Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Chāndogyopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgvedakhilāni
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Mātṛkābhedatantra
Parāśarasmṛtiṭīkā
Rasārṇava
Ānandakanda
Parāśaradharmasaṃhitā
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 5, 3, 1.0 āpyante vai stomā āpyante chandāṃsi tṛtīye 'hany etad eva tata ucchiṣyate vāg ity eva tad etad akṣaraṃ tryakṣaraṃ vāg ity ekam akṣaram akṣaram iti tryakṣaram //
Atharvaprāyaścittāni
AVPr, 2, 9, 53.0 atha yo hotārddhahuta ucchiṣṭaḥ syāt sahaiva tenācamyāgnir mā pātu vasubhiḥ purastād ity etāṃ japtvā yathārthaṃ kuryād yathārthaṃ kuryāt //
Atharvaveda (Śaunaka)
AVŚ, 2, 31, 3.2 śiṣṭān aśiṣṭān ni tirāmi vācā yathā krimīṇāṃ nakir ucchiṣātai //
AVŚ, 6, 127, 1.2 visalpakasyauṣadhe mocchiṣaḥ piśitaṃ cana //
AVŚ, 10, 1, 17.1 vāta iva vṛkṣān ni mṛṇīhi pādaya mā gām aśvaṃ puruṣam ucchiṣa eṣām /
AVŚ, 10, 1, 31.2 mṛṇīhi kṛtye mocchiṣo 'mūn kṛtyākṛto jahi //
AVŚ, 11, 7, 15.2 bibharti bhartā viśvasyocchiṣṭo janituḥ pitā //
AVŚ, 11, 7, 16.1 pitā janitur ucchiṣṭo 'soḥ pautraḥ pitāmahaḥ /
AVŚ, 11, 7, 17.2 bhūtaṃ bhaviṣyad ucchiṣṭe vīryaṃ lakṣmīr balaṃ bale //
AVŚ, 11, 7, 18.2 saṃvatsaro 'dhy ucchiṣṭa iḍā praiṣā grahā haviḥ //
AVŚ, 11, 9, 13.2 maiṣām uccheṣi kiṃcana radite arbude tava //
Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 51.1 na somenocchiṣṭā bhavantīti śrutiḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 3, 5.0 atha yat prokṣaṇīnām ucchiṣyate tad dakṣiṇata uttaravedyai ninayati //
Bhāradvājaśrautasūtra
BhārŚS, 7, 3, 9.0 yat prokṣaṇīnām ucchiṣyet tad dakṣiṇata uttaravedyām ekasphyāṃ niḥsāryopaninayed āpo ripraṃ nirvahateti //
BhārŚS, 7, 4, 4.0 yat prokṣaṇīnām ucchiṣyeteti samānam //
Chāndogyopaniṣad
ChU, 1, 10, 4.1 na svid ete 'py ucchiṣṭā iti /
Gautamadharmasūtra
GautDhS, 1, 1, 29.0 dravyahasta ucchiṣṭo 'nidhāyācāmet //
GautDhS, 1, 1, 46.0 na mukhyā vipruṣa ucchiṣṭaṃ kurvanti na ced aṅge nipatanti //
Gobhilagṛhyasūtra
GobhGS, 1, 2, 30.0 ucchiṣṭo haivāto 'nyathā bhavatīti //
GobhGS, 1, 9, 1.0 athaitaddhavirucchiṣṭam udag udvāsyoddhṛtya brahmaṇe prayacchet //
Kauśikasūtra
KauśS, 4, 2, 18.0 haridraudanabhuktam ucchiṣṭān ucchiṣṭenā prapadāt pralipya mantroktān adhastalpe haritasūtreṇa savyajaṅghāsu baddhvāvasnāpayati //
KauśS, 6, 1, 37.0 dvādaśyāḥ prātaḥ kṣīraudanaṃ bhojayitvocchiṣṭānucchiṣṭaṃ bahumatsye prakirati //
KauśS, 6, 1, 37.0 dvādaśyāḥ prātaḥ kṣīraudanaṃ bhojayitvocchiṣṭānucchiṣṭaṃ bahumatsye prakirati //
Khādiragṛhyasūtra
KhādGS, 2, 1, 29.0 havirucchiṣṭam udag udvāsya brahmaṇe dadyāt //
Kāṭhakasaṃhitā
KS, 6, 3, 25.0 dohane saṃsrāvam ucchiṣya tenodakamiśreṇa pratiṣiñcet //
KS, 8, 8, 69.0 nocchiṃṣet //
KS, 11, 1, 38.0 taṇḍulān ucchiṃṣet //
KS, 11, 2, 103.0 sa manur evodaśiṣyata //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 12, 3.0 soñśiṣṭam āśnāt //
MS, 1, 6, 12, 6.0 soñśiṣṭam āśnāt //
MS, 1, 6, 12, 9.0 soñśiṣṭam āśnāt //
MS, 1, 6, 12, 13.0 uñśiṣṭaṃ me 'śnatyā dvau dvau jāyete //
MS, 1, 6, 12, 36.0 uñśiṣṭabhāgā vā ādityāḥ //
MS, 1, 6, 12, 37.0 yad uñśiṣṭe vivartayitvā samidha ādadhāti tad ādityebhyo 'gnyādheyaṃ prāha //
MS, 1, 8, 5, 36.0 hutvocchiṃṣati //
MS, 1, 8, 5, 37.0 paśūn eva yajamānāyocchiṃṣati //
MS, 2, 1, 12, 3.0 soñśiṣṭam āśnāt //
Pañcaviṃśabrāhmaṇa
PB, 8, 1, 4.0 indro yatīn sālāvṛkebhyaḥ prāyacchat teṣāṃ traya udaśiṣyanta rāyovājo bṛhadgiriḥ pṛthuraśmis te 'bruvan ko naḥ putrān bhariṣyatīty aham itīndro 'bravīt tāṃs trikakub adhinidhāyācarat sa etat sāmāpaśyad yat trikakub apaśyat tasmāt traikakubham //
PB, 10, 5, 10.0 akṣaraṃ tryakṣaram ucchiṣyate tad evottaraṃ trirātram anuvidadhāti //
PB, 13, 4, 17.0 indro yatīn sālāvṛkebhyaḥ prāyacchat teṣāṃ traya udaśiṣyanta pṛthuraśmir bṛhadgirī rāyovājas te 'bruvan ko na imān putrān bhariṣyatīty aham itīndro 'bravīt tān adhinidhāya paricārya caran vardhayaṃs tān vardhayitvābravīt kumārakā varān vṛṇīdhvam iti kṣatraṃ mahyam ity abravīt pṛthuraśmis tasmā etena pārthuraśmena kṣatraṃ prāyacchat kṣatrakāma etena stuvīta kṣatrasyaivāsya prakāśo bhavati brahmavarcasaṃ mahyam ity abravīt bṛhadgiris tasmā etena bārhadgireṇa prāyacchat brahmavarcasakāma etena stuvīta brahmavarcasī bhavati paśūn mahyam ity abravīd rāyovājas tasmā etena rāyovājīyena paśūn prāyacchat paśukāma etena stuvīta paśumān bhavati //
Taittirīyabrāhmaṇa
TB, 1, 1, 6, 8.3 na prajananam ucchiṃṣet /
TB, 1, 1, 6, 8.6 tṛtīyam evāsmai lokam ucchiṃṣati prajananāya /
TB, 1, 1, 9, 3.8 yad ājyam ucchiṣyate /
TB, 1, 2, 6, 4.8 ekaikām ucchiṃṣanti /
TB, 2, 2, 6, 4.10 ahar bhrātṛvyāyocchiṃṣet /
TB, 2, 2, 6, 4.12 rātriṃ bhrātṛvyāyocchiṃṣet /
TB, 2, 2, 6, 4.14 etāvantam evāsmai lokam ucchiṃṣati /
TB, 3, 8, 2, 3.1 yad ājyam ucchiṣyate /
Taittirīyasaṃhitā
TS, 5, 5, 5, 14.0 agnau grāmyān paśūn pradadhāti śucāraṇyān arpayati kiṃ tata ucchiṃṣatīti //
TS, 5, 7, 3, 4.2 yad ājyam ucchiṣyeta tasmin brahmaudanam pacet /
TS, 6, 2, 7, 42.0 yat prokṣaṇīnām ucchiṣyeta tad dakṣiṇata uttaravedyai ninayet //
Vaitānasūtra
VaitS, 3, 4, 8.1 ucchiṣṭakhare pavitrair mārjayante //
Vasiṣṭhadharmasūtra
VasDhS, 3, 37.1 na mukhyā vipruṣa ucchiṣṭaṃ kurvanty anaṅgaspṛṣṭāḥ //
VasDhS, 3, 42.2 tābhir nocchiṣṭatāṃ yānti bhūmyās tās tu samāḥ smṛtāḥ //
VasDhS, 11, 10.1 śūdrāyocchiṣṭam anucchiṣṭaṃ vā dadyāt //
Vārāhaśrautasūtra
VārŚS, 2, 2, 4, 7.1 yad ājyam ucchiṣyate tasmiṃś catuḥśarāvam odanaṃ paktvā madhyataḥkāribhyo dadāti catasraś ca dhenūḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 16, 11.0 na śmaśrubhir ucchiṣṭo bhavaty antar āsye sadbhir yāvan na hastenopaspṛśati //
Śatapathabrāhmaṇa
ŚBM, 4, 6, 8, 17.6 atha yan nānāpuroḍāśā bhūyo havir ucchiṣṭam asat samāptyā iti //
ŚBM, 13, 1, 1, 1.2 reta eva taddhatte yadājyam ucchiṣyate tena raśanām abhyajyādatte tejo vā ājyam prājāpatyo 'svaḥ prajāpatimeva tejasā samardhayatyapūto vā eṣo 'medhyo yadaśvaḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 7, 40.0 ucchiṣṭaḥ //
Ṛgvedakhilāni
ṚVKh, 4, 5, 12.2 harasvatīs tvaṃ ca kṛtye nocchiṣas tasya kiṃcana //
Buddhacarita
BCar, 12, 7.2 apatyebhyaḥ śriyaṃ dattvā bhuktocchiṣṭāmiva srajam //
Carakasaṃhitā
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Mahābhārata
MBh, 3, 137, 14.1 ucchiṣṭaṃ tu yavakrītam apakṛṣṭakamaṇḍalum /
MBh, 6, BhaGī 17, 10.2 ucchiṣṭamapi cāmedhyaṃ bhojanaṃ tāmasapriyam //
MBh, 8, 28, 13.1 sa cocchiṣṭabhṛtaḥ kāko vaiśyaputraiḥ kumārakaiḥ /
MBh, 8, 28, 55.2 evaṃ tvam ucchiṣṭabhṛto dhārtarāṣṭrair na saṃśayaḥ /
MBh, 9, 42, 21.1 kṣutakīṭāvapannaṃ ca yaccocchiṣṭāśitaṃ bhavet /
MBh, 12, 132, 4.1 yo hyanāḍhyaḥ sa patitastad ucchiṣṭaṃ yad alpakam /
MBh, 12, 218, 13.2 abhyasūyad brāhmaṇān vai ucchiṣṭaścāspṛśad ghṛtam //
MBh, 13, 2, 60.1 ucchiṣṭāsmīti manvānā lajjitā bhartur eva ca /
MBh, 13, 24, 8.1 parocchiṣṭaṃ ca yad bhuktaṃ paribhuktaṃ ca yad bhavet /
MBh, 13, 40, 47.1 yadyucchiṣṭām imāṃ patnīṃ ruciṃ paśyeta me guruḥ /
MBh, 13, 107, 15.2 nityocchiṣṭaḥ saṃkusuko nehāyur vindate mahat //
MBh, 13, 107, 30.1 trīṇi tejāṃsi nocchiṣṭa ālabheta kadācana /
MBh, 13, 107, 31.1 trīṇi tejāṃsi nocchiṣṭa udīkṣeta kadācana /
MBh, 13, 107, 34.3 svaptavyaṃ naiva nagnena na cocchiṣṭo 'pi saṃviśet //
MBh, 13, 107, 35.1 ucchiṣṭo na spṛśecchīrṣaṃ sarve prāṇāstadāśrayāḥ /
MBh, 13, 107, 38.1 nādhyāpayet tathocchiṣṭo nādhīyīta kadācana /
MBh, 13, 107, 40.1 ya ucchiṣṭaḥ pravadati svādhyāyaṃ cādhigacchati /
MBh, 13, 107, 131.2 prātar niśāyāṃ ca tathā ye cocchiṣṭāḥ svapanti vai //
MBh, 16, 4, 31.2 yuyudhānam athābhyaghnann ucchiṣṭair bhājanaistadā //
Manusmṛti
ManuS, 2, 56.2 na caivātyaśanaṃ kuryān na cocchiṣṭaḥ kvacid vrajet //
ManuS, 4, 75.2 na ca nagnaḥ śayīteha na cocchiṣṭaḥ kvacid vrajet //
ManuS, 4, 82.2 na spṛśec caitad ucchiṣṭo na ca snāyād vinā tataḥ //
ManuS, 4, 109.2 ucchiṣṭaḥ śrāddhabhuk caiva manasāpi na cintayet //
ManuS, 4, 142.1 na spṛśet pāṇinocchiṣṭo vipro gobrāhmaṇānalān /
ManuS, 4, 151.2 ucchiṣṭānnaniṣekaṃ ca dūrād eva samācaret //
ManuS, 4, 211.2 śuktaṃ paryuṣitaṃ caiva śūdrasyocchiṣṭam eva ca //
ManuS, 5, 140.2 vaiśyavacchaucakalpaś ca dvijocchiṣṭaṃ ca bhojanam //
ManuS, 11, 149.2 śūdrocchiṣṭāś ca pītvāpaḥ kuśavāri pibet tryaham //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 249.2 ucchiṣṭān āgataś cāsmi gṛhītvā modakādikān //
Daśakumāracarita
DKCar, 2, 2, 319.1 tatprārthitā cāhaṃ tvatpriyāprahitamiti mamaiva mukhatāmbūlocchiṣṭānulepanaṃ nirmālyaṃ malināṃśukaṃ cānyedyurupāharam //
Kāmasūtra
KāSū, 2, 4, 29.1 paśyato yuvatiṃ dūrān nakhocchiṣṭapayodharām /
Kūrmapurāṇa
KūPur, 1, 15, 105.2 astuvan laukikaiḥ stotrairucchiṣṭā iva sarvagau //
KūPur, 2, 16, 47.2 nābhibhāṣeta ca paramucchiṣṭo vāvaguṇṭhitaḥ //
KūPur, 2, 16, 65.2 nocchiṣṭaḥ saṃviśennityaṃ na nagnaḥ snānamācaret //
KūPur, 2, 16, 72.1 na spṛśet pāṇinocchiṣṭo vipro gobrāhmaṇānalān /
KūPur, 2, 33, 63.1 ucchiṣṭo yadyanācāntaś cāṇḍālādīn spṛśed dvijaḥ /
KūPur, 2, 33, 65.2 ucchiṣṭastatra kurvīta prājāpatyaṃ viśuddhaye //
Liṅgapurāṇa
LiPur, 1, 79, 5.1 ucchiṣṭaḥ pūjayanyāti paiśācaṃ tu dvijādhamaḥ /
Matsyapurāṇa
MPur, 131, 43.2 bhakṣayanti ca śeranta ucchiṣṭāḥ saṃvṛtāstathā //
Vaikhānasadharmasūtra
VaikhDhS, 3, 2.0 snātakarājaguruśreṣṭharogibhārabhṛdantarvatnīnāṃ deyo vātārkaraśmibhiḥ panthānaḥ śudhyanti parasyāsanaśayanāny adattāni nopayuñjīta adatteṣūpayukteṣu svapuṇyacaturthāṃśo jahāti anyopayuktāni vastramālyopānaṭchattrāṇi naiva dhārayed agnau pādaṃ na tāpayed agnāv agniṃ vā devālaye 'gnau jale ca mūtrapurīṣapūyaśoṇitaretaḥśleṣmocchiṣṭāṅganiṣpeṣān na prakṣipet nagnāṃ parastriyaṃ viṇmūtre ca na paśyed ucchiṣṭo devārkacandragraharkṣatārā nekṣeta devagurusnātakadīkṣitarājagośreṣṭhānāṃ chāyāṃ nākramati indradhanuḥ parasmai na darśayen na vadet svapantaṃ nāvabodhayed eko 'dhvānaṃ na gacchet parakṣetre carantīṃ gāṃ dhayantaṃ vatsaṃ ca na vārayej jīrṇamalavāsā na syāt //
VaikhDhS, 3, 3.0 akṣaiḥ krīḍāṃ pretadhūmaṃ bālātāpaṃ ca varjayet keśaromatuṣāṅgārakapālāsthiviṇmūtrapūyaśoṇitaretaḥśleṣmocchiṣṭān nādhitiṣṭhet amedhyalipte 'ṅge yāvat tatlepagandhamanaḥśaṅkā na syāt patitāntyajamūrkhādhārmikavairibhiḥ sārdhaṃ na vased ucchiṣṭo 'śucir vā devagoviprāgnīn na spṛśet devān vedān rājagurumātāpitṝn vidvadbrāhmaṇān nāvamanyeta avamantā nindakaś ca vinaśyati sarvabhūtakutsāṃ tāḍanaṃ ca na kurvīta guruṇā mātāpitṛbhyāṃ tatpitrādyair bhrātṛpitṛbhrātṛmātulācāryartvijādyair vivādaṃ nācaret sarvaśuddhiṣu puruṣasyārthaśuddhiḥ strīśuddhir annaśuddhiś ca śreṣṭhatamā syāt dravyeṣu ratnasauvarṇarajatamayāny adbhiḥ śodhayati tāmratrapusīsāyasādyāny amlavāribhir dārudantajātāni takṣaṇād dhāvanād vā yajñapātrāṇi dakṣiṇapāṇinā mārjanāt kṣālanād vā saṃśodhyāni //
Viṣṇupurāṇa
ViPur, 5, 35, 25.1 dhiṅ manuṣyaśatocchiṣṭe tuṣṭireṣāṃ nṛpāsane /
Viṣṇusmṛti
ViSmṛ, 48, 21.1 śvasūkarāvalīḍhaṃ ca ucchiṣṭopahataṃ ca yat /
ViSmṛ, 68, 36.1 nocchiṣṭaśca ghṛtam ādadyāt //
ViSmṛ, 70, 17.1 nocchiṣṭo na divā supyāt saṃdhyayor na ca bhasmani /
Yājñavalkyasmṛti
YāSmṛ, 1, 155.1 gobrāhmaṇānalānnāni nocchiṣṭo na padā spṛśet /
YāSmṛ, 1, 167.2 śuktaṃ paryuṣitocchiṣṭaṃ śvaspṛṣṭaṃ patitekṣitam //
YāSmṛ, 1, 168.2 goghrātaṃ śakunocchiṣṭaṃ padā spṛṣṭaṃ ca kāmataḥ //
YāSmṛ, 1, 209.2 pādaśaucaṃ dvijocchiṣṭamārjanaṃ gopradānavat //
Bhāgavatapurāṇa
BhāgPur, 3, 20, 41.3 yenocchiṣṭān dharṣayanti tam unmādaṃ pracakṣate //
Bhāratamañjarī
BhāMañj, 1, 50.3 tvaṃ na paśyasi me jāyāmucchiṣṭastāṃ pativratām //
BhāMañj, 1, 51.2 bhakṣite na mayācāntamucchiṣṭo 'smītyuvāca tam //
Garuḍapurāṇa
GarPur, 1, 96, 65.1 bhaktaṃ paryuṣitocchiṣṭaṃ śvaspṛṣṭaṃ patitokṣitam /
GarPur, 1, 96, 66.1 goghrātaṃ śakunocchiṣṭaṃ pādaspṛṣṭaṃ ca kāmataḥ /
GarPur, 1, 98, 11.2 pādaśaucaṃ dvijocchiṣṭamārjanaṃ gopradānavat //
Mātṛkābhedatantra
MBhT, 14, 16.1 ātmocchiṣṭaṃ mahāpūtaṃ tanmukhāt paramāmṛtam /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 415.7 nājīrṇabhukto nocchiṣṭo vābhyādadhyāt /
Rasārṇava
RArṇ, 11, 99.1 hīramukhyāni ratnāni rasocchiṣṭāni kārayet /
Ānandakanda
ĀK, 1, 5, 10.1 hīnarāgāni ratnāni rasocchiṣṭāni kārayet /
Parāśaradharmasaṃhitā
ParDhSmṛti, 7, 22.1 tenocchiṣṭena saṃspṛṣṭaḥ prājāpatyaṃ samācaret /
ParDhSmṛti, 7, 24.1 śudhyanti daśabhiḥ kṣāraiḥ śūdrocchiṣṭāni yāni ca /
ParDhSmṛti, 11, 4.2 śaṅkitaṃ pratiṣiddhānnaṃ pūrvocchiṣṭaṃ tathaiva ca //
ParDhSmṛti, 11, 6.1 bālair nakulamārjārair annam ucchiṣṭitaṃ yadā /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 7, 15, 3.0 pāvakena vahninā bhuktvā ucchiṣṭāḥ parityaktā aṅgārāḥ śikhitrāḥ kokilāśca matāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 42, 11.1 yāvatprabuddho vipro 'sau vīkṣyocchiṣṭaṃ tad aṃśukam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 13, 1.2 idhmasyeva prakhyāyato mā tasyoccheṣi kiṃcana /