Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Vaikhānasaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Avadānaśataka
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Parāśarasmṛtiṭīkā
Rasaprakāśasudhākara
Rasaratnasamuccaya
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śyainikaśāstra
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 2, 6.0 ucchrayasva vanaspata ity ucchrīyamāṇāyābhirūpā yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 2, 2, 6.0 ucchrayasva vanaspata ity ucchrīyamāṇāyābhirūpā yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 2, 2, 13.0 ucchrayasva mahate saubhagāyety āśiṣam evāśāste //
AB, 2, 3, 3.0 devebhyo vai paśavo 'nnādyāyālambhāya nātiṣṭhanta te 'pakramya prativāvadato 'tiṣṭhan nāsmān ālapsyadhve nāsmān iti tato vai devā etaṃ yūpam vajram apaśyaṃs tam ebhya udaśrayaṃs tasmād bibhyata upāvartanta tam evādyāpy upāvṛttās tato vai devebhyaḥ paśavo 'nnādyāyālambhāyātiṣṭhanta //
AB, 3, 42, 1.0 devā vā asurair vijigyānā ūrdhvāḥ svargaṃ lokam āyan so 'gnir divispṛg ūrdhva udaśrayata sa svargasya lokasya dvāram avṛṇod agnir vai svargasya lokasyādhipatis taṃ vasavaḥ prathamā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ te trivṛtā stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
Atharvaveda (Śaunaka)
AVŚ, 6, 142, 1.1 ucchrayasva bahur bhava svena mahasā yava /
AVŚ, 6, 142, 2.2 tad ucchrayasva dyaur iva samudra ivaidhy akṣitaḥ //
AVŚ, 12, 3, 15.2 sa ucchrayātai pravadāti vācaṃ tena lokāṁ abhi sarvān jayema //
AVŚ, 13, 4, 3.0 sa dhātā sa vidhartā sa vāyur nabha ucchritam //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 5, 6.1 tad u haike yajuṣā sthūṇā ucchrayanti yajuṣā vaṃśān yajuṣā chadīṃṣi yajuṣābbhriṇaṃ yajuṣā talpadeśaṃ yajuṣā vāstumadhyaṃ yajuṣāgninidhānam //
BaudhGS, 3, 5, 7.1 sa yady u haivaṃ kuryād yathā yajuṣocchriyante sadasyarksāmayajūṃṣy ātharvaṇāny āṅgirasāni mithunīsaṃbhavantīti tad yad adhyavasyed yathā mithunīsaṃbhavantāv adhyavasyet tādṛk tad yadyajuṣkṛtaṃ syāt //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 4, 29.0 ucchrayann āha ucchrīyamāṇāyānubrūhīti //
BaudhŚS, 4, 4, 29.0 ucchrayann āha ucchrīyamāṇāyānubrūhīti //
BaudhŚS, 4, 4, 30.0 ucchrayati ud divaṃ stabhāna antarikṣaṃ pṛṇa pṛthivīm upareṇa dṛṃha iti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 3, 2.3 iti dakṣiṇāṃ dvārasthūṇāmucchrayati /
BhārGS, 2, 3, 2.5 ūrjasvatī payasvatī ghṛtavatyucchrayasva mahate saubhagāyeti //
BhārGS, 2, 3, 4.0 evameva sthūṇārājāvucchrayatyevamabhimṛśati //
Bhāradvājaśrautasūtra
BhārŚS, 7, 8, 7.0 tataḥ saṃpreṣyaty ucchrīyamāṇāyānubrūhīti //
BhārŚS, 7, 8, 8.0 ucchrayati uddivaṃ stabhānāntarikṣaṃ pṛṇeti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 14, 4, 17.0 ucchritāyām audumbaryāṃ yathārthaṃ syāt //
Gopathabrāhmaṇa
GB, 1, 3, 21, 17.0 aṅguṣṭhaprabhṛtayas tisra ucchrayet //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 27, 2.3 iti dakṣiṇāṃ dvārasthūṇām ucchrayati //
HirGS, 1, 27, 3.1 ihaiva dhruvā pratitiṣṭha śāle aśvāvatī gomatī sūnṛtāvatī ūrjasvatī payasā pinvamānocchrayasva mahate saubhagāya ityuttarām //
HirGS, 1, 27, 5.1 evameva sthūṇārājāvucchrayati //
Jaiminīyabrāhmaṇa
JB, 1, 127, 2.0 ā divo viṣṭambham ucchiśriyatuḥ //
Jaiminīyaśrautasūtra
JaimŚS, 6, 5.0 athainām ucchrayati ud divaṃ stabhānāntarikṣaṃ pṛṇa //
Kauśikasūtra
KauśS, 3, 7, 1.0 ucchrayasva iti bījopaharaṇam //
KauśS, 5, 7, 8.0 ihaiva dhruvām iti mīyamānām ucchrīyamāṇām anumantrayate //
KauśS, 8, 2, 21.0 vanaspatir iti musalam ucchrayati //
KauśS, 11, 7, 14.0 akalmāṣāṇāṃ kāṇḍānām aṣṭāṅgulīṃ tejanīm antarhitam agham iti grāmadeśād ucchrayati //
Kauṣītakibrāhmaṇa
KauṣB, 10, 1, 2.0 tad yad upavasathe yūpam ucchrayanti //
KauṣB, 10, 3, 2.0 ucchrayasva vanaspate samiddhasya śrayamāṇaḥ purastājjāto jāyate sudinatve ahnām ūrdhvā ū ṣu ṇa ūtaya ūrdhvo naḥ pāhy aṃhaso niketunety ucchritavatīś codvatīś cocchrīyamāṇāyānvāha //
KauṣB, 10, 3, 2.0 ucchrayasva vanaspate samiddhasya śrayamāṇaḥ purastājjāto jāyate sudinatve ahnām ūrdhvā ū ṣu ṇa ūtaya ūrdhvo naḥ pāhy aṃhaso niketunety ucchritavatīś codvatīś cocchrīyamāṇāyānvāha //
Kātyāyanaśrautasūtra
KātyŚS, 6, 3, 6.0 ucchrīyamāṇāyānuvācayati //
KātyŚS, 6, 3, 7.0 dyām agreṇety ucchrayati //
KātyŚS, 15, 4, 32.0 kāṣṭhaṃ vocchritoḍham //
KātyŚS, 21, 1, 10.0 dvitīyocchrite śeṣān //
KātyŚS, 21, 3, 27.0 grāmatas tejanīm ucchritya na nyasyed gṛheṣūcchrayet //
KātyŚS, 21, 3, 27.0 grāmatas tejanīm ucchritya na nyasyed gṛheṣūcchrayet //
Kāṭhakagṛhyasūtra
KāṭhGS, 52, 5.0 gavāṃ madhya uttarato grāmasya vedyākṛtiṃ kṛtvā śākhābhiḥ parivāryātaṣṭaṃ yūpaṃ tūṣṇīm ucchrayanti //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 11, 2.1 ucchrayasva vanaspate sajūr devena barhiṣā /
MS, 1, 6, 12, 26.0 sa vā indra ūrdhva eva prāṇam anūdaśrayata //
MS, 2, 2, 11, 14.0 vajraṃ vā eṣa bhrātṛvyāyoñśrayati yaḥ somena yajate //
Pañcaviṃśabrāhmaṇa
PB, 6, 4, 2.0 tām ucchrayati dyutānas tvā māruta ucchrayatūd divaṃ stabhānāntarikṣaṃ pṛṇa dṛṃha pṛthivīm //
PB, 6, 4, 2.0 tām ucchrayati dyutānas tvā māruta ucchrayatūd divaṃ stabhānāntarikṣaṃ pṛṇa dṛṃha pṛthivīm //
Pāraskaragṛhyasūtra
PārGS, 3, 4, 4.1 stambhamucchrayati imāmucchrayāmi bhuvanasya nābhiṃ vasordhārāṃ prataraṇīṃ vasūnām /
PārGS, 3, 4, 4.1 stambhamucchrayati imāmucchrayāmi bhuvanasya nābhiṃ vasordhārāṃ prataraṇīṃ vasūnām /
PārGS, 3, 4, 4.3 aśvāvatī gomatī sūnṛtāvatyucchrayasva mahate saubhagāya /
Taittirīyabrāhmaṇa
TB, 3, 6, 1, 1.5 ucchrayasva vanaspate /
TB, 3, 6, 1, 2.2 ucchrayasva mahate saubhagāya /
Vaikhānasaśrautasūtra
VaikhŚS, 10, 4, 11.0 uttaravedimadhye caturdiśaṃ prādeśamātrīṃ madhyamāṅgulocchritām uttaranābhiṃ kalpayet //
VaikhŚS, 10, 9, 1.0 ud divaṃ stabhāneti yūpam ucchrayan yūpāyocchrīyamāṇāyānubrūhīti saṃpreṣyati //
VaikhŚS, 10, 9, 1.0 ud divaṃ stabhāneti yūpam ucchrayan yūpāyocchrīyamāṇāyānubrūhīti saṃpreṣyati //
Vaitānasūtra
VaitS, 2, 6, 8.1 vanaspatiḥ saha yasyāṃ sada ity ucchrīyamāṇam //
VaitS, 2, 6, 10.1 viṣṇoḥ karmāṇīti dvābhyām ucchritam //
VaitS, 3, 1, 24.1 aṅguṣṭhaprabhṛtayas tisra ucchrayet //
VaitS, 7, 1, 30.2 ūrdhvām enām ucchrayatād girau bhāraṃ harann iva /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 10.6 ucchrayasva vanaspata ūrdhvo mā pāhy aṃhasa āsya yajñasyodṛcaḥ //
Vārāhaśrautasūtra
VārŚS, 1, 6, 3, 10.1 yūpāyocchrīyamāṇāyānubrūhīti saṃpreṣyati //
VārŚS, 1, 6, 3, 11.1 divam agreṇottabhānety ucchrayati //
VārŚS, 2, 1, 1, 47.1 uttiṣṭha bṛhatī bhavety ucchrayati //
VārŚS, 3, 2, 6, 7.0 agnīṣomīyakāle yūpān ucchrayaty api vāgniṣṭhaṃ śvo bhūta itarān //
Āpastambaśrautasūtra
ĀpŚS, 7, 10, 6.0 yūpāyocchrīyamāṇāyānubrūhīti saṃpreṣyaty ucchrīyamāṇāyānubrūhīti vā //
ĀpŚS, 7, 10, 6.0 yūpāyocchrīyamāṇāyānubrūhīti saṃpreṣyaty ucchrīyamāṇāyānubrūhīti vā //
ĀpŚS, 7, 10, 7.0 ud divaṃ stabhānāntarikṣaṃ pṛṇety ucchrayati //
ĀpŚS, 16, 18, 6.3 ekacakreṇa savitā rathenorjo bhāgaṃ pṛthivīm etv āpṛṇann iti lāṅgalam ucchrayati //
ĀpŚS, 20, 18, 5.1 ūrdhvām enām ucchrayatād iti patnayo 'bhimedhante //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 8, 16.1 athainām ucchrīyamāṇām anumantrayeta ihaiva tiṣṭha nimitā tilvalāstām irāvatīm /
Śatapathabrāhmaṇa
ŚBM, 1, 4, 4, 8.2 te 'surarakṣasebhya āsaṅgādbibhayāṃcakrus ta etaddakṣiṇataḥ pratyudaśrayann ucchritamiva hi vīryaṃ tasmāddakṣiṇatastiṣṭhann āghārayati sa yadubhayata āghārayati tasmādidam manaśca vākca samānameva sannāneva śiro ha vai yajñasyaitayoranyatara āghārayor mūlam anyataraḥ //
ŚBM, 2, 1, 4, 16.2 tam purastād udaśrayan /
ŚBM, 2, 1, 4, 16.6 vajram evaitad ucchrayati /
ŚBM, 3, 2, 1, 35.1 tamucchrayati /
ŚBM, 3, 2, 1, 35.2 ucchrayasva vanaspata ūrdhvo mā pāhyaṃhasa āsya yajñasyodṛca ityūrdhvo mā gopāyāsya yajñasya saṃsthāyā ityevaitadāha //
ŚBM, 3, 7, 1, 13.2 yajamāno vā agniṣṭhā rasa ājyaṃ rasenaivaitadyajamānamanakti tasmād āntam agniṣṭhāmanakty atha parivyayaṇam pratisamantam parimṛśaty athāhocchrīyamāṇāyānubrūhīti //
ŚBM, 3, 7, 1, 14.1 sa ucchrayati /
ŚBM, 3, 7, 1, 17.3 indrasya yujyaḥ sakheti vajraṃ vā eṣa prāhārṣīd yo yūpam udaśiśriyad viṣṇor vijitiṃ paśyatety evaitad āha yadāha viṣṇoḥ karmāṇi paśyata yato vratāni paspaśe /
ŚBM, 3, 7, 1, 18.2 tadviṣṇoḥ paramam padaṃ sadā paśyanti sūrayaḥ divīva cakṣurātatamiti vajraṃ vai eṣa prāhārṣīdyo yūpam udaśiśriyat tāṃ viṣṇorvijitim paśyatetyevaitadāha yadāha tadviṣṇoḥ paramam padaṃ sadā paśyanti sūrayaḥ divīva cakṣurātatamiti //
ŚBM, 3, 7, 2, 2.2 te 'surarakṣasebhya āsaṅgād bibhayāṃcakrus tad ya eta ucchritā yatheṣurastā tayā vai stṛṇute vā na vā stṛṇute yathā daṇḍaḥ prahṛtastena vai stṛṇute vā na vā stṛṇute 'tha ya eṣa dvādaśa upaśayo bhavati yatheṣur āyatānastā yathodyatam aprahṛtam evameṣa vajra udyato dakṣiṇato nāṣṭrāṇāṃ rakṣasām apahatyai tasmād dvādaśa upaśayo bhavati //
ŚBM, 3, 7, 2, 4.2 agniṣṭham evocchrayed idaṃ vai yūpam ucchrityādhvaryur ā parivyayaṇān nānvarjaty aparivītāvā eta etāṃ rātriṃ vasanti sā nveva paricakṣā paśave vai yūpam ucchrayanti prātarvai paśūnālabhante tasmād u prātarevocchrayet //
ŚBM, 3, 7, 2, 4.2 agniṣṭham evocchrayed idaṃ vai yūpam ucchrityādhvaryur ā parivyayaṇān nānvarjaty aparivītāvā eta etāṃ rātriṃ vasanti sā nveva paricakṣā paśave vai yūpam ucchrayanti prātarvai paśūnālabhante tasmād u prātarevocchrayet //
ŚBM, 3, 7, 2, 4.2 agniṣṭham evocchrayed idaṃ vai yūpam ucchrityādhvaryur ā parivyayaṇān nānvarjaty aparivītāvā eta etāṃ rātriṃ vasanti sā nveva paricakṣā paśave vai yūpam ucchrayanti prātarvai paśūnālabhante tasmād u prātarevocchrayet //
ŚBM, 3, 7, 2, 4.2 agniṣṭham evocchrayed idaṃ vai yūpam ucchrityādhvaryur ā parivyayaṇān nānvarjaty aparivītāvā eta etāṃ rātriṃ vasanti sā nveva paricakṣā paśave vai yūpam ucchrayanti prātarvai paśūnālabhante tasmād u prātarevocchrayet //
ŚBM, 3, 7, 2, 5.2 tamevāgra ucchrayed atha dakṣiṇamathottaraṃ dakṣiṇārdhyamuttamaṃ tathodīcī bhavati //
ŚBM, 3, 7, 2, 6.2 dakṣiṇamevāgre 'gniṣṭhāducchrayed athottaram atha dakṣiṇam uttarārdhyamuttamaṃ tatho hāsyodageva karmānusaṃtiṣṭhata iti //
ŚBM, 3, 7, 2, 8.1 atha patnībhyaḥ patnīyūpam ucchrayanti /
ŚBM, 3, 7, 2, 8.2 sarvatvāya nveva patnīyūpa ucchrīyate tattvāṣṭram paśum ālabhate tvaṣṭā vai siktaṃ reto vikaroti tadeṣa evaitatsiktaṃ reto vikaroti muṣkaro bhavatyeṣa vai prajanayitā yanmuṣkarastasmānmuṣkaro bhavati taṃ na saṃsthāpayet paryagnikṛtamevotsṛjet sa yatsaṃsthāpayetprajāyai hāntam iyāt tatprajām utsṛjati tasmānna saṃsthāpayet paryagnikṛtam evotsṛjet //
ŚBM, 3, 7, 3, 1.2 na vā ṛte yūpāt paśum ālabhante kadācana tad yat tathā na ha vā etasmā agre paśavaś cakṣamire yad annam abhaviṣyan yathedam annam bhūtā yathā haivāyaṃ dvipāt puruṣa ucchrita evaṃ haiva dvipāda ucchritāśceruḥ //
ŚBM, 3, 7, 3, 1.2 na vā ṛte yūpāt paśum ālabhante kadācana tad yat tathā na ha vā etasmā agre paśavaś cakṣamire yad annam abhaviṣyan yathedam annam bhūtā yathā haivāyaṃ dvipāt puruṣa ucchrita evaṃ haiva dvipāda ucchritāśceruḥ //
ŚBM, 3, 7, 3, 2.2 yadyūpaṃ tam ucchiśriyus tasmād bhīṣā prāvlīyanta tataścatuṣpādā abhavaṃstato 'nnam abhavan yathedam annam bhūtā etasmai hi vā ete 'tiṣṭhanta tasmādyūpa eva paśumālabhante narte yūpāt kadācana //
ŚBM, 4, 6, 7, 8.2 audumbarīm ucchrayanti /
ŚBM, 13, 2, 9, 2.0 ūrdhvāmenāmucchrāpayeti śrīrvai rāṣṭramaśvamedhaḥ śriyamevāsmai rāṣṭramūrdhvamucchrayati //
ŚBM, 13, 5, 2, 6.0 athodgātā vāvātām abhimethati vāvāte haye haye vāvāta ūrdhvām enām ucchrāpayeti tasyai śataṃ rājanyā anucaryo bhavanti tā udgātāram pratyabhimethanty udgātar haye haya udgātar ūrdhvam enam ucchrayatāditi //
ŚBM, 13, 8, 3, 12.7 gṛheṣūcchrayet /
ŚBM, 13, 8, 3, 12.8 prajām eva tad gṛheṣūcchrayati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 2, 6.1 imām ucchrayāmi bhuvanasya śākhāṃ madhor dhārāṃ prataraṇīṃ vasūnām /
ŚāṅkhGS, 3, 2, 8.2 emāṃ śiśuḥ krandaty ā kumāra ā syandantāṃ dhenavo nityavatsā iti sthūṇārājam ucchrayati //
ŚāṅkhGS, 4, 8, 5.0 nocchritāsanopaviṣṭo gurusamīpe //
Arthaśāstra
ArthaŚ, 2, 3, 5.1 caturdaṇḍāpakṛṣṭaṃ parikhāyāḥ ṣaḍdaṇḍocchritam avaruddhaṃ taddviguṇaviṣkambhaṃ khātād vapraṃ kārayed ūrdhvacayaṃ mañcapṛṣṭhaṃ kumbhakukṣikaṃ vā hastibhir gobhiśca kṣuṇṇaṃ kaṇṭakigulmaviṣavallīpratānavantam //
Avadānaśataka
AvŚat, 11, 2.1 atha nāvikā nadyā ajiravatyās tīram apagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpayāmāsur ucchritacchatradhvajapatākaṃ nānāpuṣpāvakīrṇaṃ gandhaghaṭikāvadhūpitam /
AvŚat, 13, 8.6 tato rājñā amātyagaṇaparivṛtena tan nagaram apagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpitam ucchritadhvajapatākaṃ nānāpuṣpāvakīrṇaṃ gandhodakapariṣiktaṃ vicitradhūpadhūpitam /
AvŚat, 19, 1.2 yadā rājñā bimbisāreṇānekaprāṇiśatasahasraparivāreṇa satyāni dṛṣṭāni tadā tena kṛtapratyupakārasaṃdarśanārthaṃ buddhapūjāsaṃvartanārthaṃ gṛhavistarasaṃdarśanārthaṃ buddhotpādabahumānasaṃjananārthaṃ ca bhagavān saśrāvakasaṃgho rājakule bhaktenopanimantritaḥ māgadhakānāṃ ca paurāṇām ājñā dattā bhagavato nagarapraveśe puṣpagandhamālyavilepanaiḥ pūjā kartavyā sarvaṃ ca rājagṛhaṃ nagaram apagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpayitavyam nānāpuṣpāvakīrṇam ucchritadhvajapatākaṃ yāvac ca veṇuvanaṃ yāvac ca rājagṛham atrāntarā sarvo mārgo vicitrair vastrair ācchādayitavya iti /
Carakasaṃhitā
Ca, Sū., 8, 26.1 nādhīro nātyucchritasattvaḥ syāt nābhṛtabhṛtyaḥ nāviśrabdhasvajanaḥ naikaḥ sukhī na duḥkhaśīlācāropacāraḥ na sarvaviśrambhī na sarvābhiśaṅkī na sarvakālavicārī //
Ca, Cik., 3, 286.2 vardhanenaikadoṣasya kṣapaṇenocchritasya vā //
Lalitavistara
LalVis, 2, 2.1 tasmin mahāvimāne sukhopaviṣṭasya dvātriṃśadbhūmisahasrapratisaṃsthite vitardiniryūhatoraṇagavākṣakūṭāgāraprāsādatalasamalaṃkṛte ucchritachatradhvajapaṭākaratnakiṅkiṇījālavitānavitate māndāravamahāmāndāravapuṣpasaṃstaraṇasaṃstṛte apsarasaḥkoṭīniyutaśatasahasrasaṃgītisaṃpracalite atimuktakacampakapāṭalakovidāramucilindamahāmucilindāśokanyagrodhatindukāsanakarṇikārakeśarasālaratnavṛkṣopaśobhite hemajālasaṃchanne mahatā pūrṇakumbhopaśobhite samatalavyūhopaśobhite jyotirmālikāsumanovāte devakoṭīniyutaśatasahasrābhimukhanayanāvalokitāloke mahāvipuladharmasaṃgītisarvakāmarativegakleśacchedane vyapagatākhilakrodhapratighamānamadadarpāpanayane prītiprasādaprāmodyottaptavipulasmṛtisaṃjanane sukhopaviṣṭasya tasmin mahādharmasāṃkathye pravṛtte tebhyaścaturaśītibhyas tūryasaṃgītisahasranirnāditebhyo bodhisattvasya pūrvaśubhakarmopacayenemāḥ saṃcodanāgāthā niścaranti sma //
LalVis, 7, 83.13 aśītirathasahasrāṇi ucchritachatradhvajapatākākiṅkiṇījālasamalaṃkṛtāni bodhisattvasya pṛṣṭhato 'nugacchanti sma /
LalVis, 8, 8.1 iti hi bhikṣavaḥ sarvairvarṇaiḥ stutimaṅgalaiḥ pratyupasthitairaparimitālaṃkārālaṃkṛteṣu vīthicatvaraśṛṅgāṭakāntarāpaṇamukheṣvantaḥpure kumārasya rathamalaṃkṛtya rājā śuddhodano brāhmaṇanaigamaśreṣṭhigṛhapatyamātyakoṭṭarājadauvārikapāriṣadyamitrajñātiparivṛtaḥ puraskṛto dhūpanadhūpitena muktapuṣpābhikīrṇena hayagajarathapattikalilenocchritachatradhvajapatākena nānātūryasaṃpravāditena mārgeṇa kumāraṃ gṛhītvā gacchati sma /
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
LalVis, 14, 8.2 yena ca mārgeṇa bodhisattvo 'bhinirgacchati sma sa mārgaḥ siktaḥ saṃmṛṣṭo gandhodakapariṣikto muktakusumāvakīrṇo nānāgandhaghaṭikānirdhūpitaḥ pūrṇakumbhopaśobhitaḥ kadalīvṛkṣocchrito nānāvicitrapaṭavitānavitato ratnakiṅkiṇījālahārārdhahārābhipralambito 'bhūt /
Mahābhārata
MBh, 1, 25, 24.1 ṣaḍ ucchrito yojanāni gajastad dviguṇāyataḥ /
MBh, 1, 57, 20.5 uddhṛtya pīṭhake cāpi dvādaśāratnikocchrite /
MBh, 1, 57, 20.8 puṇyāhavācanaṃ kṛtvā dhvaja ucchrīyate tadā /
MBh, 1, 57, 20.12 pīṭhe ca dvādaśāratnīr ucchrite ratnabhūṣite /
MBh, 1, 64, 14.2 nadīkacchodbhavaṃ kāntam ucchritadhvajasaṃnibham //
MBh, 1, 162, 2.2 kṣitau nipatitaṃ kāle śakradhvajam ivocchritam //
MBh, 1, 176, 19.2 sarvataḥ saṃvṛtair naddhaḥ prāsādaiḥ sukṛtocchritaiḥ //
MBh, 1, 192, 7.64 bhīmocchritamahācakraṃ bṛhadaṭṭālasaṃvṛtam /
MBh, 1, 192, 7.73 upayāsyanti dāśārhāḥ samudagrocchritāyudhāḥ /
MBh, 1, 192, 7.188 mahāskandhaṃ mahotsedhaṃ śakradhvajam ivocchritam /
MBh, 1, 199, 14.7 patākocchritamālyaṃ ca puram apratimaṃ babhau /
MBh, 1, 199, 34.4 vispardhayeva prāsādā anyonyasyocchritābhavan /
MBh, 1, 200, 9.24 rājatacchatram ucchritya citraṃ paramavarcasam /
MBh, 2, 4, 1.7 asajyamāno vṛkṣeṣu dhūmaketur ivocchritaḥ /
MBh, 2, 7, 2.2 vaihāyasī kāmagamā pañcayojanam ucchritā //
MBh, 2, 19, 14.1 te 'tha dvāram anāsādya purasya girim ucchritam /
MBh, 2, 22, 22.2 kṣaṇe tasmin sa tenāsīccaityayūpa ivocchritaḥ //
MBh, 3, 18, 2.1 ucchritya makaraṃ ketuṃ vyāttānanam alaṃkṛtam /
MBh, 3, 23, 33.2 madhyena pāṭayāmāsa krakaco dārvivocchritam //
MBh, 3, 37, 6.1 tvaṃ tu kevalacāpalyād baladarpocchritaḥ svayam /
MBh, 3, 61, 35.1 imaṃ śiloccayaṃ puṇyaṃ śṛṅgair bahubhir ucchritaiḥ /
MBh, 3, 61, 36.2 asyāraṇyasya mahataḥ ketubhūtam ivocchritam //
MBh, 3, 82, 75.1 tasmin sarasi rājendra brahmaṇo yūpa ucchritaḥ /
MBh, 3, 146, 18.2 sarvabhūṣaṇasampūrṇaṃ bhūmer bhujam ivocchritam //
MBh, 3, 146, 60.2 jṛmbhamāṇaḥ suvipulaṃ śakradhvajam ivocchritam /
MBh, 3, 147, 18.1 uccikṣepa punar dorbhyām indrāyudham ivocchritam /
MBh, 3, 158, 23.1 athābhraghanasaṃkāśaṃ girikūṭam ivocchritam /
MBh, 3, 185, 36.2 śṛṅgiṇaṃ taṃ yathoktena rūpeṇādrim ivocchritam //
MBh, 3, 271, 14.1 tasyābhidravatastūrṇaṃ kṣurābhyām ucchritau karau /
MBh, 3, 281, 94.3 ucchritya bāhū duḥkhārtaḥ sasvaraṃ praruroda ha //
MBh, 4, 30, 17.2 mahānubhāvo matsyasya dhvaja ucchiśriye tadā //
MBh, 4, 33, 17.2 dhvajaṃ ca siṃhaṃ sauvarṇam ucchrayantu tavābhibhoḥ //
MBh, 4, 35, 20.2 dhvajaṃ ca siṃham ucchritya sārathye samakalpayat //
MBh, 4, 53, 1.3 ucchritā kāñcane daṇḍe patākābhir alaṃkṛtā /
MBh, 4, 60, 1.3 ucchritya ketuṃ vinadanmahātmā svayaṃ vigṛhyārjunam āsasāda //
MBh, 5, 89, 3.1 tato 'bhraghanasaṃkāśaṃ girikūṭam ivocchritam /
MBh, 5, 95, 15.1 dhik khalvalaghuśīlānām ucchritānāṃ yaśasvinām /
MBh, 5, 165, 4.2 mantrī netā ca bandhuśca mānī cātyantam ucchritaḥ //
MBh, 6, BhaGī 6, 11.2 nātyucchritaṃ nātinīcaṃ cailājinakuśottaram //
MBh, 6, 43, 7.2 pāṇḍavān abhyavartanta sarva evocchritadhvajāḥ //
MBh, 6, 44, 48.2 rājatena mahābāhur ucchritena mahārathe /
MBh, 6, 48, 4.2 pāṇḍavān abhyavartanta sarva evocchritadhvajāḥ //
MBh, 6, 56, 21.1 taṃ pañcatālocchritatālaketuḥ sadaśvavegoddhatavīryayātaḥ /
MBh, 6, 78, 26.2 śikharaiḥ kāñcanamayair merustribhir ivocchritaiḥ //
MBh, 6, 106, 33.2 yathā merur mahārāja śṛṅgair atyartham ucchritaiḥ //
MBh, 7, 6, 16.2 vānaradhvajam ucchritya viṣvaksenadhanaṃjayau //
MBh, 7, 13, 52.1 bhrāmitaṃ punar udbhrāntam ādhūtaṃ punar ucchritam /
MBh, 7, 17, 18.2 śātakumbhamayāpīḍo babhau yūpa ivocchritaḥ //
MBh, 7, 35, 12.1 sa karṇikārapravarocchritadhvajaḥ suvarṇavarmārjunir arjunād varaḥ /
MBh, 7, 63, 7.2 cakruḥ saṃbādham ākāśam ucchritendradhvajopamaiḥ //
MBh, 7, 80, 11.2 nandanaṃ kauravendrāṇāṃ drauṇer lakṣaṇam ucchritam //
MBh, 7, 80, 28.1 navaite tava vāhinyām ucchritāḥ paramadhvajāḥ /
MBh, 7, 87, 58.1 hemadaṇḍocchritacchatre bahuśastraparicchade /
MBh, 7, 92, 13.2 śātakumbhamayāpīḍo babhau yūpa ivocchritaḥ //
MBh, 7, 122, 43.2 ratham anvānayat tasmai suparṇocchritaketanam //
MBh, 7, 131, 27.2 dhvajenocchritatuṇḍena gṛdhrarājena rājatā //
MBh, 7, 142, 36.2 dhvajenocchritatuṇḍena gṛdhrarājena rājatā //
MBh, 7, 142, 39.2 navabhiśca śitair bāṇaiścicheda dhvajam ucchritam //
MBh, 7, 150, 79.2 vyakarṣata balāt karṇa indrāyudham ivocchritam //
MBh, 8, 57, 65.2 samanvadhāvan punar ucchritair dhvajai rathaiḥ suyuktair apare yuyutsavaḥ //
MBh, 8, 67, 26.1 śarair vibhugnaṃ vyasu tad vivarmaṇaḥ papāta karṇasya śarīram ucchritam /
MBh, 9, 1, 15.1 praviśya ca puraṃ tūrṇaṃ bhujāvucchritya duḥkhitaḥ /
MBh, 9, 3, 18.1 indrakārmukavajrābham indraketum ivocchritam /
MBh, 9, 11, 28.1 bhujāvucchritya śastraṃ ca śabdena mahatā tataḥ /
MBh, 9, 16, 52.2 tato nipatito bhūmāvindradhvaja ivocchritaḥ //
MBh, 9, 36, 20.1 tatrāpaśyanmahāśaṅkhaṃ mahāmerum ivocchritam /
MBh, 10, 7, 29.2 sthūṇāhastāḥ khaḍgahastāḥ sarpocchritakirīṭinaḥ /
MBh, 10, 10, 20.1 dhvajottamāgrocchritadhūmaketuṃ śarārciṣaṃ kopamahāsamīram /
MBh, 10, 13, 3.2 ucchriteva rathe māyā dhvajayaṣṭir adṛśyata //
MBh, 12, 98, 10.2 ātmānaṃ yūpam ucchritya sa yajño 'nantadakṣiṇaḥ //
MBh, 12, 99, 26.2 ātmānaṃ yūpam ucchritya sa yajño 'nantadakṣiṇaḥ //
MBh, 12, 112, 57.1 nocchritaṃ sahate kaścit prakriyā vairakārikā /
MBh, 12, 115, 14.2 prakāśayati doṣān svān sarpaḥ phaṇam ivocchritam //
MBh, 12, 120, 12.1 ucchritān āśrayet sphītānnarendrān acalopamān /
MBh, 12, 175, 37.1 karṇikā tasya padmasya merur gaganam ucchritaḥ /
MBh, 12, 202, 18.1 dānavendrā mahākāyā mahāvīryā balocchritāḥ /
MBh, 12, 272, 8.1 yojanānāṃ śatānyūrdhvaṃ pañcocchritam ariṃdama /
MBh, 13, 80, 25.2 sarvaratnamayair bhānti śṛṅgaiścārubhir ucchritaiḥ //
MBh, 14, 65, 27.2 ucchritya bāhū duḥkhārtā tāścānyāḥ prāpatan bhuvi //
MBh, 14, 78, 16.1 paramārcitam ucchritya dhvajaṃ siṃhaṃ hiraṇmayam /
MBh, 14, 85, 15.1 ucchritāṃstu bhujān kecinnābudhyanta śarair hṛtān /
Manusmṛti
ManuS, 7, 170.2 atyucchritaṃ tathātmānaṃ tadā kurvīta vigraham //
Rāmāyaṇa
Rām, Bā, 14, 8.1 udvejayati lokāṃs trīn ucchritān dveṣṭi durmatiḥ /
Rām, Ay, 38, 10.2 yaśasvinī hṛṣṭajanā sūcchritadhvajamālinī //
Rām, Ay, 92, 13.2 rāmāśramagatasyāgner dadarśa dhvajam ucchritam //
Rām, Ār, 8, 12.2 samīpataḥ sthitaṃ tejobalam ucchrayate bhṛśam //
Rām, Ār, 50, 35.1 jalaprapātāsramukhāḥ śṛṅgair ucchritabāhavaḥ /
Rām, Ār, 65, 16.1 romabhir nicitais tīkṣṇair mahāgirim ivocchritam /
Rām, Ki, 39, 51.1 tatra yojanavistāram ucchritaṃ daśayojanam /
Rām, Ki, 40, 35.1 tatra yojanavistāram ucchritaṃ daśayojanam /
Rām, Ki, 66, 37.1 mahadbhir ucchritaṃ śṛṅgair mahendraṃ sa mahābalaḥ /
Rām, Su, 1, 57.2 ambare vāyuputrasya śakradhvaja ivocchritaḥ //
Rām, Su, 1, 95.1 sa tam ucchritam atyarthaṃ mahāvego mahākapiḥ /
Rām, Su, 1, 146.2 cakāra surasā vaktraṃ catvāriṃśat tathocchritam //
Rām, Su, 1, 147.1 babhūva hanumān vīraḥ pañcāśadyojanocchritaḥ /
Rām, Su, 1, 148.1 tathaiva hanumān vīraḥ saptatiṃ yojanocchritaḥ /
Rām, Su, 1, 149.1 hanūmān acalaprakhyo navatiṃ yojanocchritaḥ /
Rām, Su, 2, 23.3 dhriyamāṇam ivākāśam ucchritair bhavanottamaiḥ //
Rām, Su, 6, 5.1 tato dadarśocchritamegharūpaṃ manoharaṃ kāñcanacārurūpam /
Rām, Su, 54, 26.1 daśayojanavistārastriṃśadyojanam ucchritaḥ /
Rām, Su, 55, 30.1 kecid ucchritalāṅgūlāḥ prahṛṣṭāḥ kapikuñjarāḥ /
Rām, Yu, 44, 20.2 tūrṇam utpāṭayāmāsa mahāgirim ivocchritam //
Rām, Yu, 55, 51.2 rarāja merupratimānarūpo merur yathātyucchritaghoraśṛṅgaḥ //
Rām, Utt, 28, 38.1 tān samāliṅgya bāhubhyāṃ viṣṭabdhāḥ kecid ucchritāḥ /
Rām, Utt, 75, 5.1 vistīrṇo yojanaśatam ucchritastriguṇaṃ tataḥ /
Saundarānanda
SaundĀ, 9, 32.2 tathocchritāṃ pātayati prajāmimāmaharniśābhyāmupasaṃhitā jarā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 25, 18.2 ardhāṅgulocchritodvṛttakarṇikaṃ ca tadūrdhvataḥ //
AHS, Nidānasthāna, 4, 9.1 ucchritākṣo lalāṭena svidyatā bhṛśam artimān /
AHS, Cikitsitasthāna, 1, 148.1 vardhanenaikadoṣasya kṣapaṇenocchritasya vā /
AHS, Utt., 28, 8.1 piṭikā mārutāt pittād uṣṭragrīvāvad ucchritā /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 315.1 divā prāṃśos taror agre prāṃśur ucchrīyatāṃ dhvajaḥ /
BKŚS, 18, 634.1 samudradinnayā sārdham ucchrite saṃbhramān mayi /
Daśakumāracarita
DKCar, 2, 8, 5.0 iti athāhamabhyetya vratatyā kayāpi vṛddhamuttārya taṃ ca bālaṃ vaṃśanālīmukhoddhṛtābhir adbhiḥ phalaiśca pañcaṣaiḥ śarakṣepocchritasya lakucavṛkṣasya śikharātpāṣāṇapātitaiḥ pratyānītaprāṇavṛttim āpādya tarutalaniṣaṇṇastaṃ jarantamabravam tāta ka eṣa bālaḥ ko vā bhavān kathaṃ ceyamāpadāpannā iti //
DKCar, 2, 8, 13.0 buddhihīno hi bhūbhṛdatyucchrito 'pi parair adhyāruhyamāṇam ātmānaṃ na cetayate //
DKCar, 2, 8, 219.0 anurañjitātape tu samaye janasamājajñānopayogīni saṃhṛtya nṛtyagītanānāruditāni hastacaṅkramaṇam ūrdhvapādālātapādapīṭhavṛścikamakaralaṅghanādīni matsyodvartanādīni ca karaṇāni punar ādāyādāyāsannavartināṃ kṣurikāḥ tābhirupāhitavarṣmā citraduṣkarāṇi karaṇāni śyenapātotkrośapātādīni darśayan viṃśaticāpāntarālāvasthitasya pracaṇḍavarmaṇaśchurikayaikayā pratyurasaṃ prahṛtya jīvyād varṣasahasraṃ vasantabhānuḥ ityabhigarjan madgātram arūkartum udyatāseḥ kasyāpi cārabhaṭasya pīvarāṃsabāhuśikharamākramya tāvataiva taṃ vicetākurvan sākulaṃ ca lokam uccakṣūkurvan dvipuruṣocchritaṃ prākāram atyalaṅghayam //
Divyāvadāna
Divyāv, 1, 151.0 yāvat pañcamātraiḥ pretasahasrairdagdhasthūṇāsadṛśairasthiyantravaducchritaiḥ svakeśaromapraticchannaiḥ parvatodarasaṃnibhaiḥ sūcīchidropamamukhairanuparivāritaḥ śroṇaḥ koṭikarṇaḥ //
Divyāv, 1, 171.0 anekaiḥ pretasahasrairdagdhasthūṇākṛtibhirasthiyantravaducchritaiḥ svakeśaromapraticchannaiḥ parvatodarasaṃnibhaiḥ sūcīchidropamamukhairanuparivāritaḥ //
Divyāv, 3, 74.0 tato viśvakarmaṇā devaputreṇa mahāpraṇādasya rājño niveśane divyo maṇḍalavāṭo nirmito yūpaścocchritaḥ ūrdhvaṃ vyāmasahasraṃ nānāratnavicitro divyaḥ sarvasauvarṇaḥ //
Divyāv, 8, 186.0 sacedevaṃ vidhiṃ vā nānutiṣṭhati auṣadhīṃ vā na labhate labdhvā vā na gṛhṇāti sa ṣaṇmāsān muhyati unmādamapi prāpnoti ucchritya vā kālaṃ karoti //
Divyāv, 8, 255.0 ucchritaśca sarvataḥ saṃvṛto 'dvārakaśca //
Divyāv, 8, 261.0 ślakṣṇaḥ parvato mṛdurucchrito 'dvārakaśca //
Divyāv, 8, 270.0 dhūmanetraḥ parvata ucchrito mahāprapāto 'dvārakaśca //
Divyāv, 8, 480.0 ayaṃ tu prativiśeṣaḥ yāni cāsya lokasya bhavanti mahābhayāni tadyathā rājato vā caurato vā agnito vā udakato vā manuṣyato vā amanuṣyato vā siṃhato vā vyāghrato vā dvipatarakṣuto vā yakṣarākṣasapretapiśācakumbhāṇḍapūtanakaṭapūtanato vā ītayopadravo vā upasargo vā anāvṛṣṭirvā durbhikṣabhayāni vā asminnucchrite ratnaviśeṣe ima ītayopadravā na bhaviṣyanti //
Divyāv, 8, 534.0 tṛtīyena maṇiratnena yathoktena vidhinā dhvajāgrocchritena yathepsitopakaraṇaviśeṣavarṣaṇāni sampannāni //
Divyāv, 18, 436.1 tena rājñā tatra sarvamapagatapāṣāṇaśarkarakapālaṃ kāritam ucchritadhvajapatākātoraṇam āmuktapaṭṭadāmaṃ gandhodakacūrṇapariṣiktam //
Divyāv, 18, 437.1 nagaradvārādārabhya yāvacca vihāro yāvacca nagarametadantaram apagatapāṣāṇaśarkarakapālaṃ kāritamucchritadhvajapatākatoraṇam āmuktapaṭṭadāma gandhodakacūrṇapariṣiktam //
Divyāv, 19, 56.1 nirgranthaiḥ śrutaṃ te hṛṣṭatuṣṭapramuditāśchatrapatākā ucchrayitvā rājagṛhasya nagarasya rathyāvīthīcatvaraśṛṅgāṭake upāhiṇḍamānā ārocayanti śṛṇvantu bhavantaḥ //
Divyāv, 19, 521.1 tairaparasmin divase bandhumatī rājadhānī apagatapāṣāṇaśarkarakaṭhalyā vyavasthāpitā candanavāripariṣiktā surabhidhūpaghaṭikopanibaddhā āmuktapaṭṭadāmakalāpā ucchritadhvajapatākā nānāpuṣpāvakīrṇā nandanavanodyānasadṛśā //
Kirātārjunīya
Kir, 5, 1.2 abhiyayau sa himācalam ucchritaṃ samuditaṃ nu vilaṅghayituṃ nabhaḥ //
Kir, 5, 15.1 vitataśīkararāśibhir ucchritair upalarodhavivartibhir ambubhiḥ /
Kūrmapurāṇa
KūPur, 1, 43, 13.2 ilāvṛtaṃ ca tanmadhye tanmadhye merurucchritaḥ //
KūPur, 1, 43, 14.3 viṣkambhā racitā meroryojanāyutamucchritāḥ //
KūPur, 1, 48, 2.2 yojanānāṃ sahasrāṇi sārdhaṃ pañcāśaducchritaḥ /
Laṅkāvatārasūtra
LAS, 1, 44.47 atha khalu laṅkādhipatirbhagavatā kṛtāvakāśa utthāya tasmād raśmivimalaprabhād ratnapadmasadṛśād ratnaśikharāt sāpsarogaṇaparivṛto vividhairanekavidhairnānāprakāraiḥ puṣpamālyagandhadhūpavilepanachattradhvajapatākāhārārdhahārakirīṭamukuṭair anyaiśca adṛṣṭaśrutapūrvairābharaṇaviśeṣair viśiṣṭais tūryatālāvacarair devanāgayakṣarākṣasagandharvakiṃnaramahoragamanuṣyātikrāntaiḥ sarvakāmadhātuparyāpannān vādyabhāṇḍānabhinirmāya ye cānyeṣu buddhakṣetreṣu tūryaviśeṣā dṛṣṭāḥ tānabhinirmāya bhagavantaṃ bodhisattvāṃśca ratnajālenāvaṣṭabhya nānāvastrocchritapatākaṃ kṛtvā sapta tālān gagane'bhyudgamya mahāpūjāmeghānabhipravṛṣya tūryatālāvacarāṇi nirnādya tasmādgaganādavatīrya sūryavidyutprabhe dvitīye mahāratnapadmālaṃkṛtau ratnaśikhare niṣasāda /
Liṅgapurāṇa
LiPur, 1, 48, 31.2 atyucchritaḥ suvistīrṇaḥ sarvakālaphalapradaḥ //
LiPur, 1, 53, 21.1 yojanānāṃ sahasrāṇi ūrdhvaṃ pañcāśaducchritaḥ /
LiPur, 1, 53, 23.1 yojanānāṃ sahasrāṇi ūrdhvaṃ pañcāśaducchritaḥ /
Matsyapurāṇa
MPur, 58, 9.1 gartāśca tatra sapta syustriparvocchritamekhalāḥ /
MPur, 81, 14.1 aṅgulenocchritā vaprāstadvistārastu dvyaṅgulaḥ /
MPur, 93, 90.1 caturaṅgulavistārā mekhalā tadvaducchritā /
MPur, 93, 95.1 viṣkambhārdhocchritaṃ proktaṃ sthaṇḍilaṃ viśvakarmaṇā /
MPur, 93, 96.1 dvyaṅgulo hyucchrito vapraḥ prathamaḥ sa udāhṛtaḥ /
MPur, 93, 97.2 daśāṅgulocchritā bhittiḥ sthaṇḍile syāttathopari /
MPur, 93, 124.2 kūrmapṛṣṭhonnatā madhye pārśvayoścāṅgulocchritā //
MPur, 94, 9.2 svāṅgulenocchritāḥ sarve śatamaṣṭottaraṃ sadā //
MPur, 119, 1.3 tṛtīyaṃ tu tayormadhye śṛṅgamatyantamucchritam //
MPur, 119, 5.1 tam ucchritam athātyantaṃ gambhīraṃ parivartulam /
MPur, 123, 17.1 yojanānāṃ sahasrāṇi sārdhaṃ pañcāśaducchritaḥ /
MPur, 124, 81.2 yojanānāṃ sahasrāṇi daśordhvaṃ cocchrito giriḥ //
MPur, 128, 82.1 sarvatasteṣu vistīrṇo vṛttākāra ivocchritaḥ /
MPur, 135, 23.2 tiṣṭhate tripuraṃ pīḍya dehaṃ vyādhirivocchritaḥ //
MPur, 148, 47.2 dhvāṅkṣo dhvaje tu śumbhasya kṛṣṇāyomayamucchritam //
MPur, 154, 29.1 na tu vetsi carācarabhūtagataṃ bhavabhāvamatīva mahānucchritaḥ prabhavaḥ /
MPur, 163, 69.1 udayaśca mahāśaila ucchritaḥ śatayojanam /
MPur, 172, 24.1 candrārkakiraṇoddyotaṃ girikūṭamivocchritam /
MPur, 174, 41.2 amṛtārambhanirmuktaṃ mandarādrim ivocchritam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 12, 18.0 taducyate kāryakaraṇaviśuddhilakṣaṇāḥ tatra kāryaviśuddhis tāvad yadaitad devaśarīraṃ jvalantaṃ bhāsā dīpyantaṃ divi bhuvyantarikṣe ca rukmadaṇḍavad ucchritamātmānaṃ paśyati tadā divi aṇimā laghimā mahimā iti trayaḥ kāryaguṇā bhavanti //
PABh zu PāśupSūtra, 4, 9, 5.0 pūjyatvād ūrdhvagamanādīnāṃ kāryāṇām ucchritatvāt trayāṇāmapi varṇānāmupadeśena gurutvād yajñakartṛtvāt trailokyasthitihetoḥ brāhmaṇo'hamiti prathamo māno jātyutkarṣāt //
Suśrutasaṃhitā
Su, Sū., 12, 10.1 tvaṅmāṃsasirāsnāyusaṃdhyasthisthite 'tyugraruji vāyāvucchritakaṭhinasuptamāṃse vraṇe granthyarśo'rbudabhagaṃdarāpacīślīpadacarmakīlatilakālakāntravṛddhisaṃdhisirāchedanādiṣu nāḍīśoṇitātipravṛttiṣu cāgnikarma kuryāt //
Su, Nid., 2, 5.1 tatra sthūlāntrapratibaddham ardhapañcāṅgulaṃ gudamāhus tasmin valayastisro 'dhyardhāṅgulāntarasambhūtāḥ pravāhaṇī visarjanī saṃvaraṇī ceti caturaṅgulāyatāḥ sarvāstiryagekāṅgulocchritāḥ //
Su, Nid., 4, 6.1 pittaṃ tu prakupitamanilenādhaḥ preritaṃ pūrvavadavasthitaṃ raktāṃ tanvīmucchritāmuṣṭragrīvākārāṃ piḍakāṃ janayati sāsya coṣādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti vraṇaścāgnikṣārābhyām iva dahyate durgandhamuṣṇamāsrāvaṃ sravati upekṣitaśca vātamūtrapurīṣaretāṃsi visṛjati taṃ bhagandaramuṣṭragrīvamityācakṣate //
Su, Nid., 9, 4.2 doṣāḥ śophaṃ śanair ghoraṃ janayantyucchritā bhṛśam //
Su, Śār., 8, 8.1 tatra vyadhyasiraṃ puruṣaṃ pratyādityamukham aratnimātrocchrite upaveśyāsane sakthnor ākuñcitayor niveśya kūrparau sandhidvayasyopari hastāvantargūḍhāṅguṣṭhakṛtamuṣṭī manyayoḥ sthāpayitvā yantraṇaśāṭakaṃ grīvāmuṣṭyor upari parikṣipyānyena puruṣeṇa paścātsthitena vāmahastenottānena śāṭakāntadvayaṃ grāhayitvā tato vaidyo brūyāddakṣiṇahastena sirotthāpanārthaṃ ca yantraṃ pṛṣṭhamadhye pīḍayeti karmapuruṣaṃ ca vāyupūrṇamukhaṃ sthāpayet eṣa uttamāṅgagatānām antarmukhavarjānāṃ sirāṇāṃ vyadhane yantraṇavidhiḥ /
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 6, 3.3 tatra acirakālajātānyalpadoṣaliṅgopadravāṇi bheṣajasādhyāni mṛduprasṛtāvagāḍhānyucchritāni kṣāreṇa karkaśasthirapṛthukaṭhinānyagninā tanumūlānyucchritāni kledavanti ca śastreṇa /
Su, Cik., 6, 3.3 tatra acirakālajātānyalpadoṣaliṅgopadravāṇi bheṣajasādhyāni mṛduprasṛtāvagāḍhānyucchritāni kṣāreṇa karkaśasthirapṛthukaṭhinānyagninā tanumūlānyucchritāni kledavanti ca śastreṇa /
Su, Cik., 6, 11.1 ata ūrdhvaṃ yantrapramāṇam upadekṣyāmaḥ tatra yantraṃ lauhaṃ dāntaṃ śārṅgaṃ vārkṣaṃ vā gostanākāraṃ caturaṅgulāyataṃ pañcāṅgulapariṇāhaṃ puṃsāṃ ṣaḍaṅgulapariṇāhaṃ nārīṇāṃ talāyataṃ tad dvicchidraṃ darśanārtham ekacchidraṃ tu karmaṇi ekadvāre hi śastrakṣārāgnīnāmatikramo na bhavati chidrapramāṇaṃ tu tryaṅgulāyatam aṅguṣṭhodarapariṇāhaṃ yadaṅgulamavaśiṣṭaṃ tasyārdhāṅgulād adhastād ardhāṅgulocchritoparivṛttakarṇikam eṣa yantrākṛtisamāsaḥ //
Su, Cik., 19, 26.1 haredubhayataścāpi doṣānatyarthamucchritān /
Su, Cik., 19, 27.2 nirūheṇa harettasya doṣānatyarthamucchritān //
Su, Ka., 8, 126.2 tṛṇmūrcchāśvāsahṛdrogahikkākāsāḥ syurucchritāḥ //
Su, Utt., 40, 171.1 ekaśaḥ sarvaśaścaiva doṣairatyarthamucchritaiḥ /
Su, Utt., 42, 7.2 sa vyastair jāyate doṣaiḥ samastairapi cocchritaiḥ //
Viṣṇupurāṇa
ViPur, 2, 2, 15.2 ilāvṛtaṃ ca tanmadhye sauvarṇo merur ucchritaḥ //
ViPur, 2, 2, 17.1 viṣkambhā racitā meror yojanāyutam ucchritāḥ /
ViPur, 2, 4, 75.1 yojanānāṃ sahasrāṇi ūrdhvaṃ pañcāśaducchritaḥ /
Viṣṇusmṛti
ViSmṛ, 10, 2.1 caturhastocchrito dvihastāyataḥ //
Yājñavalkyasmṛti
YāSmṛ, 3, 200.1 saṃnirudhyendriyagrāmaṃ nātinīcocchritāsanaḥ /
Bhāratamañjarī
BhāMañj, 1, 644.1 bhāsamatyucchritaṃ lakṣyaṃ kadācitkumbhasaṃbhavaḥ /
Garuḍapurāṇa
GarPur, 1, 56, 19.1 yojanānāṃ sahasrāṇi ūrdhvaṃ pañcāśaducchritaḥ /
GarPur, 1, 59, 25.1 ūrdhvamukhyānyucchritāni sarvāṇyeteṣu kārayet /
GarPur, 1, 89, 49.2 evaṃ tu stuvatastasya tejaso rāśirucchritaḥ /
GarPur, 1, 150, 9.2 ucchritākṣo lalāṭena svidyatā bhṛśamārtimān //
Hitopadeśa
Hitop, 2, 127.8 atyucchrite mantriṇi pārthive ca viṣṭabhya pādāv upatiṣṭhate śrīḥ /
Hitop, 2, 164.3 dūrād ucchritapāṇir ārdranayanaḥ protsāritārdhāsano gāḍhāliṅganatatparaḥ priyakathāpraśneṣu dattādaraḥ /
Kathāsaritsāgara
KSS, 3, 4, 71.1 bhāsayatyucchrite vyoma yacchatre tuhinatviṣi /
KSS, 5, 2, 12.1 puṇḍarīkocchritacchattraṃ prollasaddhaṃsacāmaram /
Kṛṣiparāśara
KṛṣiPar, 1, 26.2 śatayojanavistīrṇaṃ triṃśadyojanamucchritam /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 275.3 taddhāryamupavītaṃ syānnātilambaṃ na cocchritam //
Rasaprakāśasudhākara
RPSudh, 1, 48.3 mṛṇmayī sthālikā kāryā cocchritā tu ṣaḍaṃgulā //
Rasaratnasamuccaya
RRS, 9, 58.2 gartasya paritaḥ kuḍyaṃ prakuryādaṅgulocchritam //
Tantrāloka
TĀ, 8, 22.2 kālāgnerbhuvanaṃ cordhve koṭiyojanamucchritam //
Ānandakanda
ĀK, 1, 26, 54.2 gartasya paritaḥ kuḍyaṃ prakuryāttryaṅgulocchritam //
Āryāsaptaśatī
Āsapt, 2, 653.1 svādhīnaiva phalarddhir janopajīvyatvam ucchrayacchāyā /
Śyainikaśāstra
Śyainikaśāstra, 5, 20.1 saratkulyāmbuśītāyāṃ niviḍocchritabhūruhaiḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 11, 5.1 dṛṣṭavān ucchritaṃ tatra niṣpatraṃ śālmalītarum /
GokPurS, 12, 23.1 sadā puṣpaphalopetaḥ saptahastocchritaś ca saḥ /
Haribhaktivilāsa
HBhVil, 5, 26.3 nātyucchritaṃ nātinīcaṃ cailājinakuśottaram //
Rasakāmadhenu
RKDh, 1, 1, 95.1 gartasya paritaḥ kuryāt pālikām aṅgulocchritām /
RKDh, 1, 2, 30.1 puṭaṃ bhūmitale yaddhi vitastidvitayocchritam /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 10, 42.3, 2.0 kaṭhinamṛttikāyāṃ vitastimānaṃ vartulaṃ gartam ekaṃ kṛtvā tanmadhye caturaṅgulavistāraṃ caturaṅgulagabhīraṃ gartād bhūpṛṣṭhaparyantayāyivakrākṛtinālasaṃyuktam īṣaducchritaṃ ca gartamanyaṃ kuryāt //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 1, 85.1, 9.0 yaḥ pāradastvaritastvarayā vegena yukto nātyucchritam ākāśe gacchati kiṃtu bhūmisaṃnihitākāśe bhuvi ca sa haṃsaga ityucyate //
RRSṬīkā zu RRS, 9, 26.2, 12.0 nālaṃ tu kṣārādipūritaṃ kṛtvā kharparacchidrasaṃmukham evocchritaṃ kāryamiti bhāvaḥ //
RRSṬīkā zu RRS, 9, 50.2, 3.0 tattu na tiryagdaṇḍaṃ kiṃtu vinatāgra ucchrito daṇḍo yasya tathoktam //
Rasataraṅgiṇī
RTar, 3, 41.1 kuṇḍe tvaratnimānena caturasre tathocchrite /
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 99.1 mahaccāsya niveśanaṃ bhaveducchritaṃ ca vistīrṇaṃ ca cirakṛtaṃ ca jīrṇaṃ ca dvayorvā trayāṇāṃ vā caturṇāṃ vā pañcānāṃ vā prāṇiśatānāmāvāsaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 90, 22.1 upatāpayate devāndhūmaketurivocchritaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 15, 3.0 ucchrīyamāṇāyetyukta ucchrayasva vanaspate samiddhasya śrayamāṇaḥ purastāj jāto jāyata ūrdhva ū ṣu ṇa ūrdhvo naḥ //
ŚāṅkhŚS, 5, 15, 3.0 ucchrīyamāṇāyetyukta ucchrayasva vanaspate samiddhasya śrayamāṇaḥ purastāj jāto jāyata ūrdhva ū ṣu ṇa ūrdhvo naḥ //
ŚāṅkhŚS, 16, 4, 2.1 ūrdhvām enām ucchrayatād girau bhāraṃ harann iva /