Occurrences

Mahābhārata

Mahābhārata
MBh, 3, 137, 14.1 ucchiṣṭaṃ tu yavakrītam apakṛṣṭakamaṇḍalum /
MBh, 6, BhaGī 17, 10.2 ucchiṣṭamapi cāmedhyaṃ bhojanaṃ tāmasapriyam //
MBh, 8, 28, 13.1 sa cocchiṣṭabhṛtaḥ kāko vaiśyaputraiḥ kumārakaiḥ /
MBh, 8, 28, 55.2 evaṃ tvam ucchiṣṭabhṛto dhārtarāṣṭrair na saṃśayaḥ /
MBh, 9, 42, 21.1 kṣutakīṭāvapannaṃ ca yaccocchiṣṭāśitaṃ bhavet /
MBh, 12, 132, 4.1 yo hyanāḍhyaḥ sa patitastad ucchiṣṭaṃ yad alpakam /
MBh, 12, 218, 13.2 abhyasūyad brāhmaṇān vai ucchiṣṭaścāspṛśad ghṛtam //
MBh, 13, 2, 60.1 ucchiṣṭāsmīti manvānā lajjitā bhartur eva ca /
MBh, 13, 24, 8.1 parocchiṣṭaṃ ca yad bhuktaṃ paribhuktaṃ ca yad bhavet /
MBh, 13, 40, 47.1 yadyucchiṣṭām imāṃ patnīṃ ruciṃ paśyeta me guruḥ /
MBh, 13, 107, 15.2 nityocchiṣṭaḥ saṃkusuko nehāyur vindate mahat //
MBh, 13, 107, 30.1 trīṇi tejāṃsi nocchiṣṭa ālabheta kadācana /
MBh, 13, 107, 31.1 trīṇi tejāṃsi nocchiṣṭa udīkṣeta kadācana /
MBh, 13, 107, 34.3 svaptavyaṃ naiva nagnena na cocchiṣṭo 'pi saṃviśet //
MBh, 13, 107, 35.1 ucchiṣṭo na spṛśecchīrṣaṃ sarve prāṇāstadāśrayāḥ /
MBh, 13, 107, 38.1 nādhyāpayet tathocchiṣṭo nādhīyīta kadācana /
MBh, 13, 107, 40.1 ya ucchiṣṭaḥ pravadati svādhyāyaṃ cādhigacchati /
MBh, 13, 107, 131.2 prātar niśāyāṃ ca tathā ye cocchiṣṭāḥ svapanti vai //
MBh, 16, 4, 31.2 yuyudhānam athābhyaghnann ucchiṣṭair bhājanaistadā //