Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Jaiminīyabrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 6, 14.0 ekadhāsya tvacam āchyatāt purā nābhyā apiśaso vapām utkhidatād antar evoṣmāṇaṃ vārayadhvād iti paśuṣv eva tat prāṇān dadhāti //
AB, 2, 12, 1.0 tasya vapām utkhidyāharanti tām adhvaryuḥ sruveṇābhighārayann āha stokebhyo 'nubrūhīti //
Atharvaveda (Śaunaka)
AVŚ, 4, 11, 10.1 padbhiḥ sedim avakrāmann irāṃ jaṅghābhir utkhidan /
AVŚ, 11, 4, 21.1 ekaṃ pādaṃ notkhidati salilāddhaṃsa uccaran /
AVŚ, 11, 4, 21.2 yad aṅga sa tam utkhiden naivādya na śvaḥ syāt /
AVŚ, 12, 5, 19.0 hetiḥ śaphān utkhidantī mahādevo 'pekṣamāṇā //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 7, 11.1 tūṣṇīṃ vapām utkhidya hṛdayam uddharati //
BaudhGS, 2, 11, 12.1 tūṣṇīṃ vapām utkhidya hṛdayam uddharati //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 6, 65.0 athāpa upaspṛśya varīya ācchāya iṣe tvā iti vapām utkhidati //
BaudhŚS, 8, 21, 3.0 athaitāṃ carusthālīṃ sakṣāmakāṣām utkhidya nirṇijya tayodayanīyaṃ śrapayati //
BaudhŚS, 16, 20, 9.0 tasya lāṅgūlam utkhidya hantānūpatiṣṭhate //
Bhāradvājaśrautasūtra
BhārŚS, 7, 14, 11.0 apa upaspṛśya iṣe tveti vapām utkhidati //
Jaiminīyabrāhmaṇa
JB, 1, 49, 5.0 tasyai vapām utkhidya śīrṣṇi parivyayanti //
JB, 1, 113, 3.0 sa ete dve akṣare gāyatryā udakhidat //
JB, 1, 141, 19.0 sa brūyāt prajāpatir yad vāmadevyam asṛjata tasya trīṇy akṣarāṇy udakhidat sa eva tryakṣaraḥ puruṣo 'bhavad vāmadevyasya stotre puruṣa iti brūyāt tat pratiyajñaṃ yajamānam apinayantīti //
JB, 1, 321, 17.0 sa etasmād eva prātassavanāt ṣaḍ gāyatrāṇy udakhidat //
Kātyāyanaśrautasūtra
KātyŚS, 6, 6, 12.0 vapām utkhidya vapāśrapaṇyau prorṇauti ghṛtena dyāvāpṛthivī iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 51, 11.0 utkhidya vapāṃ śākhāṃ viśākhāṃ ca pracchādya carame 'ṅgāre vapāṃ nigṛhyāntarā śākhāgnī hṛtvābhighārya śrapayati //
Pañcaviṃśabrāhmaṇa
PB, 9, 5, 7.0 indro vṛtram ahaṃs tasya yo nastaḥ somaḥ samadhāvat tāni babhrutūlāny arjunāni yo vapāyā utkhinnāyās tāni lohitatūlāni yāni babhrutūlāny arjunāni tāny abhiṣuṇuyād etad vai brahmaṇo rūpaṃ sākṣād eva somam abhiṣuṇoti //
Taittirīyasaṃhitā
TS, 2, 1, 1, 4.7 sa ātmano vapām udakhidat /
TS, 2, 1, 5, 1.2 sa ya uttamaḥ paśur āsīt tam pṛṣṭham pratisaṃgṛhyodakhidat /
TS, 6, 3, 9, 3.2 iṣe tveti vapām utkhidatīcchata iva hy eṣa yo yajate /
TS, 6, 3, 9, 4.2 krūram iva vā etat karoti yad vapām utkhidaty urv antarikṣam anv ihīty āha śāntyai /
Vaikhānasaśrautasūtra
VaikhŚS, 10, 15, 1.0 tau pāṇipādau prakṣālyāpa upaspṛśyeṣe tveti vapām utkhidya ghṛtena dyāvāpṛthivī prorṇvāthām iti vapayā dviśūlāṃ vapāśrapaṇīṃ prorṇoti //
Vārāhaśrautasūtra
VārŚS, 1, 6, 5, 24.1 apaḥ spṛṣṭveṣe tveti vapām utkhidati //
Āpastambaśrautasūtra
ĀpŚS, 7, 19, 1.0 iṣe tveti vapām utkhidya ghṛtena dyāvāpṛthivī prorṇvāthām iti vapayā dviśūlāṃ pracchādyorje tveti taniṣṭhe 'ntata ekaśūlayopatṛṇatti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 11, 10.0 paścāt śāmitrasya prākśirasaṃ pratyakśirasam vodakpādaṃ saṃjñapya purā nābhes tṛṇam antardhāya vapām utkhidya vapām avadāya vapāśrapaṇībhyāṃ parigṛhyādbhir abhiṣicya śāmitre pratāpyāgreṇainam agniṃ hṛtvā dakṣiṇata āsīnaḥ śrapayitvā parītya juhuyāt //
ĀśvGS, 2, 4, 13.1 paśukalpena paśuṃ saṃjñapya prokṣaṇopākaraṇavarjaṃ vapām utkhidya juhuyād vaha vapāṃ jātavedaḥ pitṛbhyo yatraitān vettha nihitān parāke /
ĀśvGS, 4, 3, 20.0 anustaraṇyā vapām utkhidya śiromukhaṃ pracchādayed agner varma pari gobhir vyayasveti //
Śatapathabrāhmaṇa
ŚBM, 3, 8, 2, 16.1 atha vapām utkhidanti /
ŚBM, 3, 8, 3, 2.2 etena puroḍāśena pracarati madhyato vā imāṃ vapāmutkhidanti madhyata evainam etena medhena samardhayati kṛtsnaṃ karoti tasmād vapayā pracaryaitena puroḍāśena pracaraty eṣa nv evaitasya bandhur yatra kva caiṣa paśum puroḍāśo 'nunirupyate //
ŚBM, 4, 5, 2, 1.2 tāmālabhya saṃjñapayanti saṃjñapyāha vapāmutkhidetyutkhidya vapām anumarśaṃ garbham eṣṭavai brūyāt sa yadi na vindanti kimādriyeran yady u vindanti tatra prāyaścittiḥ kriyate //
ŚBM, 4, 5, 2, 1.2 tāmālabhya saṃjñapayanti saṃjñapyāha vapāmutkhidetyutkhidya vapām anumarśaṃ garbham eṣṭavai brūyāt sa yadi na vindanti kimādriyeran yady u vindanti tatra prāyaścittiḥ kriyate //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 17, 4.0 ekadhāsya tvacam āchyatāt purā nābhyā apiśaso vapām utkhidatād antarā ivoṣmāṇaṃ vārayadhvāt //