Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṣaḍviṃśabrāhmaṇa
Buddhacarita
Mahābhārata
Manusmṛti
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Matsyapurāṇa
Vaiśeṣikasūtravṛtti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rasaratnākara
Tantrāloka
Toḍalatantra
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Atharvaveda (Śaunaka)
AVŚ, 6, 62, 3.2 iheḍayā sadhamādaṃ madanto jyok paśyema sūryam uccarantam //
AVŚ, 8, 4, 24.2 vigrīvāso mūradevā ṛdantu mā te dṛśant sūryam uccarantam //
AVŚ, 11, 4, 21.1 ekaṃ pādaṃ notkhidati salilāddhaṃsa uccaran /
Baudhāyanadharmasūtra
BaudhDhS, 1, 10, 12.1 śuṣkaṃ tṛṇam ayājñikaṃ kāṣṭhaṃ loṣṭaṃ vā tiraskṛtyāhorātrayor udagdakṣiṇāmukhaḥ pravṛtya śira uccared avamehed vā //
Bhāradvājagṛhyasūtra
BhārGS, 1, 9, 14.0 ādityam udīkṣayati taccakṣurdevahitaṃ purastācchukram uccarat paśyema śaradaḥ śataṃ jīvema śaradaḥ śataṃ nandāma śaradaḥ śataṃ modāma śaradaḥ śataṃ bhavāma śaradaḥ śataṃ śṛṇavāma śaradaḥ śataṃ prabravāma śaradaḥ śatam ajītāḥ syāma śaradaḥ śataṃ jyokca sūryaṃ dṛśa iti //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 1, 20.1 sa yathorṇavābhis tantunoccared yathā agneḥ kṣudrā viṣphuliṅgā vyuccaranty evam evāsmād ātmanaḥ sarve prāṇāḥ sarve lokāḥ sarve devāḥ sarvāṇi bhūtāni vyuccaranti /
BĀU, 4, 2, 3.5 athainayor eṣā sṛtiḥ saṃcaraṇī yaiṣā hṛdayād ūrdhvā nāḍy uccarati /
BĀU, 4, 3, 5.4 tasmād vai samrāḍ api yatra svaḥ pāṇir na vinirjñāyate 'tha yatra vāg uccaraty upaiva tatra nyetīti /
Gobhilagṛhyasūtra
GobhGS, 3, 8, 5.0 pṛṣātakaṃ pradakṣiṇam agniṃ paryāṇīya brāhmaṇān avekṣayitvā svayam avekṣeta tac cakṣur devahitaṃ purastācchukram uccarat paśyema śaradaḥ śataṃ jīvema śaradaḥ śatam iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 7, 10.0 udāyuṣety utthāpya sūryaiṣa te putras taṃ te paridadāmīti paridāya taccakṣurdevahitaṃ purastācchukram uccarat paśyema śaradaḥ śataṃ jīvema śaradaḥ śataṃ nandāma śaradaḥ śataṃ modāma śaradaḥ śataṃ bhavāma śaradaḥ śataṃ śṛṇavāma śaradaḥ śataṃ prabravāma śaradaḥ śatam ajitāḥ syāma śaradaḥ śataṃ jyok ca sūryaṃ dṛśa ityādityam upatiṣṭhate //
Maitrāyaṇīsaṃhitā
MS, 2, 9, 9, 5.3 pinākaṃ bibhrad āgahi kṛttiṃ vasānā uccara //
Mānavagṛhyasūtra
MānGS, 1, 22, 11.3 tac cakṣur devahitaṃ purastācchukram uccarat /
Pañcaviṃśabrāhmaṇa
PB, 8, 5, 4.0 nāsike vā ete yajñasya yad uṣṇikkakubhau tasmāt samānaṃ chandaḥ satī nānā yajñaṃ vahatas tasmāt samānāyā nāsikāyāḥ satyā nānā prāṇāv uccarataḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 31, 1.1 prāṅmukho 'nnāni bhuñjīta uccared dakṣiṇāmukhaḥ /
Śatapathabrāhmaṇa
ŚBM, 6, 3, 1, 37.2 tad enam asmāllokāt khanaty atha yad ūrdhvoccarati tad amuṣmāllokād atha yadantareṇa saṃcarati tad antarikṣalokāt sarvebhya evainam etad ebhyo lokebhyaḥ khanati //
ŚBM, 6, 7, 1, 11.2 yad vai prāṇasyāmṛtam ūrdhvaṃ tannābher ūrdhvaiḥ prāṇair uccaraty atha yan martyam parāk tan nābhim atyeti tad yad eva prāṇasyāmṛtaṃ tad enam etad abhisaṃpādayati tenainam etadbibharti //
ŚBM, 10, 1, 1, 11.3 ūrdhvaiḥ prāṇair uccarati /
Ṛgveda
ṚV, 4, 25, 4.1 tasmā agnir bhārataḥ śarma yaṃsaj jyok paśyāt sūryam uccarantam /
ṚV, 6, 52, 5.1 viśvadānīṃ sumanasaḥ syāma paśyema nu sūryam uccarantam /
ṚV, 7, 66, 16.1 tac cakṣur devahitaṃ śukram uccarat /
ṚV, 7, 104, 24.2 vigrīvāso mūradevā ṛdantu mā te dṛśan sūryam uccarantam //
ṚV, 8, 40, 8.1 yā nu śvetāv avo diva uccarāta upa dyubhiḥ /
ṚV, 10, 37, 5.1 viśvasya hi preṣito rakṣasi vratam aheḍayann uccarasi svadhā anu /
ṚV, 10, 59, 4.1 mo ṣu ṇaḥ soma mṛtyave parā dāḥ paśyema nu sūryam uccarantam /
ṚV, 10, 59, 6.2 jyok paśyema sūryam uccarantam anumate mṛḍayā naḥ svasti //
ṚV, 10, 68, 10.2 anānukṛtyam apunaś cakāra yāt sūryāmāsā mitha uccarātaḥ //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 3, 20.1 ūnākṣarā gāyatrī saṃhite prāṇāpānayoḥ uccāra ūnād iva hi prāṇāpānāv uccarataḥ //
Buddhacarita
BCar, 7, 7.2 ucceruruccairiti tatra vācastaddarśanādvismayajā munīnām //
Mahābhārata
MBh, 3, 31, 21.2 dadhāti sarvam īśānaḥ purastācchukram uccaran //
MBh, 3, 113, 19.2 śāntāṃ snuṣāṃ caiva dadarśa tatra saudāminīm uccarantīṃ yathaiva //
MBh, 5, 31, 2.2 dadāti sarvam īśānaḥ purastācchukram uccaran //
MBh, 5, 45, 14.1 ekaṃ pādaṃ notkṣipati salilāddhaṃsa uccaran /
MBh, 5, 47, 49.1 balāhakād uccarantīva vidyut sahasraghnī dviṣatāṃ saṃgameṣu /
MBh, 5, 73, 12.1 yathā purastāt savitā dṛśyate śukram uccaran /
MBh, 7, 31, 24.2 ityevam uccarantyaḥ sma śrūyante vividhā giraḥ //
MBh, 8, 54, 25.3 nīlād dhanād vidyutam uccarantīṃ tathāpaśyaṃ visphurad vai dhanus tat //
MBh, 12, 53, 6.2 uccerur madhurā vāco gītavāditrasaṃhitāḥ //
MBh, 12, 337, 37.2 sarasvatīm uccacāra tatra sārasvato 'bhavat //
Manusmṛti
ManuS, 4, 49.1 tiraskṛtyoccaret kāṣṭhaloṣṭapattratṛṇādinā /
Bhallaṭaśataka
BhallŚ, 1, 27.1 uccair uccaratu ciraṃ cirī vartmani taruṃ samāruhya /
BhallŚ, 1, 28.2 kiṃ tūccaraty eva hi so 'sya śabdaḥ śrāvyo na yo yo na sadarthaśaṃsī //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 131.2 bandinaḥ paṭhataḥ ślokam uccakair uccarann iti //
BKŚS, 20, 230.2 cirād ākarṇito dhīrād uccakair uccaran dhvaniḥ //
Liṅgapurāṇa
LiPur, 1, 44, 49.1 tasmātsarvaprakāreṇa namaskārādimuccaret /
Matsyapurāṇa
MPur, 131, 14.1 puṇyāhaśabdānuccerur āśīrvādāṃśca vedagān /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 31.1, 1.0 uccaritapradhvaṃso nityairvaidharmyam tasmādanityaḥ /
VaiSūVṛ zu VaiśSū, 2, 2, 39.1, 1.0 uccaritapradhvaṃsitve śabdasya dvir ayamāmnātaḥ iti vinaṣṭatvāt saṃkhyābhyāvṛttirna bhavet asti ca tasmānnityaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 40.1, 1.0 prathamāśabdāditi triḥ prathamām anvāha iti vākyam uccaritavināśitve śabdasya prathamāyā ṛco'bhyāvṛttigaṇanaṃ na syāt asti ca tasmānnityaḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 7, 25.2 sadyo 'subhiḥ saha vineṣyati dāraharturvisphūrjitairdhanuṣa uccarato 'dhisainye //
Bhāratamañjarī
BhāMañj, 1, 279.1 ityuccacāra vacanaṃ gaganāttacca bhūpatiḥ /
BhāMañj, 1, 562.2 ityuccacāra gaganādvāṇī vijayajanmani //
BhāMañj, 1, 663.2 uccacāra bahirghoṣo bhujāsphālanasaṃbhavaḥ //
BhāMañj, 5, 186.1 janmanyudaste yadupaiti mṛtyuḥ pṛṣṭe ca śukroccaritaḥ prakāśe /
Garuḍapurāṇa
GarPur, 1, 114, 3.1 sakṛduccaritaṃ yena harirityakṣaradvayam /
Kathāsaritsāgara
KSS, 3, 4, 182.2 uccacāra punastāvadanyā nabhasi bhāratī //
KSS, 3, 6, 32.2 tasyāśvatthataros tasmād uccacāra sarasvatī //
KSS, 4, 3, 72.2 gaganād uccacāraivaṃ kāle tasmin sarasvatī //
Rasaratnākara
RRĀ, Ras.kh., 3, 212.1 jīvayuktaṃ rasaṃ divyaṃ tato huṃkāramuccaret /
RRĀ, Ras.kh., 8, 84.1 taṃ dṛṣṭvā daṇḍavadbhūmau nipatenmantramuccaret /
RRĀ, Ras.kh., 8, 103.2 gacchettatra mahāvīraḥ sādhako mantramuccaran //
Tantrāloka
TĀ, 5, 91.1 khaṃ khaṃ tyaktvā khamāruhya khasthaṃ khaṃ coccarediti /
TĀ, 17, 41.2 svāhāntamuccarandadyādāhutitritayaṃ guruḥ //
TĀ, 19, 37.1 nanu cādīkṣitāgre sa noccarecchāstrapaddhatim //
Toḍalatantra
ToḍalT, Navamaḥ paṭalaḥ, 22.2 vāyuṃ saṃdhārya yatnena ekoccāreṇa coccaret //
Ānandakanda
ĀK, 1, 3, 34.1 patiṃ caturthyā saṃyuktaṃ namo'ntaṃ manumuccaret /
ĀK, 1, 3, 78.1 utthāya ca guruṃ natvā bahuśaḥ stotramuccaret /
ĀK, 1, 11, 25.2 sajīvo jāyate siddho huṃkāratrayam uccaret //
ĀK, 1, 21, 20.1 māyābījaṃ ca vaṭukaṃ hyenaṃ prathamamuccaret /
ĀK, 1, 21, 41.1 ādibījadvayaṃ hitvā śeṣaṃ pūrvavad uccaret /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 23.2 vedānuccarato me 'dya tava śaṅkara cāgrataḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 102.1 yattatroccaritaṃ kiṃcittadviprebhyo nivedayet /
SkPur (Rkh), Revākhaṇḍa, 171, 32.1 imām avasthāṃ bhuktvāhaṃ kaṃcicchape na coccare /
SkPur (Rkh), Revākhaṇḍa, 180, 13.1 upaviśya bhuvaḥ pṛṣṭhe susvaraṃ mantramuccaran /
SkPur (Rkh), Revākhaṇḍa, 209, 13.1 dṛṣṭvā taṃ brāhmaṇaiḥ sārdhamuccarantaṃ padakramam /
Uḍḍāmareśvaratantra
UḍḍT, 8, 10.1 sakṛd uccarite mantre mahāpuṇyaṃ prajāyate /