Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Kauśikasūtra
Śatapathabrāhmaṇa
Mahābhārata
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Meghadūta
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Kathāsaritsāgara
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnākara
Rājanighaṇṭu
Haribhaktivilāsa
Mugdhāvabodhinī

Aitareyabrāhmaṇa
AB, 2, 1, 1.0 yajñena vai devā ūrdhvāḥ svargaṃ lokam āyaṃs te 'bibhayur imaṃ no dṛṣṭvā manuṣyāś ca ṛṣayaś cānuprajñāsyantīti taṃ vai yūpenaivāyopayaṃs taṃ yad yūpenaivāyopayaṃs tad yūpasya yūpatvaṃ tam avācīnāgraṃ nimityordhvā udāyaṃs tato vai manuṣyāś ca ṛṣayaś ca devānāṃ yajñavāstv abhyāyan yajñasya kiṃcid eṣiṣyāmaḥ prajñātyā iti te vai yūpam evāvindann avācīnāgraṃ nimitaṃ te 'vidur anena vai devā yajñam ayūyupann iti tam utkhāyordhvaṃ nyaminvaṃs tato vai te pra yajñam ajānan pra svargaṃ lokam //
Atharvaveda (Paippalāda)
AVP, 4, 21, 1.2 dāsy asi prakrīr asy utkhātam arasaṃ viṣam //
AVP, 5, 10, 5.2 utkhātamanyur ajani yat paścāt tat puras kṛdhi //
Kauśikasūtra
KauśS, 4, 12, 18.0 athāsyai bhagam utkhanati yaṃ te bhagaṃ nicakhnus triśile yaṃ catuḥśile idaṃ tam utkhanāmi prajayā ca dhanena ceti //
KauśS, 4, 12, 18.0 athāsyai bhagam utkhanati yaṃ te bhagaṃ nicakhnus triśile yaṃ catuḥśile idaṃ tam utkhanāmi prajayā ca dhanena ceti //
KauśS, 5, 8, 9.0 aktayā vapām utkhanati //
Śatapathabrāhmaṇa
ŚBM, 6, 7, 1, 23.2 etad vai devā etena karmaṇaitayāvṛtemāṃl lokān udakhanan yad udakhanaṃs tasmād utkhotkhā ha vai tām ukhety ācakṣate parokṣam parokṣakāmā hi devāḥ //
ŚBM, 6, 7, 1, 23.2 etad vai devā etena karmaṇaitayāvṛtemāṃl lokān udakhanan yad udakhanaṃs tasmād utkhotkhā ha vai tām ukhety ācakṣate parokṣam parokṣakāmā hi devāḥ //
Mahābhārata
MBh, 1, 141, 22.6 etān anyān mahāvṛkṣān utkhāya tarasākhilān /
MBh, 1, 141, 22.11 śailāṃśca gaṇḍapāṣāṇān utkhāyādāya vairiṇau /
MBh, 12, 138, 68.2 na tat khaned yasya na mūlam utkhanen na taṃ hanyād yasya śiro na pātayet //
Bhallaṭaśataka
BhallŚ, 1, 86.2 te devasyāpy acintyāś caṭulitabhuvanābhogahelāvahelāmūlotkhātānumārgāgatagiriguravas tārkṣyapakṣāgravātāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 314.2 karaṇotkhātakopasya navanītanibhaṃ manaḥ //
BKŚS, 9, 108.2 prahlādināmitagateḥ kathitena jātam utkhātasaṃśayakalaṅkatayā viśuddham //
BKŚS, 17, 162.2 ātodyāṅgārtham utkhātāḥ prarohantu yathā purā //
BKŚS, 20, 323.2 utkhātanijarāgeva yoginīcakravartinī //
BKŚS, 22, 227.1 yajñaguptas tam utkhāya nidhiṃ tatsahitas tataḥ /
Meghadūta
Megh, Pūrvameghaḥ, 56.2 vakṣyasy adhvaśramavinayena tasya śṛṅge niṣaṇṇaḥ śobhāṃ śubhrāṃ trinayanavṛṣotkhātapaṅkopameyam //
Megh, Uttarameghaḥ, 54.1 āśvāsyaivaṃ prathamavirahodagraśokāṃ sakhīṃ te śailād āśu trinayanavṛṣotkhātakūṭān nivṛttaḥ /
Suśrutasaṃhitā
Su, Sū., 6, 33.1 tatra varṣāsu nadyo 'mbhaśchannotkhātataṭadrumāḥ /
Su, Cik., 35, 28.2 utkhātamūlān harati doṣāṇāṃ sādhuyojitaḥ //
Viṣṇupurāṇa
ViPur, 3, 11, 16.1 valmīkamūṣikotkhātāṃ mṛdaṃ nāntarjalāṃ tathā /
ViPur, 3, 11, 17.1 antaḥprāṇyavapannāṃ ca halotkhātāṃ ca pārthiva /
Śatakatraya
ŚTr, 3, 3.1 utkhātaṃ nidhiśaṅkayā kṣititalaṃ dhmātā girer dhātavo nistīrṇaḥ saritāṃ patir nṛpatayo yatnena saṃtoṣitāḥ /
Kathāsaritsāgara
KSS, 3, 6, 143.2 tatra sundarakaś cakre vṛttim utkhātamūlakaiḥ //
KSS, 4, 2, 224.1 parisravadasṛgdhāraṃ cyutotkhātaśikhāmaṇim /
KSS, 5, 2, 105.2 ūrdhvakeśaḥ śikhotkhātakhaḍgo daṃṣṭrāviśaṅkaṭaḥ //
KSS, 6, 1, 46.2 utkhātakhaḍgān puruṣān dattvā paścāt sa bhūpatiḥ //
Rasahṛdayatantra
RHT, 14, 6.1 utkhanyotkhanya tataḥ kaṭorikāyā raso grāhyaḥ /
RHT, 14, 6.1 utkhanyotkhanya tataḥ kaṭorikāyā raso grāhyaḥ /
Rasaprakāśasudhākara
RPSudh, 2, 41.2 utkhanyotkhanya yatnena sūtabhasma samāharet //
RPSudh, 2, 41.2 utkhanyotkhanya yatnena sūtabhasma samāharet //
Rasaratnākara
RRĀ, Ras.kh., 3, 64.2 utkhanyotkhanya tanmadhyād uddharet tadrasaṃ punaḥ //
RRĀ, Ras.kh., 3, 64.2 utkhanyotkhanya tanmadhyād uddharet tadrasaṃ punaḥ //
Rājanighaṇṭu
RājNigh, Rogādivarga, 52.1 yathāvad utkhāya śucipradeśajā dvijena kālādikatattvavedinā /
Haribhaktivilāsa
HBhVil, 3, 171.2 valmīkamūṣikotkhātāṃ mṛdaṃ nāntarjalāt tathā /
HBhVil, 3, 172.1 antaḥprāṇyavapannāṃ ca halotkhātāṃ ca pārthiva /
Mugdhāvabodhinī
MuA zu RHT, 14, 8.1, 15.0 tato'nantaraṃ kaṭorikāṃ svabhāvaśītalāṃ svato himāṃ matvā jñātvā punaraṅgārānapanīya apasārya kaṭorikāmutkhanya raso grāhya iti śeṣaḥ āgamiślokasaṃbandhāt //
MuA zu RHT, 14, 8.1, 16.0 taccāha utkhanyetyādi //
MuA zu RHT, 14, 8.1, 17.0 tato'nantaraṃ laghulohakaṭorikāṃ pūrvavarṇitāṃ utkhanyotkhanya prabalatvenotpāṭya rasaḥ sūto grāhyaḥ //
MuA zu RHT, 14, 8.1, 17.0 tato'nantaraṃ laghulohakaṭorikāṃ pūrvavarṇitāṃ utkhanyotkhanya prabalatvenotpāṭya rasaḥ sūto grāhyaḥ //
MuA zu RHT, 14, 8.1, 18.0 utkhanyotkhanyeti kaṭhinataratvādvā atyādareṇa vīpsā //
MuA zu RHT, 14, 8.1, 18.0 utkhanyotkhanyeti kaṭhinataratvādvā atyādareṇa vīpsā //