Occurrences

Hiraṇyakeśigṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Āpastambaśrautasūtra
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Matsyapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasādhyāyaṭīkā
Tantrāloka
Vetālapañcaviṃśatikā
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Hiraṇyakeśigṛhyasūtra
HirGS, 2, 15, 8.1 sarvahutāṃ vapāṃ juhoti śeṣamutkṛṣya brāhmaṇānbhojayet //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 2, 7.1 kṛṣiṃ susasyām utkṛṣe supippalā oṣadhīs kṛdhi /
MS, 2, 7, 12, 16.2 sasūtim indra sagdhitim ūrjaṃ sapītim utkṛṣe //
Mānavagṛhyasūtra
MānGS, 1, 10, 7.1 uttareṇa rathaṃ vāno vānuparikramyāntareṇa jvalanavahanāv atikramya dakṣiṇasyāṃ dhuryuttarasya yugatanmano 'dhastāt kanyām avasthāpya śamyām utkṛṣya hiraṇyam antardhāya hiraṇyavarṇāḥ śucaya iti tisṛbhir adbhir abhiṣicya /
Āpastambaśrautasūtra
ĀpŚS, 7, 13, 8.0 sāvitreṇa raśanām ādāya paśor dakṣiṇe bāhau parivīyordhvam utkṛṣyartasya tvā devahaviḥ pāśenārabha iti dakṣiṇe 'rdhaśirasi pāśenākṣṇayā pratimucya dharṣā mānuṣān ity uttarato yūpasya niyunakti //
Mahābhārata
MBh, 1, 141, 23.9 utkarṣantau vikarṣantau prakarṣantau parasparam /
MBh, 1, 208, 11.1 utkṛṣṭa eva tu grāhaḥ so 'rjunena yaśasvinā /
MBh, 1, 209, 9.2 utkarṣati jalāt kaścit sthalaṃ puruṣasattamaḥ //
MBh, 2, 46, 27.1 vastram utkarṣati mayi prāhasat sa vṛkodaraḥ /
MBh, 4, 48, 5.2 utkarṣati dhanuḥśreṣṭhaṃ gāṇḍīvam aśanisvanam //
MBh, 5, 131, 18.3 udyamya dhuram utkarṣed ājāneyakṛtaṃ smaran //
MBh, 12, 65, 12.1 ete dharmāḥ sarvavarṇāśca vīrair utkraṣṭavyāḥ kṣatriyair eṣa dharmaḥ /
MBh, 12, 198, 18.1 dharmād utkṛṣyate śreyastathāśreyo 'pyadharmataḥ /
MBh, 14, 58, 10.1 pramattamattasaṃmattakṣveḍitotkṛṣṭasaṃkulā /
Rāmāyaṇa
Rām, Su, 17, 14.1 utkṛṣṭaparṇakamalāṃ vitrāsitavihaṃgamām /
Rām, Su, 36, 18.1 utkarṣantyāṃ ca raśanāṃ kruddhāyāṃ mayi pakṣiṇe /
Rām, Yu, 66, 23.2 dhanurmuktaḥ svanotkṛṣṭaḥ śrūyate ca raṇājire //
Rām, Yu, 85, 27.1 lagnam utkarṣataḥ khaḍgaṃ khaḍgena kapikuñjaraḥ /
Rām, Utt, 8, 10.1 tatastām eva cotkṛṣya śaktiṃ śaktidharapriyaḥ /
Saundarānanda
SaundĀ, 17, 72.1 tasmācca vyasanaparādanarthapaṅkādutkṛṣya kramaśithilaḥ karīva paṅkāt /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 20, 27.2 utkṛṣṭotkliṣṭadoṣe ca hīnamātratayā hi saḥ //
AHS, Cikitsitasthāna, 1, 4.1 tatrotkṛṣṭe samutkliṣṭe kaphaprāye cale male /
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 37.1 utkarṣann apakarṣaṃś ca kāścit kāścin manāṅ manāk /
Kāmasūtra
KāSū, 2, 8, 12.7 sudūram utkṛṣya vegena svajaghanam avapātayed iti nirghātaḥ /
Matsyapurāṇa
MPur, 58, 30.1 utkṛṣṭānmantrajāpena tiṣṭhadhvamiti jāpakān /
MPur, 154, 404.0 utkṛṣṭakedāra ivāvanītale subījamuṣṭiṃ suphalāya karṣakāḥ //
Suśrutasaṃhitā
Su, Sū., 45, 93.1 kṣīrotthaṃ punarnavanītamutkṛṣṭasnehamādhuryamatiśītaṃ saukumāryakaraṃ cakṣuṣyaṃ saṃgrāhi raktapittanetrarogaharaṃ prasādanaṃ ca //
Su, Śār., 3, 34.0 tatra yasyā dakṣiṇe stane prāk payodarśanaṃ bhavati dakṣiṇākṣimahattvaṃ ca pūrvaṃ ca dakṣiṇaṃ sakthy utkarṣati bāhulyāc ca puṃnāmadheyeṣu dravyeṣu daurhṛdamabhidhyāyati svapneṣu copalabhate padmotpalakumudāmrātakādīni puṃnāmanyeva prasannamukhavarṇā ca bhavati tāṃ brūyāt putramiyaṃ janayiṣyatīti tadviparyaye kanyāṃ yasyāḥ pārśvadvayamunnataṃ purastānnirgatamudaraṃ prāgabhihitalakṣaṇaṃ ca tasyā napuṃsakamiti vidyāt yasyā madhye nimnaṃ droṇībhūtamudaraṃ sā yugmaṃ prasūyata iti //
Su, Cik., 22, 50.2 notkṛṣṭaṃ caiva hīnaṃ ca tribhāgaṃ chedayedbhiṣak //
Bhāgavatapurāṇa
BhāgPur, 4, 23, 17.2 bhūtādināmūnyutkṛṣya mahatyātmani saṃdadhe //
Rasaratnasamuccaya
RRS, 3, 82.2 śītāṃ sthālīṃ samuttārya sattvamutkṛṣya cāharet //
Rasendracūḍāmaṇi
RCūM, 11, 38.2 śītāṃ sthālīṃ samuttārya sattvamutkṛṣya cāharet //
RCūM, 16, 7.2 utkṛṣṭaṃ cāpi taddiṣṭaṃ guṇairaṣṭaguṇaṃ tathā //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 458.2, 14.0 tato rākṣasasūtaṣaḍgadīyāṇamadhye śodhitotkṛṣṭapāradagadīyāṇān ṣaṭ melayitvā te dvādaśagadīyāṇā mūṣāyāṃ prakṣipya gālanīyāḥ //
Tantrāloka
TĀ, 19, 13.1 tamutkṛṣya tato 'ṅguṣṭhādūrdhvāntaṃ vakṣyamāṇayā /
Vetālapañcaviṃśatikā
VetPV, Intro, 23.1 rājño vacanaṃ śrutvā tenānītāni pratyekam utkṛṣya dṛṣṭāni sarvāṇy api ratnaiḥ pūrṇāni rājā ca hṛṣṭamanāḥ saṃjātaḥ //
Haribhaktivilāsa
HBhVil, 5, 197.4 kuḍmalat mukulāyamānaṃ pakṣmalaṃ ca utkṛṣṭapakṣmayuktam akṣidvayasarasiruhaṃ yāsām //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 7, 18.1 divyamāyāmayīṃ devīm utkṛṣṭāmbudasannibhām /
SkPur (Rkh), Revākhaṇḍa, 26, 30.2 tasyaiva tu balotkṛṣṭāstripure dānavāḥ sthitāḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 1, 28.0 vanaspatiprabhṛtīny aṅgāny utkṛṣyeran //