Occurrences

Aitareyabrāhmaṇa
Bhāradvājaśrautasūtra
Gautamadharmasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kāṭhakasaṃhitā
Mānavagṛhyasūtra
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Kauśikasūtradārilabhāṣya
Kauśikasūtrakeśavapaddhati

Aitareyabrāhmaṇa
AB, 6, 23, 7.0 tad yac caturviṃśe 'hann aikāhikābhiḥ paridadhyur atrāhaiva yajñaṃ saṃsthāpayeyur nāhīnakarma kuryur atha yad ahīnaparidhānīyābhiḥ paridadhyur yathā śrānto 'vimucyamāna utkṛtyetaivaṃ yajamānā utkṛtyerann ubhayībhiḥ paridadhyuḥ //
AB, 6, 23, 7.0 tad yac caturviṃśe 'hann aikāhikābhiḥ paridadhyur atrāhaiva yajñaṃ saṃsthāpayeyur nāhīnakarma kuryur atha yad ahīnaparidhānīyābhiḥ paridadhyur yathā śrānto 'vimucyamāna utkṛtyetaivaṃ yajamānā utkṛtyerann ubhayībhiḥ paridadhyuḥ //
Bhāradvājaśrautasūtra
BhārŚS, 7, 14, 15.2 indrāgnibhyāṃ tvā juṣṭām utkṛntāmīti parivāsayati //
Gautamadharmasūtra
GautDhS, 3, 5, 10.1 liṅgaṃ vā savṛṣaṇam utkṛtya añjalāv ādhāya dakṣiṇāpratīcīṃ vrajed ajihmam ā śarīranipātāt //
Kauśikasūtra
KauśS, 5, 8, 35.0 svadhitinā prakṛtyotkṛtya //
Khādiragṛhyasūtra
KhādGS, 3, 4, 9.0 pavitre antardhāyotkṛtya vapāmuddhārayet //
Kāṭhakasaṃhitā
KS, 10, 6, 15.0 sakthāny utkartam apacata //
Mānavagṛhyasūtra
MānGS, 2, 4, 5.1 saṃjñaptaṃ snapayitvā yathādaivataṃ vapām utkṛtya śrapayitvāghārāvājyabhāgau hutvā jātavedo vapayā gaccha devāṃs tvaṃ hi hotā prathamo babhūva /
Vaikhānasaśrautasūtra
VaikhŚS, 10, 15, 3.0 devebhyaḥ śundhasveti tāṃ prokṣya devebhyaḥ śumbhasveti svadhitinā vapām unmṛjya devebhyaḥ kalpasvety abhimantryācchinno rāyaḥ suvīreti tām adhastād utkṛntati //
Vārāhaśrautasūtra
VārŚS, 1, 6, 5, 28.1 ghṛtena dyāvāpṛthivī iti dviśṛṅgāṃ pracchādyotkṛtya namaḥ sūryasya saṃdṛśa ity ādityam upasthāyorv antarikṣaṃ vīhīti vrajati //
Āpastambaśrautasūtra
ĀpŚS, 7, 19, 2.0 devebhyaḥ kalpasvety abhimantrya devebhyaḥ śūndhasvety adbhir avokṣya devebhyaḥ śūmbhasveti svadhitinā vapāṃ nimṛjyācchinno rāyaḥ suvīra indrāgnibhyāṃ tvā juṣṭām utkṛntāmīty utkṛntati //
ĀpŚS, 7, 19, 2.0 devebhyaḥ kalpasvety abhimantrya devebhyaḥ śūndhasvety adbhir avokṣya devebhyaḥ śūmbhasveti svadhitinā vapāṃ nimṛjyācchinno rāyaḥ suvīra indrāgnibhyāṃ tvā juṣṭām utkṛntāmīty utkṛntati //
ĀpŚS, 20, 25, 13.2 tvaca utkṛtyāvapānām //
Śatapathabrāhmaṇa
ŚBM, 6, 2, 1, 7.2 yā vai śrīr abhyadhāsiṣam imās tāḥ śīrṣasu hanta śīrṣāṇyevopadadhā iti sa śīrṣāṇyevotkṛtyopādhattāthetarāṇi kusindhānyapsu prāplāvayad ajena yajñaṃ samasthāpayan nenme yajño vikṛṣṭo 'sad ity ātmā vai yajño nenme 'yamātmā vikṛṣṭo 'sad ity etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait //
ŚBM, 13, 7, 1, 9.3 vapā vapāvatāṃ juhoti tvaca utkartam avapākānāṃ /
Arthaśāstra
ArthaŚ, 14, 3, 82.1 rātriprekṣāyāṃ pravṛttāyāṃ pradīpāgniṣu mṛtadhenoḥ stanān utkṛtya dāhayet //
Carakasaṃhitā
Ca, Śār., 8, 41.8 tathā sūkṣmailākilimakuṣṭhanāgaraviḍaṅgapippalīkālāgurucavyacitrakopakuñcikākalkaṃ kharavṛṣabhasya vā jīvato dakṣiṇaṃ karṇamutkṛtya dṛṣadi jarjarīkṛtya balvajakvāthādīnām āplāvanānām anyatame prakṣipyāplāvya muhūrtasthitam uddhṛtya tadāplāvanaṃ pāyayedenām /
Mahābhārata
MBh, 1, 17, 7.2 cakreṇotkṛttam apataccālayad vasudhātalam /
MBh, 1, 61, 88.40 utkṛtya karṇo hyadadat kuṇḍale kavacaṃ ca tat /
MBh, 1, 104, 19.1 utkṛtya vimanāḥ svāṅgāt kavacaṃ rudhirasravam /
MBh, 1, 123, 66.2 śira utkṛtya tarasā pātayāmāsa pāṇḍavaḥ //
MBh, 3, 48, 35.2 teṣām utkṛttaśirasāṃ bhūmiḥ pāsyati śoṇitam //
MBh, 3, 131, 22.3 ātmano māṃsam utkṛtya kapotatulayā dhṛtam //
MBh, 3, 131, 25.2 athotkṛtya svamāṃsaṃ tu rājā paramadharmavit /
MBh, 3, 131, 26.2 punaś cotkṛtya māṃsāni rājā prādād uśīnaraḥ //
MBh, 3, 131, 27.2 tata utkṛttamāṃso 'sāvāruroha svayaṃ tulām //
MBh, 3, 131, 29.1 yat te māṃsāni gātrebhya utkṛttāni viśāṃ pate /
MBh, 3, 294, 4.2 etad utkṛtya me dehi yadi satyavrato bhavān //
MBh, 3, 294, 30.1 utkṛtya tu pradāsyāmi kuṇḍale kavacaṃ ca te /
MBh, 3, 294, 38.2 tathotkṛtya pradadau kuṇḍale te vaikartanaḥ karmaṇā tena karṇaḥ //
MBh, 6, 103, 33.2 māṃsānyutkṛtya vai dadyām arjunārthe mahīpate //
MBh, 7, 7, 16.1 utkṛtya ca śirāṃsyugro bāhūn api sabhūṣaṇān /
MBh, 7, 24, 17.1 tasya nānadataḥ ketum uccakarta sakārmukam /
MBh, 7, 95, 34.2 uccakarta śirāṃsyugro yavanānāṃ bhujān api //
MBh, 7, 155, 19.1 utkṛtya kavacaṃ yasmāt kuṇḍale vimale ca te /
MBh, 7, 171, 64.2 chittvāsya bāhū varacandanāktau bhallena kāyācchira uccakarta //
MBh, 8, 60, 5.1 tasyārdhacandrais tribhir uccakarta prasahya bāhū ca śiraś ca karṇaḥ /
MBh, 8, 61, 6.2 utkṛtya vakṣaḥ patitasya bhūmāv athāpibacchoṇitam asya koṣṇam /
MBh, 8, 65, 39.1 tān pañcabhallais tvaritaiḥ sumuktais tridhā tridhaikaikam athoccakarta /
MBh, 9, 40, 11.1 sa utkṛtya mṛtānāṃ vai māṃsāni dvijasattamaḥ /
MBh, 11, 16, 53.1 utkṛttaśirasaścānyān vijagdhānmṛgapakṣibhiḥ /
MBh, 12, 329, 15.1 tripuravadhārthaṃ dīkṣām abhyupagatasya rudrasyośanasā śiraso jaṭā utkṛtya prayuktāḥ /
Manusmṛti
ManuS, 11, 105.1 svayaṃ vā śiśnavṛṣaṇāv utkṛtyādhāya cāñjalau /
Rāmāyaṇa
Rām, Ār, 18, 7.1 kasya pattrarathāḥ kāyān māṃsam utkṛtya saṃgatāḥ /
Rām, Su, 1, 177.1 tatastasya nakhaistīkṣṇair marmāṇyutkṛtya vānaraḥ /
Rām, Utt, 7, 39.1 tacchiro rākṣasendrasya cakrotkṛttaṃ vibhīṣaṇam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 32, 11.1 śastreṇotkṛtya niḥśeṣaṃ snehena kadaraṃ dahet /
AHS, Utt., 32, 14.2 tadvad utkṛtya śastreṇa carmakīlajatūmaṇī //
Bṛhatkathāślokasaṃgraha
BKŚS, 24, 65.2 rāghavotkṛttamūrdhnas tu śambūkasyāmalaṃ yaśaḥ //
Kūrmapurāṇa
KūPur, 2, 32, 13.1 svayaṃ vā śiśnavṛṣaṇāvutkṛtyādhāya cāñcalau /
Matsyapurāṇa
MPur, 148, 12.1 tataḥ svadehādutkṛtya karṣaṃ karṣaṃ dine dine /
MPur, 153, 50.2 tataḥ patata evāsya carma cotkṛtya bhairavam //
Nāradasmṛti
NāSmṛ, 2, 1, 198.1 nirayeṣu ca te śaśvaj jihvām utkṛtya dāruṇāḥ /
Suśrutasaṃhitā
Su, Cik., 8, 23.2 utkṛtyāsrāvamārgāṃstu parisrāviṇi buddhimān //
Su, Cik., 8, 31.2 āgantuje bhiṣaṅnāḍīṃ śastreṇotkṛtya yatnataḥ //
Su, Cik., 20, 9.1 cipyam uṣṇāmbunā siktamutkṛtya srāvayedbhiṣak /
Su, Cik., 20, 23.2 utkṛtya dagdhvā snehena jayet kadarasaṃjñakam //
Su, Cik., 20, 48.2 śastreṇotkṛtya valmīkaṃ kṣārāgnibhyāṃ prasādhayet //
Su, Ka., 5, 5.1 daheddaṃśamathotkṛtya yatra bandho na jāyate /
Su, Utt., 16, 5.1 utkṛtya śastreṇa yavapramāṇaṃ vālena sīvyed bhiṣag apramattaḥ /
Viṣṇusmṛti
ViSmṛ, 43, 42.2 kvacit kṣipyanti bāṇaughair utkṛtyante tathā kvacit //
Yājñavalkyasmṛti
YāSmṛ, 3, 259.2 gṛhītvotkṛtya vṛṣaṇau nairṛtyāṃ cotsṛjet tanum //
Bhāgavatapurāṇa
BhāgPur, 4, 5, 2.2 utkṛtya rudraḥ sahasotthito hasan gambhīranādo visasarja tāṃ bhuvi //
Bhāratamañjarī
BhāMañj, 6, 333.2 bhūriśravāḥ śirāṃsy ārād uccakarta śitaiḥ śaraiḥ //
BhāMañj, 7, 174.1 abhimanyurviśanrājñāmuccakarta śirovanam /
BhāMañj, 7, 432.2 kṣuraprotkṛttavadanānsa jaghānātha kauravān //
BhāMañj, 8, 97.1 paśyārjunaśarotkṛttakaṇṭhānāṃ mauktikāvalī /
BhāMañj, 8, 214.2 rādheyaḥ krakacotkṛttahematāla ivāpatat //
BhāMañj, 18, 12.1 asipatravanotkṛttanaranārīkṛtasvane /
Hitopadeśa
Hitop, 1, 73.10 yataḥ etasya utkṛtyamānasya māṃsāsṛgliptāni asthīni mayā avaśyaṃ prāptavyāni /
Kathāsaritsāgara
KSS, 1, 7, 94.1 yathā yathā ca māṃsaṃ svamutkṛtyāropayannṛpaḥ /
KSS, 2, 3, 37.1 utkṛtyātha svamāṃsāni homakarma sa cākarot /
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 35, 3.0 utkṛtya ca paśoḥ //
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 34-36, 1.0 vapayā dyāvāpṛthivī ityanena vapāśrapaṇyau vapayā pracchādya svadhitinā prakṛtyotkṛtya tataś chedanasthānaṃ ghṛtenābhighārya //