhūya taror mūle vetālaṃ nṛkalevare /
Mahācīnatantra
Mahācīnatantra, 7, 21.2 bhaviṣyam etad vijñāya śakram āhūya saṃnidhim //
Narmamālā
KṣNarm, 2, 67.1 athāhūtaḥ parijanairvaidyo madyāmiṣapriyaḥ /
KṣNarm, 2, 81.2 āhūtaḥ pādapatanairjyotirgaṇaka āyayau //
KṣNarm, 2, 117.1 śvaśuro yāgasambhāre yatnāhūto niyoginā /
Rasaratnasamuccaya
RRS, 6, 31.1 aghoreṇa rasāṅkuśyā homānte śiṣyamāhvayet /
Skandapurāṇa
SkPur, 17, 6.2 sūdamāhūya covāca ārtavatsa narādhipaḥ //
SkPur, 20, 46.1 tamāhūya sa tuṣṭyā tu putraṃ nandinamacyutam /
SkPur, 23, 2.2 kimarthaṃ vayamāhūtā ājñāpaya kṛtaṃ hi tat //
SkPur, 23, 7.2 śṛṇudhvaṃ yatkṛte yūyamihāhūtā jagaddhitāḥ /
Tantrāloka
TĀ, 16, 83.1 sāmānyatejorūpāntarāhūtā bhuvaneśvarāḥ /
TĀ, 17, 75.1 tacchuddhavidyāmāhūya vidyāśaktiṃ niyojayet /
Āryāsaptaśatī
Āsapt, 2, 174.1 kiṃ hasatha kiṃ pradhāvatha kiṃ janam āhvayatha bālakā viphalam /
Śukasaptati
Śusa, 5, 19.5 nṛpo 'pi tuṣṭastāmājuhāva /
Śusa, 9, 1.2 tato rājā prātardvijasutām āhūya bālapaṇḍitāṃ prāha tvayā ityuktaṃ yattvaṃ svayameva jñāsyasi /
Śusa, 23, 41.3 sā ca kalāvatī sānukūlā taṃ vinayenājuhāva /
Śusa, 23, 41.18 dhūrtamāyāpi taṃ saṃketasthaṃ dvārasthaiva saśaṅkā hastasaṃjñayā ājuhāva /
Śyainikaśāstra
Śyainikaśāstra, 4, 13.2 raktān jñātvā rajjuyuktānāhvayedāmiṣādibhiḥ //
Śyainikaśāstra, 4, 14.1 krameṇa vardhayed bhūmimāhvayecca dviśaḥ triśaḥ /
Śyainikaśāstra, 4, 15.1 na māṃsādestathā kṛṣṭiṃ tadā rajjvā vināhvayet /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 81.2 tad ahaṃ tvāṃ trir āhūya nidhāsye tvayy anāgate //
GokPurS, 7, 55.1 ity uktvāhūya surabhiṃ nandinīm idam abravīt /
GokPurS, 11, 7.2 āhūya taṃ piśācās te procuḥ prītiyutaṃ vacaḥ //
GokPurS, 11, 56.1 tac chrutvā romapādākhyam āhūya paripṛṣṭavān /
Haribhaktivilāsa
HBhVil, 5, 371.2 āhūtasamplavaṃ yāvat na sa pracyavate divaḥ //
HBhVil, 5, 437.1 sarve te narakaṃ yānti yāvad āhūtasamplavam /
Haṃsadūta
Haṃsadūta, 1, 69.1 ariṣṭenāhūtāḥ paśupasudṛśo yānti vipadaṃ tṛnāvartākrāntyā racayati bhayaṃ catvaracayaḥ /
Janmamaraṇavicāra
JanMVic, 1, 170.3 api mantram anāhūya maṇḍale vidhicodite //
JanMVic, 1, 171.2 kiṃ punaḥ kaulikāmnāyas tatrāhūya prapūjitaḥ //
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 59.0 pavitra [... au1 letterausjhjh] āhvayaty asā ehīti //
KaṭhĀ, 2, 5-7, 60.0 diva evainām etad āhvayati //
KaṭhĀ, 2, 5-7, 61.0 asā ehīty antarikṣād evainām etad āhvayati //
KaṭhĀ, 2, 5-7, 62.0 asā ehīti pṛthivyā evainām etad āhvayati //
Kokilasaṃdeśa
KokSam, 1, 6.2 tvatsamparkaṃ subhaga niyataṃ kāṅkṣate 'sau vilolā lolambākṣī calakisalayairāhvayantī sarāgā //
KokSam, 1, 27.2 bilvakṣetraṃ viśa paśupaterveśma nīvāsamīrair dhūtālindadhvajapaṭaśikhair nūnam āhūyamānaḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 34.1 sadguruḥ kramaṃ pravartya sāṅgaṃ hutvā taruṇollāsavān śiṣyam āhūya vāsasā mukhaṃ baddhvā gaṇapatilalitāśyāmāvārtālīparāpātrabindubhis tam avokṣya siddhāntaṃ śrāvayitvā //
Paraśurāmakalpasūtra, 2, 10.1 evaṃ pañcāvaraṇīm iṣṭvā punar devaṃ gaṇanāthaṃ daśadhopatarpya ṣoḍaśopacārair upacarya praṇavamāyānte sarvavighnakṛdbhyaḥ sarvabhūtebhyo huṃ svāhā iti triḥ paṭhitvā baliṃ dattvā gaṇapatibuddhyaikaṃ baṭukaṃ siddhalakṣmībuddhyaikāṃ śaktiṃ cāhūya gandhapuṣpākṣatair abhyarcyādimopādimamadhyamān dattvā mama nirvighnaṃ mantrasiddhir bhūyād ity anugrahaṃ kārayitvā namaskṛtya yathāśakti japet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 28.1 abhigamya kṛte dānaṃ tretāsv āhūya dīyate /
ParDhSmṛti, 1, 29.1 abhigamyottamaṃ dānam āhūyaiva tu madhyamam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 22, 23.1 āhūtau viṣṇunā tau tu sakāśaṃ jagmatuḥ kṣaṇāt /
SkPur (Rkh), Revākhaṇḍa, 27, 5.1 āhūya brāhmaṇān niḥsvāndātuṃ samupacakrame /
SkPur (Rkh), Revākhaṇḍa, 50, 39.1 abhigamyottamaṃ dānaṃ smṛtam āhūya madhyamam /
SkPur (Rkh), Revākhaṇḍa, 83, 69.2 śikhaṇḍināpyahaṃ tatra hyāhūto hyavanīpate //
SkPur (Rkh), Revākhaṇḍa, 97, 28.2 āhūtaḥ satvaraṃ dūta gaccha tvaṃ nṛpasannidhau //
SkPur (Rkh), Revākhaṇḍa, 98, 11.2 āhūto 'smi kathaṃ deva hyaghāsuraniṣūdana //
SkPur (Rkh), Revākhaṇḍa, 98, 14.3 etacchrutvā prabhāhūtā pratyuvāca maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 133, 19.1 āhvayāmāsus tān viprānsarve sarveśvarā iva /
SkPur (Rkh), Revākhaṇḍa, 159, 68.2 āhūya nāsti yo brūte tasya vāsastu saṃtatam //
SkPur (Rkh), Revākhaṇḍa, 172, 21.2 vṛtte vivāha āhūya śāṇḍilīṃ tāmathābravīt //
SkPur (Rkh), Revākhaṇḍa, 209, 83.2 āhūya yamadūtāṃs tānūcurbrāhmaṇapuṃgavāḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 10, 1.0 upa hvaya iti gavy āhūyamānāyām //
ŚāṅkhŚS, 15, 3, 10.0 taṃ pratnatheti trayodaśānām uttamāṃ pariśiṣyāhūya dūrohaṇaṃ yathā viṣuvati //