Occurrences

Baudhāyanagṛhyasūtra
Gautamadharmasūtra
Aṣṭasāhasrikā
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Skandapurāṇa
Tantrāloka
Toḍalatantra
Āryāsaptaśatī
Śukasaptati
Haribhaktivilāsa
Mugdhāvabodhinī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanagṛhyasūtra
BaudhGS, 2, 8, 38.1 athākāśa utkṣipati /
Gautamadharmasūtra
GautDhS, 1, 5, 14.1 ākāśāyetyantarikṣe balir utkṣepyaḥ //
Aṣṭasāhasrikā
ASāh, 4, 2.6 yatra ca karaṇḍake tanmaṇiratnaṃ prakṣiptaṃ bhavati utkṣiptaṃ vā tata uddhṛte 'pi tasmin maṇiratne karaṇḍakāt spṛhaṇīya eva sa karaṇḍako bhavati /
Carakasaṃhitā
Ca, Sū., 20, 19.0 taṃ kaṭukatiktakaṣāyatīkṣṇoṣṇarūkṣair upakramairupakrameta svedavamanaśirovirecanavyāyāmādibhiḥ śleṣmaharair mātrāṃ kālaṃ ca pramāṇīkṛtya vamanaṃ tu sarvopakramebhyaḥ śleṣmaṇi pradhānatamaṃ manyante bhiṣajaḥ taddhyādita evāmāśayam anupraviśyorogataṃ kevalaṃ vaikārikaṃ śleṣmamūlam ūrdhvamutkṣipati tatrāvajite śleṣmaṇyapi śarīrāntargatāḥ śleṣmavikārāḥ praśāntimāpadyante yathā bhinne kedārasetau śāliyavaṣaṣṭikādīny anabhiṣyandyamānānyambhasā praśoṣamāpadyante tadvaditi //
Lalitavistara
LalVis, 6, 55.4 paśyanti sma bodhisattvaṃ mātuḥ kukṣigataṃ jātarūpamiva vigrahaṃ hastaṃ cālayantaṃ vicālayantam utkṣipantaṃ pratiṣṭhāpayantam /
LalVis, 6, 55.7 yadā ca prakramitukāmā bhavanti tadā bodhisattvasteṣāṃ cetasaiva vicintitaṃ vijñāya dakṣiṇaṃ pāṇimutkṣipya saṃcārayati sma /
LalVis, 6, 58.3 yadā ca bhikṣavaḥ śakro devānāmindrastadanye ca devaputrāḥ prakramitukāmā bhavanti sma tadā bodhisattvasteṣāṃ cetasaiva cetaḥparivitarkamājñāya dakṣiṇaṃ pāṇimutkṣipya saṃcārayanti sma /
LalVis, 6, 59.3 punareva ca bodhisattvo dakṣiṇaṃ suvarṇavarṇapāṇimutkṣipya brahmāṇaṃ sahāpatiṃ brahmakāyikāṃśca devaputrān pratisaṃmodate sma /
LalVis, 6, 59.10 yadā ca brahmā sahāpatistadanye ca brahmakāyikā devaputrā gantukāmā bhavanti sma tadā bodhisattvasteṣāṃ cetasaiva cetaḥparivitarkamājñāya dakṣiṇaṃ suvarṇavarṇaṃ bāhumutkṣipya saṃcārayati sma /
LalVis, 7, 32.5 tasya prakramata uparyantarīkṣe 'parigṛhītaṃ divyaśvetavipulachatraṃ cāmaraśubhe gacchantamanugacchanti sma yatra yatra ca bodhisattvaḥ padamutkṣipati sma tatra tatra padmāni prādurbhavanti sma /
LalVis, 14, 4.5 ekaikasya ca prāsādasya sopānāni pañca pañca puruṣaśatānyutkṣipanti sma nikṣipanti sma /
LalVis, 14, 4.6 teṣāṃ tathotkṣipyamāṇānāṃ nikṣipyamāṇānāṃ ca śabdo 'rdhayojane śrūyate sma mā khalu kumāro 'nabhijñāta evābhiniṣkramiṣyatīti /
Mahābhārata
MBh, 1, 119, 38.84 utkṣiptaḥ sa tu nāgena jalājjalaruhekṣaṇaḥ /
MBh, 1, 119, 43.127 utkṣipya ca tadā nāgair jalājjalaruhekṣaṇaḥ /
MBh, 1, 126, 10.2 yantrotkṣipta iva kṣipram uttasthau sarvato janaḥ //
MBh, 1, 141, 22.7 utkṣipyānyonyaroṣeṇa tāḍayāmāsatū raṇe /
MBh, 1, 142, 24.6 utkṣipyābhrāmayad dehaṃ tūrṇaṃ guṇaśatādhikam /
MBh, 1, 151, 18.17 svāṃ kaṭīm īṣad utkṣipya bāhū caiva parāmṛśat /
MBh, 1, 151, 18.19 utkṣipya cāvadhūyainaṃ pātayan balavān bhuvi /
MBh, 1, 181, 24.3 parirabhyotkṣipya bāhubhyāṃ madhye bhāratasattama //
MBh, 1, 192, 3.1 yaḥ śalyaṃ madrarājānam utkṣipyābhrāmayad balī /
MBh, 2, 22, 5.2 utkṣipya bhrāmayad rājan balavantaṃ mahābalaḥ //
MBh, 2, 43, 9.1 punar vasanam utkṣipya pratariṣyann iva sthalam /
MBh, 3, 16, 11.2 utkṣiptagulmaiśca tathā hayaiś caiva padātibhiḥ //
MBh, 3, 147, 18.1 uccikṣepa punar dorbhyām indrāyudham ivocchritam /
MBh, 3, 147, 19.1 utkṣiptabhrūr vivṛttākṣaḥ saṃhatabhrukuṭīmukhaḥ /
MBh, 4, 35, 18.1 ūrdhvam utkṣipya kavacaṃ śarīre pratyamuñcata /
MBh, 5, 40, 14.1 mṛtaṃ putraṃ duḥkhapuṣṭaṃ manuṣyā utkṣipya rājan svagṛhānnirharanti /
MBh, 5, 45, 14.1 ekaṃ pādaṃ notkṣipati salilāddhaṃsa uccaran /
MBh, 5, 146, 6.2 preṣyavat puruṣavyāghro vālavyajanam utkṣipan //
MBh, 6, 44, 27.1 sāśvārohān viṣāṇāgrair utkṣipya turagān dvipāḥ /
MBh, 6, 74, 6.2 krodhasaṃraktanayano vegenotkṣipya kārmukam //
MBh, 7, 131, 49.2 bhrāmyotkṣiptā śaraiḥ sāpi drauṇinābhyāhatāpatat //
MBh, 8, 28, 52.2 padbhyām utkṣipya vepantaṃ pṛṣṭham āropayacchanaiḥ //
MBh, 9, 19, 17.2 utkṣipya hastena tadā mahādvipo vipothayāmāsa vasuṃdharātale //
MBh, 9, 35, 46.2 tayotkṣiptastritastasthau pūjayaṃstridivaukasaḥ //
MBh, 10, 8, 53.2 dorbhyām utkṣipya vegena vakṣasyenam atāḍayat //
MBh, 12, 171, 7.2 utthāyotkṣipya tau damyau prasasāra mahājavaḥ //
MBh, 12, 171, 11.2 utkṣipya kākatālīyam unmātheneva jambukaḥ //
MBh, 13, 100, 14.2 alābhe brāhmaṇasyāgnāvagram utkṣipya nikṣipet //
Manusmṛti
ManuS, 3, 90.1 viśvebhyaś caiva devebhyo balim ākāśa utkṣipet /
Rāmāyaṇa
Rām, Bā, 55, 1.2 āgneyam astram utkṣipya tiṣṭha tiṣṭheti cābravīt //
Rām, Ār, 3, 26.1 taṃ muktakaṇṭham utkṣipya śaṅkukarṇaṃ mahāsvanam /
Rām, Ār, 10, 47.2 gandho 'yaṃ pavanotkṣiptaḥ sahasā kaṭukodayaḥ //
Rām, Ki, 11, 5.2 ūrdhvam utkṣipya tarasā pratigṛhṇāti vīryavān //
Rām, Ki, 11, 37.1 tam evam uktvā saṃkruddho mālām utkṣipya kāñcanīm /
Rām, Ki, 11, 41.2 prapetur mārutotkṣiptā mataṃgasyāśramaṃ prati //
Rām, Su, 62, 23.2 kṛtvākāśaṃ nirākāśaṃ yajñotkṣiptā ivānalāḥ //
Rām, Yu, 55, 36.1 sa parvatāgram utkṣipya samāvidhya mahākapiḥ /
Rām, Yu, 94, 9.2 cakrotkṣiptena rajasā rāvaṇaṃ vyavadhūnayat //
Rām, Yu, 114, 12.1 tam utkṣipya mahānādam ūrdhvabāhum adhomukham /
Rām, Utt, 7, 25.1 utkṣipya hemābharaṇaṃ karaṃ karam iva dvipaḥ /
Agnipurāṇa
AgniPur, 248, 24.2 utkṣipedutthitaṃ hastamantareṇākṣikarṇayoḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 84.2 kāryam etat tathotkṣipya bāhvorenāṃ vikampayet //
AHS, Nidānasthāna, 3, 20.1 śiraḥsrotāṃsi sampūrya tato 'ṅgānyutkṣipann iva /
AHS, Nidānasthāna, 5, 31.2 nābhipṛṣṭhaṃ rujan vāyuḥ pārśve cāhāram utkṣipet //
AHS, Nidānasthāna, 15, 25.2 uraścotkṣipyate tatra kandharā cāvamṛdyate //
AHS, Cikitsitasthāna, 13, 50.1 utkṣipya sūcyā tat tiryag dahecchittvā yato gadaḥ /
AHS, Kalpasiddhisthāna, 5, 14.1 keśeṣūtkṣipya dhunvīta bhīṣayed vyāladaṃṣṭribhiḥ /
AHS, Kalpasiddhisthāna, 5, 47.1 drutaṃ praṇīte niṣkṛṣṭe sahasotkṣipta eva vā /
AHS, Utt., 2, 65.2 tatrotkṣipya yavakṣārakṣaudrābhyāṃ pratisārayet //
AHS, Utt., 18, 62.2 nāḍībhyām utkṣiped antaḥ sukhocchvāsapravṛttaye //
Bhallaṭaśataka
BhallŚ, 1, 57.2 utkṣiptāś capalāśayena marutā paśyāntarikṣe 'dhunā tuṅgānām uparisthitiṃ kṣitibhṛttāṃ kurvanty amī pāṃsavaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 37.1 vanyas tu hastam utkṣipya kiṃcid ākuñcitāṅguliḥ /
BKŚS, 2, 39.2 dūram utkṣipya nikṣiptas tato yātaḥ parāṅmukhaḥ //
BKŚS, 2, 86.1 tataḥ paśyeti tām uktvā tad utkṣipya nṛpāsanam /
BKŚS, 5, 214.1 utkṣipya śvaśureṇāpi harṣanetrāmbuvarṣiṇā /
BKŚS, 15, 95.1 vātamaṇḍalikotkṣiptaṃ yathā pattraṃ bhramad bhramat /
BKŚS, 17, 104.1 atha dakṣiṇam utkṣipya karaṃ kañcukinoditam /
BKŚS, 20, 285.1 sahasā tena cotkṣipto grāme trāsitakātaraḥ /
BKŚS, 23, 40.1 tatra cānyatamenoccair uktam utkṣiptapāṇinā /
Daśakumāracarita
DKCar, 2, 2, 314.1 ekadā ca harmyagatāyāstasyāḥ sthānasthitamapi karṇakuvalayaṃ srastamiti samādadhatī pramatteva pracyāvya punar utkṣipya bhūmestenopakanyāpuraṃ kāraṇena kenāpi bhavanāṅgaṇaṃ praviṣṭasya kāntakasyopari pravṛttakuharapārāvatatrāsanāpadeśāt prahasantī prāhārṣam //
DKCar, 2, 3, 176.1 punarapīmaṃ jātavedasaṃ sākṣīkṛtya svahṛdayena dattā iti prapadena caraṇapṛṣṭhe niṣpīḍyotkṣiptapādapārṣṇir itaretaravyatiṣaktakomalāṅgulidalena bhujalatādvayena kandharāṃ mamāveṣṭya salīlam ānanam ānamayya svayamunnamitamukhakamalā vibhrāntaviśāladṛṣṭir asakṛd abhyacumbat //
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
DKCar, 2, 8, 224.0 aṇutararandhrapraviṣṭena tena nādenāhaṃ dattasaṃjñaḥ śirasaivotkṣipya sapratimaṃ lohapādapīṭham aṃsalapuruṣaprayatnaduścalam ubhayakaravidhṛtam ekapārśvam ekato niveśya niragamam //
Divyāvadāna
Divyāv, 2, 186.0 mayā cāyaṃ bhāraka utkṣipto bhavati mama cedṛśī samavasthā //
Divyāv, 17, 394.1 prakṣipte pāde avanamatyutkṣipte pāde unnamati divyairmandāravaiḥ puṣpairjānumātreṇa oghena saṃstīrṇaḥ //
Divyāv, 18, 287.1 uttīrya ca taṃ bhāṇḍaṃ śakaṭairuṣṭrairgobhirgardabhaiśca cotkṣipya anupūrveṇa samprasthitaḥ //
Divyāv, 19, 181.1 no cedvayaṃ tvāṃ jñātimadhyādutkṣipāmaḥ //
Divyāv, 19, 187.1 yathaiṣa paribhāṣate nūnamevaṃ karomīti viditvā rājñaḥ pādayor nipatya kathayati deva mama jñātaya evaṃ paribhāṣante yadi tāvat kumāramānayasītyevaṃ kuśalaṃ no cedānayasi vayaṃ tvāṃ jñātimadhyādutkṣipāmaḥ saṃkāraṃ pātayāmo rathyāvīthīcatvaraśṛṅgāṭakeṣu cāvaraṇaṃ niścārayāmo 'smākaṃ bhaginī subhadreṇa gṛhapatinā praghātitā //
Divyāv, 19, 196.1 no cedānayasi vayaṃ tvāṃ jñātimadhyādutkṣipāmaḥ saṃkāraṃ pātayāmaḥ rathyāvīthīcatvaraśṛṅgāṭakeṣu cāvaraṇaṃ niścārayāmaḥ //
Divyāv, 19, 365.1 rājā bāhyaṃ parijanaṃ dṛṣṭvā indriyāṇyutkṣipati //
Divyāv, 19, 366.1 deva kimarthamindriyāṇyutkṣipasi //
Divyāv, 19, 370.1 punarmadhyaṃ janaṃ dṛṣṭvā indriyāṇyutkṣiptumārabdhaḥ //
Harṣacarita
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Harṣacarita, 1, 209.1 sarasvatī tu dadhīcasaṃdeśāśaṅkinī kiṃ vakṣyatīti stananihitavāmakaranakharakiraṇadanturitam udbhidyamānakutūhalāṅkuranikaram iva hṛdayam uttarīyadukūlavalkalaikadeśena saṃchādayantī galatāvataṃsapallavena śrotuṃ śravaṇeneva kutūhalād dhāvamānenāvirataśvāsasaṃdohadolāyitāṃ jīvitāśāmiva samāsannataruṇatarulatāmavalambamānā samutphullasya mukhaśaśino lāvaṇyapravāheṇa śṛṅgārarasenevāplāvayantī sakalaṃ jīvalokaṃ śayanakusumaparimalalagnair madhukarakadambakair madanānaladāhaśyāmalair manorathairiva nirgatya mūrtairutkṣipyamāṇā kusumaśayanīyāt smaraśarasaṃjvariṇī mandaṃ mandamudāgāt //
Kāmasūtra
KāSū, 2, 8, 17.1 tatretaraḥ svajaghanam utkṣipet //
Liṅgapurāṇa
LiPur, 1, 70, 131.2 tata utkṣipya tāṃ devo jagataḥ sthāpanecchayā //
LiPur, 1, 96, 73.2 utkṣipyotkṣipya saṃgṛhya nipātya ca nipātya ca //
LiPur, 1, 96, 73.2 utkṣipyotkṣipya saṃgṛhya nipātya ca nipātya ca //
Matsyapurāṇa
MPur, 60, 6.1 utkṣiptamantarikṣe tadbrahmaputreṇa dhīmatā /
MPur, 61, 47.2 utkṣipya lambodaradīrghabāhum ananyacetā yamadiṅmukhaḥ san //
MPur, 136, 44.2 utkṣipya cikṣipur vāpyāṃ mayadānavacoditāḥ //
MPur, 153, 195.1 vāyuṃ ca dorbhyāmutkṣipya pātayāmāsa bhūtale /
MPur, 170, 6.1 tau pādayostu vinyāsād utkṣipantāvivārṇavam /
Nāradasmṛti
NāSmṛ, 2, 1, 10.2 kuṭumbahetor utkṣiptaṃ voḍhavyaṃ tat kuṭumbinā //
NāSmṛ, 2, 1, 199.2 avākśirasam utkṣipya kṣepsyanty agnihradeṣu ca //
Nāṭyaśāstra
NāṭŚ, 4, 84.2 kuñcitaṃ pādamutkṣipya tryaśramūruṃ vivartayet //
NāṭŚ, 4, 85.2 kuñcitaṃ pādamutkṣipya jānustanasamaṃ nyaset //
NāṭŚ, 4, 120.2 kuñcitaṃ pādamutkṣipya pārśvātpārśvaṃ tu ḍolayet //
NāṭŚ, 4, 129.2 drutamutkṣipya caraṇaṃ purastādatha pātayet //
NāṭŚ, 4, 136.2 kuñcitaṃ pādamutkṣipya kuryādagrasthitaṃ bhuvi //
NāṭŚ, 4, 174.2 prasāryotkṣipya ca karau samapādaṃ prayojayet //
Suśrutasaṃhitā
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Śār., 10, 46.1 bālaṃ punargātrasukhaṃ gṛhṇīyāt na cainaṃ tarjayet sahasā na pratibodhayedvitrāsabhayāt sahasā nāpaharedutkṣipedvā vātādivighātabhayāt nopaveśayet kaubjyabhayāt nityaṃ cainamanuvarteta priyaśatair ajighāṃsuḥ evam anabhihatamanās tvabhivardhate nityam udagrasattvasampanno nīrogaḥ suprasannamanāśca bhavati /
Su, Cik., 3, 31.1 musalenotkṣipet kakṣāmaṃsasandhau visaṃhate /
Su, Cik., 15, 9.3 tatra sakthibhyāmāgatamanulomamevāñchet ekasakthnā pratipannasyetarasakthi prasāryāpaharet sphigdeśenāgatasya sphigdeśaṃ prapīḍyordhvam utkṣipya sakthinī prasāryāpaharet tiryagāgatasya parighasyeva tiraścīnasya paścādardham ūrdhvam utkṣipya pūrvārdhamapatyapathaṃ pratyārjavam ānīyāpaharet pārśvāpavṛttaśirasamaṃsaṃ prapīḍyordhvam utkṣipya śiro 'patyapathamānīyāpaharet bāhudvayapratipannasyordhvam utpīḍyāṃsau śiro 'nulomamānīyāpaharet dvāvantyāvasādhyau mūḍhagarbhau evamaśakye śastramavacārayet //
Su, Cik., 15, 9.3 tatra sakthibhyāmāgatamanulomamevāñchet ekasakthnā pratipannasyetarasakthi prasāryāpaharet sphigdeśenāgatasya sphigdeśaṃ prapīḍyordhvam utkṣipya sakthinī prasāryāpaharet tiryagāgatasya parighasyeva tiraścīnasya paścādardham ūrdhvam utkṣipya pūrvārdhamapatyapathaṃ pratyārjavam ānīyāpaharet pārśvāpavṛttaśirasamaṃsaṃ prapīḍyordhvam utkṣipya śiro 'patyapathamānīyāpaharet bāhudvayapratipannasyordhvam utpīḍyāṃsau śiro 'nulomamānīyāpaharet dvāvantyāvasādhyau mūḍhagarbhau evamaśakye śastramavacārayet //
Su, Cik., 15, 9.3 tatra sakthibhyāmāgatamanulomamevāñchet ekasakthnā pratipannasyetarasakthi prasāryāpaharet sphigdeśenāgatasya sphigdeśaṃ prapīḍyordhvam utkṣipya sakthinī prasāryāpaharet tiryagāgatasya parighasyeva tiraścīnasya paścādardham ūrdhvam utkṣipya pūrvārdhamapatyapathaṃ pratyārjavam ānīyāpaharet pārśvāpavṛttaśirasamaṃsaṃ prapīḍyordhvam utkṣipya śiro 'patyapathamānīyāpaharet bāhudvayapratipannasyordhvam utpīḍyāṃsau śiro 'nulomamānīyāpaharet dvāvantyāvasādhyau mūḍhagarbhau evamaśakye śastramavacārayet //
Su, Cik., 35, 32.2 tatra netraṃ vicalitaṃ vivartitaṃ pārśvāvapīḍitam atyutkṣiptam avasannaṃ tiryakprakṣiptamiti ṣaṭ praṇidhānadoṣāḥ atisthūlaṃ karkaśam avanatam aṇubhinnaṃ saṃnikṛṣṭaviprakṛṣṭakarṇikaṃ sūkṣmāticchidram atidīrgham atihrasvam asrimadityekādaśa netradoṣāḥ bahalatā alpatā sachidratā prastīrṇatā durbaddhateti pañca bastidoṣāḥ atipīḍitatā śithilapīḍitatā bhūyo bhūyo 'vapīḍanaṃ kālātikrama iti catvāraḥ pīḍanadoṣāḥ āmatā hīnatā atimātratā atiśītatā atyuṣṇatā atitīkṣṇatā atimṛdutā atisnigdhatā atirūkṣatā atisāndratā atidravatā ityekādaśa dravyadoṣāḥ avākśīrṣocchīrṣanyubjottānasaṃkucitadehasthitadakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādoṣāḥ evametāścatuścatvāriṃśadvyāpado vaidyanimittāḥ /
Su, Cik., 36, 4.1 atyutkṣipte 'vasanne ca netre pāyau bhavedrujā /
Su, Cik., 37, 61.2 sphicoścainaṃ tataḥ śayyāṃ trīn vārānutkṣipettataḥ //
Su, Utt., 15, 30.1 vartmopasvedya nirbhujya sūcyotkṣipya prayatnataḥ /
Viṣṇupurāṇa
ViPur, 5, 9, 16.1 saṃkarṣaṇaṃ tu skandhena śīghramutkṣipya dānavaḥ /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 22.1 paṭutaradavadāhocchuṣkasasyaprarohāḥ paruṣapavanavegotkṣiptasaṃśuṣkaparṇāḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 5, 38.3 yanmūlaketā yatayo 'ñjasorusaṃsāraduḥkhaṃ bahir utkṣipanti //
BhāgPur, 3, 13, 27.1 utkṣiptavālaḥ khacaraḥ kaṭhoraḥ saṭā vidhunvan khararomaśatvak /
BhāgPur, 3, 13, 34.1 tamālanīlaṃ sitadantakoṭyā kṣmām utkṣipantaṃ gajalīlayāṅga /
Bhāratamañjarī
BhāMañj, 7, 437.1 cikṣepa dorbhyāmutkṣipya dūradūre rathaṃ guroḥ /
BhāMañj, 7, 771.1 ityukte dharmarājena bhujāvutkṣipya keśavaḥ /
Garuḍapurāṇa
GarPur, 1, 11, 1.3 jīvamutkṣipya mūrdhanyaṃ nābhyāṃ vyomni niveśayet //
GarPur, 1, 70, 25.1 samprāpya cotkṣipya yathānuvṛttiṃ bibharti yaḥ sarvaguṇānatīva /
GarPur, 1, 149, 4.1 śirāsrotāṃsi sampūrya tato 'ṅgānyutkṣipanti ca /
GarPur, 1, 153, 5.1 nābhipṛṣṭhaṃ rujatyāśu pārśve cāhāramutkṣipet /
GarPur, 1, 166, 24.1 uraścotkṣipyate tatra skandho vā nāmyate tadā /
Kathāsaritsāgara
KSS, 2, 1, 82.1 tadyukto jamadagnestaṃ nāgotkṣiptaḥ sa cāśramam /
KSS, 2, 3, 69.1 so 'pyutkṣipya karaṃ vāmaṃ maunasthastasya bhūpateḥ /
KSS, 3, 4, 360.2 mahābhāga mama skandhe kumbha utkṣipyatāmiti //
KSS, 3, 4, 361.1 tatheti ca ghaṭe tasyāḥ skandhotkṣipte sa buddhimān /
KSS, 3, 4, 365.2 tenotkṣipto ghaṭaścāyamiti pratyabruvaṃśca tāḥ //
KSS, 3, 5, 73.2 mahīmardabhayodbhrāntaśeṣotkṣiptaphaṇān iva //
KSS, 3, 6, 96.1 svayam utkṣiptakalaśastabdhabāhur abhūd yadā /
KSS, 5, 3, 79.1 vīkṣate yāvad utkṣipya paṭaṃ tāvanmṛtāṃ tathā /
Skandapurāṇa
SkPur, 13, 33.1 vajram ākārayat tasya bāhumutkṣipya vṛtrahā /
SkPur, 13, 35.2 utkṣipya musalaṃ dīptaṃ kṣeptum aicchadvimohitaḥ /
Tantrāloka
TĀ, 17, 55.1 tadā pūrṇāṃ vitīryāṇumutkṣipyātmani yojayet /
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 53.1 gāyatrīṃ prapaṭhed dhīmān trivāraṃ jalamutkṣipet /
Āryāsaptaśatī
Āsapt, 2, 134.1 utkṣiptabāhudarśitabhujamūlaṃ cūtamukula mama sakhyā /
Śukasaptati
Śusa, 13, 2.12 enāmutkṣipya gṛhāṇa tvam /
Haribhaktivilāsa
HBhVil, 1, 109.2 satyaṃ satyaṃ punaḥ satyam utkṣipya bhujam ucyate /
HBhVil, 3, 330.2 tatsammukhotkṣiptabhujo gāyatrīṃ tāṃ japet kṣaṇam //
Mugdhāvabodhinī
MuA zu RHT, 10, 17.2, 6.0 koṣṭhake koṣṭhikāyantre dhamanavidhinā utkṣipyotkṣipya dhamanena bhastrānalena tat satvaṃ patati pūrvasaṃbandhāt tāpyādīnāṃ iti śeṣaḥ //
MuA zu RHT, 10, 17.2, 6.0 koṣṭhake koṣṭhikāyantre dhamanavidhinā utkṣipyotkṣipya dhamanena bhastrānalena tat satvaṃ patati pūrvasaṃbandhāt tāpyādīnāṃ iti śeṣaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 130.1 krośāntaram apy anutkṣipya pādau na śaknoṣi gantum //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 60.1 satyaṃ satyaṃ punaḥ satyamutkṣipya bhujam ucyate /