Occurrences

Divyāvadāna

Divyāvadāna
Divyāv, 2, 186.0 mayā cāyaṃ bhāraka utkṣipto bhavati mama cedṛśī samavasthā //
Divyāv, 17, 394.1 prakṣipte pāde avanamatyutkṣipte pāde unnamati divyairmandāravaiḥ puṣpairjānumātreṇa oghena saṃstīrṇaḥ //
Divyāv, 18, 287.1 uttīrya ca taṃ bhāṇḍaṃ śakaṭairuṣṭrairgobhirgardabhaiśca cotkṣipya anupūrveṇa samprasthitaḥ //
Divyāv, 19, 181.1 no cedvayaṃ tvāṃ jñātimadhyādutkṣipāmaḥ //
Divyāv, 19, 187.1 yathaiṣa paribhāṣate nūnamevaṃ karomīti viditvā rājñaḥ pādayor nipatya kathayati deva mama jñātaya evaṃ paribhāṣante yadi tāvat kumāramānayasītyevaṃ kuśalaṃ no cedānayasi vayaṃ tvāṃ jñātimadhyādutkṣipāmaḥ saṃkāraṃ pātayāmo rathyāvīthīcatvaraśṛṅgāṭakeṣu cāvaraṇaṃ niścārayāmo 'smākaṃ bhaginī subhadreṇa gṛhapatinā praghātitā //
Divyāv, 19, 196.1 no cedānayasi vayaṃ tvāṃ jñātimadhyādutkṣipāmaḥ saṃkāraṃ pātayāmaḥ rathyāvīthīcatvaraśṛṅgāṭakeṣu cāvaraṇaṃ niścārayāmaḥ //
Divyāv, 19, 365.1 rājā bāhyaṃ parijanaṃ dṛṣṭvā indriyāṇyutkṣipati //
Divyāv, 19, 366.1 deva kimarthamindriyāṇyutkṣipasi //
Divyāv, 19, 370.1 punarmadhyaṃ janaṃ dṛṣṭvā indriyāṇyutkṣiptumārabdhaḥ //