Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 4, 482.1 raktavargaḥ pītavargaḥ kvāthyaḥ kṣīraiścaturguṇaiḥ /
ĀK, 1, 6, 12.2 dvyāḍhake nikṣipet sarvaṃ mṛtpātre kvāthayet sudhīḥ //
ĀK, 1, 6, 20.1 kvāthayet pādaśeṣaṃ tat tasmin śīte madhoḥ palam /
ĀK, 1, 6, 112.1 kvāthayet pādaśeṣaṃ tu kārṣikaṃ svacchasaindhavam /
ĀK, 1, 7, 108.2 kvāthayet pādaśeṣaṃ tu tasminpatrāṇi ḍhālayet //
ĀK, 1, 7, 123.1 aṣṭāvaśeṣaṃ kvāthayet kvāthasya sadṛśaṃ ghṛtam /
ĀK, 1, 7, 132.1 yāvatkṣīṇajalaṃ kvāthyaṃ kṣīraṃ cānupibetpriye /
ĀK, 1, 23, 37.2 yathā sāndratvamāpnoti tāvatkvāthyaṃ varānane //
ĀK, 1, 23, 38.2 yāvad ghanībhavet tāvat kvāthanīyā prayatnataḥ //
ĀK, 1, 23, 366.2 tilavatkvāthayitvā vā hastapādairathāpi vā //
ĀK, 1, 23, 512.2 tenodakena saṃmardyam abhrakaṃ kvāthayetpriye //
ĀK, 2, 5, 53.2 gomūtrais triphalā kvāthyā tatkaṣāyeṇa bhāvayet //
ĀK, 2, 7, 101.2 gomūtre triphalā kvāthyā tatkvāthe secayecchanaiḥ //