Occurrences

Gobhilagṛhyasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śira'upaniṣad
Śvetāśvataropaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kumārasaṃbhava
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Garuḍapurāṇa
Kathāsaritsāgara
Narmamālā
Tantrāloka
Caurapañcaśikā
Haṃsadūta
Kokilasaṃdeśa

Gobhilagṛhyasūtra
GobhGS, 4, 5, 8.0 tapaś ca tejaś ceti japitvā prāṇāyāmam āyamyārthamanā vairūpākṣam ārabhyocchvaset //
Kauśikasūtra
KauśS, 6, 1, 33.0 uṣṇe 'kṣatasaktūn anūpamathitān anucchvasan pibati //
Khādiragṛhyasūtra
KhādGS, 1, 2, 22.0 prapadaṃ japitvopatāmya kalyāṇaṃ dhyāyan vairūpākṣam ārabhyocchvaset //
Carakasaṃhitā
Ca, Vim., 5, 6.1 tatra prāṇavahānāṃ srotasāṃ hṛdayaṃ mūlaṃ mahāsrotaśca praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā atisṛṣṭam atibaddhaṃ kupitamalpālpamabhīkṣṇaṃ vā saśabdaśūlam ucchvasantaṃ dṛṣṭvā prāṇavahānyasya srotāṃsi praduṣṭānīti vidyāt /
Ca, Indr., 8, 15.1 dīrghamucchvasya yo hrasvaṃ naro niḥśvasya tāmyati /
Lalitavistara
LalVis, 14, 20.1 iti hi bhikṣavo bodhisattvo 'pareṇa kālasamayena dakṣiṇena nagaradvāreṇodyānabhūmimabhiniṣkraman mahatā vyūhena so 'drākṣīnmārge puruṣaṃ vyādhispṛṣṭaṃ dagdhodarābhibhūtaṃ durbalakāyaṃ svake mūtrapurīṣe nimagnam atrāṇam apratiśaraṇaṃ kṛcchreṇocchvasantaṃ praśvasantam /
Mahābhārata
MBh, 3, 253, 22.3 muhur muhur vyālavad ucchvasanto jyāṃ vikṣipantaśca mahādhanurbhyaḥ //
MBh, 3, 297, 39.3 saṃmataḥ sarvabhūtānām ucchvasan ko na jīvati //
MBh, 3, 297, 40.3 na nirvapati pañcānām ucchvasan na sa jīvati //
MBh, 7, 1, 45.3 āśīviṣavad ucchvasya dhṛtarāṣṭro 'bravīd idam //
MBh, 8, 68, 20.2 pranaṣṭasaṃjñaiḥ punar ucchvasadbhir mahī babhūvānugatair ivāgnibhiḥ /
MBh, 11, 16, 47.1 etā dīrgham ivocchvasya vikruśya ca vilapya ca /
MBh, 12, 177, 25.1 udānād ucchvasiti ca pratibhedācca bhāṣate /
MBh, 13, 1, 27.1 īṣad ucchvasamānastu kṛcchrāt saṃstabhya pannagaḥ /
MBh, 14, 17, 27.1 tataḥ sa taṃ mahocchvāsaṃ bhṛśam ucchvasya dāruṇam /
MBh, 14, 19, 39.1 kuto vāyaṃ praśvasiti ucchvasityapi vā punaḥ /
Manusmṛti
ManuS, 3, 72.2 na nirvapati pañcānām ucchvasan na sa jīvati //
Rāmāyaṇa
Rām, Ay, 10, 31.1 asaṃvṛtāyām āsīno jagatyāṃ dīrgham ucchvasan /
Rām, Ay, 57, 39.1 jalārdragātraṃ tu vilapya kṛcchrān marmavraṇaṃ saṃtatam ucchvasantam /
Rām, Ki, 22, 1.1 vīkṣamāṇas tu mandāsuḥ sarvato mandam ucchvasan /
Rām, Su, 32, 13.2 abravīd dīrgham ucchvasya vānaraṃ madhurasvarā //
Saundarānanda
SaundĀ, 15, 57.1 praśvasityayamanvakṣaṃ yaducchvasiti mānavaḥ /
Śira'upaniṣad
ŚiraUpan, 1, 44.2 ucchvasite tamo bhavati tamasa āpo 'psv aṅgulyā mathite mathitaṃ śiśire śiśiraṃ mathyamānaṃ phenaṃ bhavati phenād aṇḍaṃ bhavaty aṇḍād brahmā bhavati brahmaṇo vāyuḥ vāyor oṃkāraḥ oṃkārāt sāvitrī sāvitryā gāyatrī gāyatryā lokā bhavanti /
Śvetāśvataropaniṣad
ŚvetU, 2, 9.1 prāṇān prapīḍyeha sa yuktaceṣṭaḥ kṣīṇe prāṇe nāsikayocchvasīta /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 55.2 dīrgham ucchvasya yo hrasvaṃ niḥśvasya paritāmyati //
AHS, Nidānasthāna, 15, 19.1 kṛcchrād ucchvasiti stabdhasrastamīlitadṛk tataḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 268.2 bādhamānaṃ mano jātam ucchvasatkarkaśāṅkuram //
BKŚS, 17, 89.2 jātam ucchvasitaṃ svinnakapolasthalapīvaram //
BKŚS, 18, 598.2 amṛtaiva janaḥ kaścic cirāt kaścid udaśvasat //
Kirātārjunīya
Kir, 3, 8.2 samujhitajñātiviyogakhedaṃ tvatsaṃnidhāvucchvasatīva cetaḥ //
Kir, 9, 21.2 niḥsṛtas timirabhāranirodhād ucchvasann iva rarāja digantaḥ //
Kumārasaṃbhava
KumSaṃ, 7, 4.2 āsannapāṇigrahaṇeti pitror umā viśeṣocchvasitaṃ babhūva //
KumSaṃ, 8, 4.2 taddukūlam atha cābhavat svayaṃ dūram ucchvasitanīvibandhanam //
KumSaṃ, 8, 19.2 ucchvasatkamalagandhaye dadau pārvatīvadanagandhavāhine //
KumSaṃ, 8, 70.1 etad ucchvasitapītam aindavaṃ voḍhum akṣamam iva prabhārasam /
Matsyapurāṇa
MPur, 133, 58.2 mukhebhyaḥ sasṛjuḥ śvāsānucchvasanta ivoragāḥ //
MPur, 139, 43.1 saṃdolanād ucchvasitaiśchinnasūtraiḥ kāñcībhraṣṭairmaṇibhirviprakīrṇaiḥ /
Meghadūta
Megh, Pūrvameghaḥ, 46.1 tvanniṣyandocchvasitavasudhāgandhasamparkaramyaḥ srotorandhradhvanitasubhagaṃ dantibhiḥ pīyamānaḥ /
Megh, Uttarameghaḥ, 40.1 ity ākhyāte pavanatanayaṃ maithilīvonmukhī sā tvām utkaṇṭhocchvasitahṛdayā vīkṣya saṃbhāvya caiva /
Suśrutasaṃhitā
Su, Sū., 33, 16.2 nityaṃ vaktreṇa cocchvasyāttaṃ jvaro hanti mānavam //
Su, Nid., 1, 65.2 nirucchvāso 'thavā kṛcchrāducchvasyānnaṣṭacetanaḥ //
Su, Cik., 29, 12.6 evaṃ pañcamaṣaṣṭhayor divasayor varteta kevalam ubhayakālam asmai kṣīraṃ vitaret tataḥ saptame 'hani nirmāṃsas tvagasthibhūtaḥ kevalaṃ somaparigrahād evocchvasiti /
Su, Ka., 2, 17.1 cireṇocchvasiti śyāvo naro hālāhalena vai /
Su, Utt., 42, 82.2 prastabdhagātro bhavati kṛcchreṇocchvasitīva ca //
Su, Utt., 42, 124.2 ucchvasityāmaśakṛtā śūlenāhanyate muhuḥ //
Viṣṇupurāṇa
ViPur, 4, 6, 33.1 tataḥ prasphuraducchvasitāmalakapolakāntir bhagavān uḍupatiḥ kumāram āliṅgya sādhu sādhu vatsa prājño 'sīti budha iti tasya ca nāma cakre //
Viṣṇusmṛti
ViSmṛ, 59, 26.2 na nirvapati pañcānām ucchvasan na sa jīvati //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 34.1, 15.1 tathā ca hiṃsakas tāvat prathamaṃ vadhyasya vīryam ākṣipati tataśca śastrādinipātena duḥkhayati tato jīvitād api mocayati tato vīryākṣepād asya cetanācetanam upakaraṇaṃ kṣīṇavīryaṃ bhavati duḥkhotpādān narakatiryakpretādiṣu duḥkham anubhavati jīvitavyaparopaṇāt pratikṣaṇaṃ ca jīvitātyaye vartamāno maraṇam icchann api duḥkhavipākasya niyatavipākavedanīyatvāt kathaṃcid evocchvasati //
Garuḍapurāṇa
GarPur, 1, 150, 16.2 yo dīrghamucchvasityūrdhvaṃ na ca pratyāharatyadhaḥ //
GarPur, 1, 166, 18.2 kṛcchrāducchvasitaṃ cāpi nimīlannayanadvayam //
Kathāsaritsāgara
KSS, 3, 4, 16.1 drutāgatāyāḥ kasyāścinmuhurucchvasitau stanau /
Narmamālā
KṣNarm, 2, 69.1 bhrānto gṛhaśataṃ tūrṇaṃ bhārākrānta ivocchvasan /
Tantrāloka
TĀ, 6, 64.1 tuṭiḥ sapādāṅgulayukprāṇastāḥ ṣoḍaśocchvasan /
Caurapañcaśikā
CauP, 1, 14.2 antaḥ smitocchvasitapāṇḍuragaṇḍabhittiṃ tāṃ vallabhāmalasahaṃsagatiṃ smarāmi //
Haṃsadūta
Haṃsadūta, 1, 7.1 tadālokastokocchvasitahṛdayā sādaramasau praṇāmaṃ saṃśantī laghu laghu samāsādya savidham /
Kokilasaṃdeśa
KokSam, 2, 42.1 vakti dhvāṅkṣaḥ suhṛdupagamaṃ dakṣiṇe kṣīravṛkṣe vāmaṃ netraṃ sphurati sucirāducchvasityadya cetaḥ /