Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 12, 10.1 tvaṅmāṃsasirāsnāyusaṃdhyasthisthite 'tyugraruji vāyāvucchritakaṭhinasuptamāṃse vraṇe granthyarśo'rbudabhagaṃdarāpacīślīpadacarmakīlatilakālakāntravṛddhisaṃdhisirāchedanādiṣu nāḍīśoṇitātipravṛttiṣu cāgnikarma kuryāt //
Su, Nid., 2, 5.1 tatra sthūlāntrapratibaddham ardhapañcāṅgulaṃ gudamāhus tasmin valayastisro 'dhyardhāṅgulāntarasambhūtāḥ pravāhaṇī visarjanī saṃvaraṇī ceti caturaṅgulāyatāḥ sarvāstiryagekāṅgulocchritāḥ //
Su, Nid., 4, 6.1 pittaṃ tu prakupitamanilenādhaḥ preritaṃ pūrvavadavasthitaṃ raktāṃ tanvīmucchritāmuṣṭragrīvākārāṃ piḍakāṃ janayati sāsya coṣādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti vraṇaścāgnikṣārābhyām iva dahyate durgandhamuṣṇamāsrāvaṃ sravati upekṣitaśca vātamūtrapurīṣaretāṃsi visṛjati taṃ bhagandaramuṣṭragrīvamityācakṣate //
Su, Nid., 9, 4.2 doṣāḥ śophaṃ śanair ghoraṃ janayantyucchritā bhṛśam //
Su, Śār., 8, 8.1 tatra vyadhyasiraṃ puruṣaṃ pratyādityamukham aratnimātrocchrite upaveśyāsane sakthnor ākuñcitayor niveśya kūrparau sandhidvayasyopari hastāvantargūḍhāṅguṣṭhakṛtamuṣṭī manyayoḥ sthāpayitvā yantraṇaśāṭakaṃ grīvāmuṣṭyor upari parikṣipyānyena puruṣeṇa paścātsthitena vāmahastenottānena śāṭakāntadvayaṃ grāhayitvā tato vaidyo brūyāddakṣiṇahastena sirotthāpanārthaṃ ca yantraṃ pṛṣṭhamadhye pīḍayeti karmapuruṣaṃ ca vāyupūrṇamukhaṃ sthāpayet eṣa uttamāṅgagatānām antarmukhavarjānāṃ sirāṇāṃ vyadhane yantraṇavidhiḥ /
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 6, 3.3 tatra acirakālajātānyalpadoṣaliṅgopadravāṇi bheṣajasādhyāni mṛduprasṛtāvagāḍhānyucchritāni kṣāreṇa karkaśasthirapṛthukaṭhinānyagninā tanumūlānyucchritāni kledavanti ca śastreṇa /
Su, Cik., 6, 3.3 tatra acirakālajātānyalpadoṣaliṅgopadravāṇi bheṣajasādhyāni mṛduprasṛtāvagāḍhānyucchritāni kṣāreṇa karkaśasthirapṛthukaṭhinānyagninā tanumūlānyucchritāni kledavanti ca śastreṇa /
Su, Cik., 6, 11.1 ata ūrdhvaṃ yantrapramāṇam upadekṣyāmaḥ tatra yantraṃ lauhaṃ dāntaṃ śārṅgaṃ vārkṣaṃ vā gostanākāraṃ caturaṅgulāyataṃ pañcāṅgulapariṇāhaṃ puṃsāṃ ṣaḍaṅgulapariṇāhaṃ nārīṇāṃ talāyataṃ tad dvicchidraṃ darśanārtham ekacchidraṃ tu karmaṇi ekadvāre hi śastrakṣārāgnīnāmatikramo na bhavati chidrapramāṇaṃ tu tryaṅgulāyatam aṅguṣṭhodarapariṇāhaṃ yadaṅgulamavaśiṣṭaṃ tasyārdhāṅgulād adhastād ardhāṅgulocchritoparivṛttakarṇikam eṣa yantrākṛtisamāsaḥ //
Su, Cik., 19, 26.1 haredubhayataścāpi doṣānatyarthamucchritān /
Su, Cik., 19, 27.2 nirūheṇa harettasya doṣānatyarthamucchritān //
Su, Ka., 8, 126.2 tṛṇmūrcchāśvāsahṛdrogahikkākāsāḥ syurucchritāḥ //
Su, Utt., 40, 171.1 ekaśaḥ sarvaśaścaiva doṣairatyarthamucchritaiḥ /
Su, Utt., 42, 7.2 sa vyastair jāyate doṣaiḥ samastairapi cocchritaiḥ //