Occurrences

Gautamadharmasūtra
Gopathabrāhmaṇa
Vasiṣṭhadharmasūtra
Lalitavistara
Mahābhārata
Rāmāyaṇa
Śira'upaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Kirātārjunīya
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Rasārṇava
Skandapurāṇa
Tantrasāra
Tantrāloka
Toḍalatantra
Vātūlanāthasūtravṛtti
Ānandakanda
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Paraśurāmakalpasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha

Gautamadharmasūtra
GautDhS, 2, 7, 11.1 mūtrita uccārite //
Gopathabrāhmaṇa
GB, 1, 1, 24, 18.0 kiṃ sthānānupradānakaraṇaṃ śikṣukāḥ kim uccārayanti //
Vasiṣṭhadharmasūtra
VasDhS, 13, 29.1 mūtritasyoccāritasya //
Lalitavistara
LalVis, 13, 142.7 saṃsāraprabandhāccātmānamuccārayati sma /
Mahābhārata
MBh, 1, 58, 18.2 na ca śūdrasamābhyāśe vedān uccārayantyuta //
MBh, 1, 114, 37.1 vācam uccāritām uccaistāṃ niśamya tapasvinām /
MBh, 1, 137, 16.58 so 'bravīt kiṃcid uccārya kauravāṇām aśṛṇvatām /
MBh, 1, 155, 27.1 brāhmam uccārayaṃstejo hutāhutir ivānalaḥ /
MBh, 1, 188, 4.1 tato muhūrtān madhurāṃ vāṇīm uccārya pārṣataḥ /
MBh, 3, 27, 3.2 āsīd uccāryamāṇānāṃ nisvano hṛdayaṃgamaḥ //
MBh, 3, 42, 25.2 paścimāṃ diśam āsthāya giram uccārayan prabhuḥ //
MBh, 3, 83, 45.1 oṃkāreṇa yathānyāyaṃ samyag uccāritena ca /
MBh, 3, 177, 12.1 praśnān uccāritāṃs tu tvaṃ vyāhariṣyasi cenmama /
MBh, 3, 197, 2.2 sa vṛkṣamūle kasmiṃścid vedān uccārayan sthitaḥ //
MBh, 3, 238, 4.1 tasminn uccāryamāṇe tu gandharveṇa vacasyatha /
MBh, 5, 30, 1.3 kaccinna vācā vṛjinaṃ hi kiṃcid uccāritaṃ me manaso 'bhiṣaṅgāt //
MBh, 5, 120, 3.1 tato vasumanāḥ pūrvam uccair uccārayan vacaḥ /
MBh, 5, 141, 49.2 punar uccārayan vāṇīṃ yāhi yāhīti sārathim //
MBh, 8, 27, 13.1 etā vācaḥ subahuśaḥ karṇa uccārayan yudhi /
MBh, 12, 140, 9.2 janastūccāritaṃ dharmaṃ vijānātyanyathānyathā //
MBh, 12, 256, 5.3 vācam uccārayan divyāṃ dharmasya vacanāt kila //
MBh, 12, 320, 25.1 tataḥ prabhṛti cādyāpi śabdān uccāritān pṛthak /
MBh, 12, 335, 62.1 ityuccāritavākyau tau bodhayāmāsatur harim /
MBh, 13, 8, 7.1 samyag uccāritā vācaḥ śrūyante hi yudhiṣṭhira /
MBh, 13, 18, 16.3 vartamāne 'bravīd vākyaṃ sāmni hyuccārite mayā //
MBh, 13, 84, 30.3 sarasvatīṃ bahuvidhāṃ yūyam uccārayiṣyatha //
MBh, 13, 84, 37.3 vācaṃ coccārayiṣyadhvam uccair avyañjitākṣaram /
Rāmāyaṇa
Rām, Ay, 85, 24.2 viveśoccāritaḥ ślakṣṇaḥ samo layaguṇānvitaḥ //
Śira'upaniṣad
ŚiraUpan, 1, 35.1 atha kasmād ucyate oṃkāraḥ yasmād uccāryamāṇa eva prāṇān ūrdhvam utkrāmayati tasmād ucyate oṃkāraḥ /
ŚiraUpan, 1, 35.2 atha kasmād ucyate praṇavaḥ yasmād uccāryamāṇa eva ṛgyajuḥsāmātharvāṅgirasaṃ brahma brāhmaṇebhyaḥ praṇāmayati nāmayati ca tasmād ucyate praṇavaḥ /
ŚiraUpan, 1, 35.3 atha kasmād ucyate sarvavyāpī yasmād uccāryamāṇa eva yathā snehena palalapiṇḍam iva śāntarūpam otaprotam anuprāpto vyatiṣaktaś ca tasmād ucyate sarvavyāpī /
ŚiraUpan, 1, 35.4 atha kasmād ucyate 'nantaḥ yasmād uccāryamāṇa eva tiryag ūrdhvam adhastāc cāsyānto nopalabhyate tasmād ucyate 'nantaḥ /
ŚiraUpan, 1, 35.5 atha kasmād ucyate tāraṃ yasmād uccāryamāṇa eva garbhajanmavyādhijarāmaraṇasaṃsāramahābhayāt tārayati trāyate ca tasmād ucyate tāram /
ŚiraUpan, 1, 35.6 atha kasmād ucyate śuklaṃ yasmād uccāryamāṇa eva klandate klāmayati ca tasmād ucyate śuklam /
ŚiraUpan, 1, 35.7 atha kasmād ucyate sūkṣmaṃ yasmād uccāryamāṇa eva sūkṣmo bhūtvā śarīrāṇy adhitiṣṭhati sarvāṇi cāṅgāny abhimṛśati tasmād ucyate sūkṣmam /
ŚiraUpan, 1, 35.8 atha kasmād ucyate vaidyutaṃ yasmād uccāryamāṇa eva vyakte mahati tamasi dyotayati tasmād ucyate vaidyutam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 1, 2.2 athāsya dakṣiṇe karṇe mantram uccārayed imam //
Divyāvadāna
Divyāv, 1, 466.0 pañca ca praśnān pṛcchati vistareṇoccārayitavyāni //
Divyāv, 1, 473.0 pañca ca praśnāni vistareṇoccārayitavyāni yathāpūrvamuktāni yāvat kasya naiḥsargikāni //
Divyāv, 8, 210.0 tatra tena puruṣeṇa tasmādeva samudrakūlān mahāmakarīnām auṣadhīṃ samanviṣya gṛhya netre añjayitvā śirasi baddhvā samālabhya mahāntaṃ plavamāsthāya suptaṃ tārākṣaṃ dakarākṣasaṃ viditvā pūrvabuddhabhāṣitāmeraṇḍāṃ nāma mahāvidyāmuccārayatā mantrapadāṃ dakarākṣasasamīpena gantavyam //
Kirātārjunīya
Kir, 11, 81.2 lakṣmīṃ samutsukayitāsi bhṛśaṃ pareṣām uccārya vācam iti tena tirobabhūve //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 7.1, 1.1 bhinnajātīyair ajbhir avyavahitaḥ śliṣṭoccāritā halaḥ saṃyogasaṃjñā bhavanti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 8.1, 1.1 mukhasahitā nāsikā mukhanāsikā tayā ya uccāryate varṇaḥ so 'nunāsikasañjño bhavati /
Kūrmapurāṇa
KūPur, 2, 5, 21.1 oṅkāramuccārya vilokya devam antaḥ śarīre nihitaṃ guhāyām /
KūPur, 2, 18, 85.2 ādāv oṅkāram uccārya namo'nte tarpayāmi vaḥ //
Liṅgapurāṇa
LiPur, 1, 73, 14.1 tataścauṃkāram uccārya prāṇāpānau niyamya ca /
LiPur, 1, 85, 31.1 mantraṃ mukhasukhoccāryam aśeṣārthaprasādhakam /
LiPur, 1, 85, 95.2 svareṇoccārayet samyag ekānte'pi prasannadhīḥ //
LiPur, 1, 85, 96.1 uccāryoccārayitvā tu ācāryaḥ siddhidaḥ svayam /
LiPur, 1, 85, 96.1 uccāryoccārayitvā tu ācāryaḥ siddhidaḥ svayam /
LiPur, 1, 85, 120.1 mantramuccārayedvācā japayajñaḥ sa vācikaḥ /
LiPur, 1, 85, 120.2 śanairuccārayenmantram īṣad oṣṭhau tu cālayet //
LiPur, 2, 24, 22.1 ubhābhyāṃ sapuṣpābhyāṃ hastābhyāmaṅguṣṭhena puṣpamāpīḍya āvāhanamudrayā śanaiḥśanaiḥ hṛdayādimastakāntam āropya hṛdā saha mūlaṃ plutam uccārya sadyena bindusthānādabhyadhikaṃ dīpaśikhākāraṃ sarvatomukhahastaṃ vyāpyavyāpakam āvāhya sthāpayet //
Matsyapurāṇa
MPur, 68, 32.1 bhuktvā ca guruṇā ceyam uccāryā mantrasaṃtatiḥ /
MPur, 69, 53.1 evamuccārya tānkumbhāngāścaiva śayanāni ca /
MPur, 136, 41.2 iti coccārayanvācaṃ vāraṇā raṇadhūrgatāḥ //
MPur, 153, 150.1 sa mantramuccārya yatāntarāśayo vadhāya daityasya dhiyābhisaṃdhya tu /
Nāṭyaśāstra
NāṭŚ, 2, 22.1 maṇḍape viprakṛṣṭe tu pāṭhyamuccāritasvaram /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 5.1 etat prathamasūtraṃ śāstrādāv uccāryate //
PABh zu PāśupSūtra, 1, 1, 10.1 paśupater ity etat padaṃ parigrahārthenoccāryate //
PABh zu PāśupSūtra, 2, 13, 14.0 tasmāt sakṛduccāritā vīpsā bahuvacane'pi bhavati //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 2.0 tatra sakṛduccāritavākyasya samyagarthapratipattisāmarthyaṃ grahaṇam //
Suśrutasaṃhitā
Su, Cik., 24, 128.2 uccārite mūtrite ca retasaśca vidhāraṇe //
Su, Utt., 42, 139.1 uccārito mūtritaśca na śāntimadhigacchati /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 33.2, 1.6 evaṃ karmendriyāṇi vāg vartamānaṃ śabdam uccārayati nātītaṃ nānāgataṃ ca /
SKBh zu SāṃKār, 34.2, 1.5 devānāṃ mānuṣāṇāṃ ca vāg vadati ślokādīn uccārayati /
Tantrākhyāyikā
TAkhy, 2, 359.1 evam uccārayato rājaputreṇa bālabhāvād abhāvitacittenaitāvacchrutvā saṃtrastena dvāḥstho 'bhihitaḥ //
Viṣṇupurāṇa
ViPur, 2, 8, 121.2 sthitairuccāritaṃ hanti pāpaṃ janmatrayārjitam //
ViPur, 3, 10, 11.2 sukhoccāryaṃ tu tannāma kuryādyatpravaṇākṣaram //
ViPur, 3, 11, 56.1 ityuccārya naro dadyādannaṃ śraddhāsamanvitaḥ /
ViPur, 3, 11, 97.1 ityuccārya svahastena parimṛjya tathodaram /
ViPur, 4, 3, 11.1 ityuccāryāharniśam andhakārapraveśe vā na sarpair daśyate na cāpi kṛtānusmaraṇabhujo viṣam api bhuktam upaghātāya bhaviṣyati //
ViPur, 4, 15, 14.1 tatas tam evākrośeṣūccārayaṃstam eva hṛdayena dhārayann ātmavadhāya yāvad bhagavaddhastacakrāṃśumālojjvalam akṣayatejaḥsvarūpaṃ brahmabhūtam apagatadveṣādidoṣaṃ bhagavantam adrākṣīt //
ViPur, 5, 34, 24.2 ityuccārya vimuktena cakreṇāsau vidāritaḥ /
ViPur, 6, 5, 32.1 sakṛd uccārite vākye samudbhūtamahāśramaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 21, 34.2 ākarṇayan pattrarathendrapakṣair uccāritaṃ stomam udīrṇasāma //
Garuḍapurāṇa
GarPur, 1, 50, 59.1 ādāv oṅkāramuccārya namo'nte tarpayāmi ca /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 65.2 sakṛd uccāritaṃ yais tu kṛṣṇeti na viśanti te /
KAM, 1, 202.1 sakṛd uccāritaṃ yena harir ity akṣaradvayam /
Mātṛkābhedatantra
MBhT, 1, 23.1 uhyatāṃ padam uccāryaṃ cāṣṭottaraśataṃ yadi /
MBhT, 6, 16.2 māsapakṣatithīnāṃ ca noccāryaṃ parameśvari //
MBhT, 7, 4.3 pūrvoktadhyānam uccārya pūjayed bahuyatnataḥ //
Rasārṇava
RArṇ, 3, 5.1 praṇavaṃ pūrvam uccārya bījaṃ śabdamanuttaram /
Skandapurāṇa
SkPur, 6, 4.2 tasyātiṣṭhata sa dvāri bhikṣāmuccārayañchubhām //
Tantrasāra
TantraS, 5, 32.0 asmin eva uccāre sphuran avyaktānukṛtiprāyo dhvaniḥ varṇaḥ tasya sṛṣṭisaṃhārabīje mukhyaṃ rūpaṃ tadabhyāsāt parasaṃvittilābhaḥ tathāhi kādau mānte sācke anacke vā antaruccārite smṛte vā samaviśiṣṭaḥ saṃvitspandasparśaḥ samayānapekṣitvāt paripūrṇaḥ samayāpekṣiṇo 'pi śabdāḥ tadarthabhāvakā manorājyādivat anuttarasaṃvitsparśāt ekīkṛtahṛtkaṇṭhoṣṭho dvādaśāntadvayaṃ hṛdayaṃ ca ekīkuryāt iti varṇarahasyam //
TantraS, Dvāviṃśam āhnikam, 9.0 tatra snānādikartavyānapekṣayaiva pūrṇānandaviśrāntyaiva labdhaśuddhiḥ prathamaṃ prāṇasaṃviddehaikībhāvaṃ bhāvayitvā saṃvidaś ca paramaśivarūpatvāt saptaviṃśativāraṃ mantram uccārya mūrdhavaktrahṛdguhyamūrtiṣu anulomavilomābhyāṃ viśvādhvaparipūrṇatā parameśvare aparatve parāparatve paratve 'pi ca //
Tantrāloka
TĀ, 17, 43.2 uccārya pivanīmantramamukātmana ityatha //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 61.1 mātṛkādhyānam uccārya bāhye tu mātṛkāṃ nyaset /
ToḍalT, Pañcamaḥ paṭalaḥ, 15.2 śūlapāṇe ihoccārya susaṃpratiṣṭhito bhava //
ToḍalT, Pañcamaḥ paṭalaḥ, 19.1 pinākadhṛgiti coccārya ihāgaccha dvayaṃ vadet /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 13.1, 6.0 anāhatahatottīrṇaś ca mahānirāvaraṇadhāmasamullasito 'vikalpa īṣac calattātmakamahāspandaprathamakoṭirūpaḥ svaraḥ saṃkocavikāsavirahāt paramavikāsarūpaḥ asparśadharmānuccāryamahāmantraprathātmakaḥ //
Ānandakanda
ĀK, 1, 3, 37.1 namo'ntaṃ manumuccārya nyāsaṃ bījākṣareṇa ca /
ĀK, 1, 12, 97.2 uccārayenmantramimaṃ daṇḍavatpraṇatiṃ bhajet //
ĀK, 1, 12, 121.2 vandeta mantramuccārya stotrairvighnanivāraṇam //
Gheraṇḍasaṃhitā
GherS, 5, 48.2 sagarbho bījam uccārya nirgarbho bījavarjitaḥ /
Haribhaktivilāsa
HBhVil, 2, 77.2 nāmoccārya caturthāntaṃ tattadvarṇair namo'ntakam //
HBhVil, 3, 271.2 evam uccārya tattīrthe pādau prakṣālya vāgyataḥ /
HBhVil, 3, 317.1 mūlamantram athoccārya dhyāyan kṛṣṇāṅghripaṅkaje /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 8.1 purato raktacandananirmite pīṭhe mahāgaṇapatipratimāyāṃ vā caturasrāṣṭadalaṣaṭkoṇatrikoṇamaye cakre vā tīvrāyai jvālinyai nandāyai bhogadāyai kāmarūpiṇyai ugrāyai tejovatyai satyāyai vighnanāśinyai ṛṃ dharmāya ṝṃ jñānāya ᄆṃ vairāgyāya ᄇṃ aiśvaryāya ṛṃ adharmāya ṝṃ ajñānāya ᄆṃ avairāgyāya ᄇṃ anaiśvaryāya nama iti pīṭhaśaktīr dharmādyaṣṭakaṃ cābhyarcya mūlam uccārya mahāgaṇapatim āvāhayāmīty āvāhya pañcadhopacarya daśadhā saṃtarpya mūlena mithunāṅgabrāhmyādīndrādirūpapañcāvaraṇapūjāṃ kuryāt //
Paraśurāmakalpasūtra, 2, 9.1 trikoṇe devaḥ tasya ṣaḍasrasyāntarāle śrīśrīpatyādicaturmithunāni aṅgāni ca ṛddhyāmodādiṣaṇmithunāni ṣaḍasre mithunadvayaṃ ṣaḍasrobhayapārśvayos tatsandhiṣv aṅgāni brāhmyādyā aṣṭadale caturasrāṣṭadikṣv indrādyāḥ pūjyāḥ sarvatra devatānāmasu śrīpūrvaṃ pādukām uccārya pūjayāmīty aṣṭākṣarīṃ yojayet //
Paraśurāmakalpasūtra, 3, 5.1 tanmaṇḍalamadhye navayonicakram anucintya vācam uccārya tripurasundari vidmahe kāmam uccārya pīṭhakāmini dhīmahi śaktim uccārya tan naḥ klinnā pracodayād iti trir maheśyai dattārghyaḥ śatam aṣṭottaram āmṛśya manuṃ maunam ālambya //
Paraśurāmakalpasūtra, 3, 5.1 tanmaṇḍalamadhye navayonicakram anucintya vācam uccārya tripurasundari vidmahe kāmam uccārya pīṭhakāmini dhīmahi śaktim uccārya tan naḥ klinnā pracodayād iti trir maheśyai dattārghyaḥ śatam aṣṭottaram āmṛśya manuṃ maunam ālambya //
Paraśurāmakalpasūtra, 3, 5.1 tanmaṇḍalamadhye navayonicakram anucintya vācam uccārya tripurasundari vidmahe kāmam uccārya pīṭhakāmini dhīmahi śaktim uccārya tan naḥ klinnā pracodayād iti trir maheśyai dattārghyaḥ śatam aṣṭottaram āmṛśya manuṃ maunam ālambya //
Paraśurāmakalpasūtra, 3, 7.1 tritārīm uccārya raktadvādaśaśaktiyuktāya dīpanāthāya nama iti bhūmau muñcet puṣpāñjalim //
Paraśurāmakalpasūtra, 3, 16.1 kumārīm uccārya mahātripurasundarīpadam ātmānaṃ rakṣa rakṣeti hṛdaye añjaliṃ dattvā //
Paraśurāmakalpasūtra, 3, 17.1 māyākāmaśaktīr uccārya devyātmāsanāya namaḥ iti svasyāsanaṃ dattvā //
Paraśurāmakalpasūtra, 3, 18.1 śivayugbālām uccārya śrīcakrāsanāya namaḥ śivabhṛguyugbālām uccārya sarvamantrāsanāya namo bhuvanāmadanau blem uccārya sādhyasiddhāsanāya namaḥ iti cakramantradevatāsanaṃ tribhir mantraiś cakre kṛtvā //
Paraśurāmakalpasūtra, 3, 18.1 śivayugbālām uccārya śrīcakrāsanāya namaḥ śivabhṛguyugbālām uccārya sarvamantrāsanāya namo bhuvanāmadanau blem uccārya sādhyasiddhāsanāya namaḥ iti cakramantradevatāsanaṃ tribhir mantraiś cakre kṛtvā //
Paraśurāmakalpasūtra, 3, 18.1 śivayugbālām uccārya śrīcakrāsanāya namaḥ śivabhṛguyugbālām uccārya sarvamantrāsanāya namo bhuvanāmadanau blem uccārya sādhyasiddhāsanāya namaḥ iti cakramantradevatāsanaṃ tribhir mantraiś cakre kṛtvā //
Paraśurāmakalpasūtra, 3, 20.1 sabindūn aco blūm uccārya vaśinīvāgdevatāyai namaḥ iti śirasi /
Paraśurāmakalpasūtra, 3, 20.7 puṃ ca hslvyūṃ uccārya jayinīvāgdevatāyai namaḥ iti nābhau /
Paraśurāmakalpasūtra, 3, 20.8 yādicatuṣkaṃ jhmryūṃ uccārya sarveśvarīvāgdevatāyai namaḥ iti liṅge /
Paraśurāmakalpasūtra, 3, 23.1 tajjalena trikoṇaṣaṭkoṇavṛttacaturasramaṇḍalaṃ kṛtvā madhyaṃ vidyayā vidyākhaṇḍais trikoṇaṃ bījāvṛttyā ṣaḍaśraṃ sampūjya vācam uccārya agnimaṇḍalāya daśakalātmane arghyapātrādhārāya namaḥ iti pratiṣṭhāpya ādhāraṃ prapūjya pāvakīḥ kalāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 76, 20.2 darbheṣu nikṣipedannamityuccārya dvijāgrataḥ //
SkPur (Rkh), Revākhaṇḍa, 76, 22.2 evamuccārya viprāya dānaṃ deyaṃ svaśaktitaḥ //
SkPur (Rkh), Revākhaṇḍa, 78, 19.2 ityuccārya dvije deyā yāntu te paramāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 78, 21.1 ityuccārya dvije deyā dakṣiṇā ca svaśaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 75.2 ityuccārya dvijaśreṣṭha vimuktis tasya jāyatām //
SkPur (Rkh), Revākhaṇḍa, 92, 25.1 ityuccārya dvijasyāgre yamalokaṃ mahābhayam /
SkPur (Rkh), Revākhaṇḍa, 159, 79.2 imamuccārayenmantraṃ saṃgṛhyāsyāśca pucchakam //
Sātvatatantra
SātT, 8, 24.2 uccārayen mukhenaiva nāma cittena saṃsmaret //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 56.4 prahare prehare 'sahoccāritāni gām ānayetyādipadāni na pramāṇaṃ saṃnidhyabhāvāt //