Occurrences

Kauśikasūtra
Vasiṣṭhadharmasūtra
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Suśrutasaṃhitā
Viṣṇusmṛti
Bhāratamañjarī
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Sarvāṅgasundarā
Ānandakanda
Śārṅgadharasaṃhitā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gūḍhārthadīpikā
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasataraṅgiṇī
Rasārṇavakalpa
Yogaratnākara

Kauśikasūtra
KauśS, 4, 2, 25.0 yad agnir iti paraśuṃ japaṃstāpayati kvāthayatyavasiñcati //
Vasiṣṭhadharmasūtra
VasDhS, 27, 12.2 kvāthayitvā pibed āpas trirātreṇaiva śudhyati //
Mahābhārata
MBh, 1, 217, 9.1 jalasthāneṣu sarveṣu kvāthyamāneṣu bhārata /
MBh, 18, 2, 24.2 lohakumbhīśca tailasya kvāthyamānāḥ samantataḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 20, 38.4 kiñjalkaṃ kamalād balāṃ śataguṇe divye 'mbhasi kvāthayet //
AHS, Cikitsitasthāna, 1, 122.1 kvāthayet kalkayed yaṣṭīśatāhvāphalinīphalam /
AHS, Cikitsitasthāna, 8, 153.2 aṣṭau dattvā jīrṇaguḍasya palāni kvāthyaṃ bhūyaḥ sāndratayā samam etat //
AHS, Cikitsitasthāna, 10, 54.2 āpothya kvāthayed agnau mṛdāvanugate rase //
AHS, Cikitsitasthāna, 20, 20.1 surasādigaṇaṃ mūtre kvāthayitvārdhavāriṇi /
AHS, Cikitsitasthāna, 21, 64.1 jīrṇaṃ piṇyākaṃ pañcamūlaṃ pṛthak ca kvāthyaṃ kvāthābhyām ekatas tailam ābhyām /
AHS, Utt., 2, 14.1 dhātrī kumāraśca pibet kvāthayitvā saśārivam /
AHS, Utt., 13, 7.2 prastham āmalakānāṃ ca kvāthayen nalvaṇe 'mbhasi //
AHS, Utt., 13, 10.2 triphalāṣṭapalaṃ kvāthyaṃ pādaśeṣaṃ jalāḍhake //
AHS, Utt., 22, 95.1 kvāthyauṣadhavyatyayayojanena tailaṃ pacet kalpanayānayaiva /
AHS, Utt., 39, 86.1 tilavat pīḍayed droṇyāṃ kvāthayed vā kusumbhavat /
Divyāvadāna
Divyāv, 10, 10.1 śvetāsthi nāma durbhikṣam tasmin kāle manuṣyā asthīnyupasaṃhṛtya tāvat kvāthayanti yāvat tānyasthīni śvetāni saṃvṛttānīti //
Divyāv, 10, 13.0 śalākāvṛttir nāma tasmin kāle manuṣyāḥ khalu bilebhyo dhānyaguḍakāni śalākayā ākṛṣya bahūdakasthālyāṃ kvāthayitvā pibanti //
Suśrutasaṃhitā
Su, Sū., 45, 40.2 yat kvāthyamānaṃ nirvegaṃ niṣphenaṃ nirmalaṃ laghu //
Su, Cik., 4, 28.1 tilaparipīḍanopakaraṇakāṣṭhāny āhṛtyānalpakālaṃ tailaparipītānyaṇūni khaṇḍaśaḥ kalpayitvāvakṣudya mahati kaṭāhe pānīyenābhiplāvya kvāthayet tataḥ sneham ambupṛṣṭhād yad udeti tat sarakapāṇyor anyatareṇādāya vātaghnauṣadhapratīvāpaṃ snehapākakalpena vipacet etadaṇutailam upadiśanti vātarogiṣu aṇubhyastailadravyebhyo niṣpādyata ityaṇutailam //
Su, Cik., 31, 8.1 tatrānyatamaparimāṇasaṃmitānāṃ yathāyogaṃ tvakpatraphalamūlādīnām ātapapariśoṣitānāṃ chedyāni khaṇḍaśaśchedayitvā bhedyānyaṇuśo bhedayitvāvakuṭyāṣṭaguṇena ṣoḍaśaguṇena vāmbhasābhiṣicyasthālyāṃ caturbhāgāvaśiṣṭaṃ kvāthayitvāpaharedityeṣa kaṣāyapākakalpaḥ /
Su, Cik., 31, 8.2 snehāccaturbhāgāvaśiṣṭaṃ kvāthayitvāpaharedityeṣa kaṣāyapākakalpaḥ /
Su, Cik., 38, 68.1 kulatthabilvabhūnimbaiḥ kvāthitaiḥ palasaṃmitaiḥ /
Su, Utt., 24, 38.2 kṣīramardhajale kvāthyaṃ jāṅgalair mṛgapakṣibhiḥ //
Su, Utt., 39, 187.1 kvāthayitvā pibet kvāthaṃ sakṣaudraṃ kaphaje jvare /
Su, Utt., 39, 251.1 prasthamāmalakānāṃ ca kvāthayetsalilārmaṇe /
Viṣṇusmṛti
ViSmṛ, 43, 38.1 kvacit tailena kvāthyante tāḍyante musalaiḥ kvacit /
Bhāratamañjarī
BhāMañj, 7, 229.1 uktveti śokadahanakvāthyamāno dhanaṃjayaḥ /
BhāMañj, 18, 13.1 pāpināṃ kvāthyamānānāmākrandaṃ dhṛtidāruṇam /
Rasamañjarī
RMañj, 6, 19.2 vallī tumbarikānāma tanmūlaṃ kvāthayetpalam //
RMañj, 6, 20.2 triśūlī yā samākhyātā tanmūlaṃ kvāthayed valam //
Rasaprakāśasudhākara
RPSudh, 7, 55.2 dhānyasyāmlaiḥ puṣparāgasya śuddhiṃ kaulatthe vai kvāthyamānaṃ hi vajram //
Rasaratnasamuccaya
RRS, 2, 34.1 atha sattvakaṇāṃstāṃstu kvāthayitvāmlakāñjikaiḥ /
RRS, 5, 102.1 kvāthyamaṣṭaguṇe toye triphalāṣoḍaśaṃ palam /
RRS, 5, 127.1 gomūtraistriphalā kvāthyā tatkaṣāyeṇa bhāvayet /
RRS, 5, 151.1 gomūtraistriphalā kvāthyā tatkvāthe secayecchanaiḥ /
Rasaratnākara
RRĀ, R.kh., 3, 15.1 suvarcalamajāmūtraiḥ kvāthyaṃ yāmacatuṣṭayam /
RRĀ, R.kh., 7, 20.1 mākṣikaṃ naramūtreṇa kvāthayet kodravairdravaiḥ /
RRĀ, R.kh., 8, 83.1 daṇḍena mardayetkvāthyam uddhṛtya citrakadravaiḥ /
RRĀ, R.kh., 9, 27.1 gomūtraistriphalā kvāthyā tatkaṣāyeṇa bhāvayet /
RRĀ, R.kh., 10, 69.3 kvāthyadravyaṃ śilājatusamaṃ caturguṇena jalaṃ dattvā caturbhāgāvaśeṣeṇa bhāvayed ityekaḥ pakṣaḥ /
RRĀ, R.kh., 10, 73.1 bhaveddravyaṃ samaṃ kvāthyaṃ kvāthaṃ cāṣṭāvaśeṣitam /
RRĀ, Ras.kh., 1, 20.2 kvāthayed aṣṭaguṇitais tadaṣṭāṃśaṃ sasaindhavam //
RRĀ, Ras.kh., 4, 4.2 kvāthyam aṣṭaguṇais toyair grāhyamaṣṭāvaśeṣitam //
RRĀ, V.kh., 11, 13.2 kvāthayedāranālena tena mardyaṃ tryahaṃ rasam /
Rasendracintāmaṇi
RCint, 8, 229.1 tulyaṃ girijena jale caturguṇe bhāvanauṣadhaṃ kvāthyam /
Rasendracūḍāmaṇi
RCūM, 10, 44.2 atha sattvakaṇāṃstāṃstu kvāthayitvāmlakāñjikaiḥ //
Rasādhyāya
RAdhy, 1, 243.3 kvāthayitvātape śuṣkaṃ yāmaṃ dugdhena pācayet //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 249.2, 1.0 rasakasya khāparasya maṇamekaṃ naramūtreṇa dinatrayaṃ kvāthayitvā ātape dattvā śoṣayitvā praharamekaṃ dugdhena pācayitvā punaḥ śoṣayitvā cūrṇīkṛtya tanmadhye'ṣṭabhāgena khalaścaturthabhāgena ṭaṅkaṇakṣāro'ṣṭamabhāgena pūrvaguḍa etāni trīṇi kṣipet //
Rasārṇava
RArṇ, 6, 113.2 kvāthayet kodravakvāthe krameṇānena tu tryaham /
RArṇ, 7, 143.1 kvāthayenmṛdutāpena yāvat kumbhāvaśeṣitam /
RArṇ, 11, 29.2 kvāthayitvābhrakaṃ tattu snuhīkṣīreṇa mardayet //
RArṇ, 12, 145.2 tilavat kvāthayitvā tu hastaiḥ pādairathāpi vā /
RArṇ, 12, 312.1 tenodakena saṃmardya abhrakaṃ kvāthayet priye /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 71.2, 2.0 hemante madhurasnigdhaśītalaiḥ saṃskṛtaśarīras tānyaṣṭāv aṣṭaguṇe jale kvāthayet //
SarvSund zu AHS, Utt., 39, 71.2, 4.0 paścāttasmin pratidinaṃ caikaikaṃ bhallātakaṃ vardhayet adhikīkṛtya kvāthayed ityarthaḥ //
SarvSund zu AHS, Utt., 39, 91.2, 5.0 kusumbhavad vā kvāthayet //
Ānandakanda
ĀK, 1, 4, 482.1 raktavargaḥ pītavargaḥ kvāthyaḥ kṣīraiścaturguṇaiḥ /
ĀK, 1, 6, 12.2 dvyāḍhake nikṣipet sarvaṃ mṛtpātre kvāthayet sudhīḥ //
ĀK, 1, 6, 20.1 kvāthayet pādaśeṣaṃ tat tasmin śīte madhoḥ palam /
ĀK, 1, 6, 112.1 kvāthayet pādaśeṣaṃ tu kārṣikaṃ svacchasaindhavam /
ĀK, 1, 7, 108.2 kvāthayet pādaśeṣaṃ tu tasminpatrāṇi ḍhālayet //
ĀK, 1, 7, 123.1 aṣṭāvaśeṣaṃ kvāthayet kvāthasya sadṛśaṃ ghṛtam /
ĀK, 1, 7, 132.1 yāvatkṣīṇajalaṃ kvāthyaṃ kṣīraṃ cānupibetpriye /
ĀK, 1, 23, 37.2 yathā sāndratvamāpnoti tāvatkvāthyaṃ varānane //
ĀK, 1, 23, 38.2 yāvad ghanībhavet tāvat kvāthanīyā prayatnataḥ //
ĀK, 1, 23, 366.2 tilavatkvāthayitvā vā hastapādairathāpi vā //
ĀK, 1, 23, 512.2 tenodakena saṃmardyam abhrakaṃ kvāthayetpriye //
ĀK, 2, 5, 53.2 gomūtrais triphalā kvāthyā tatkaṣāyeṇa bhāvayet //
ĀK, 2, 7, 101.2 gomūtre triphalā kvāthyā tatkvāthe secayecchanaiḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 103.1 tannīraṃ kvāthayedvahnau yāvatsarvaṃ viśuṣyati /
ŚdhSaṃh, 2, 12, 187.2 viḍaṅgaṃ vākucībījaṃ kvāthayettena bhāvayet //
Abhinavacintāmaṇi
ACint, 1, 85.1 kvāthyamānaṃ tu yat toyaṃ niṣphenaṃ nirmalīkṛtam /
Bhāvaprakāśa
BhPr, 7, 3, 135.1 tulyaṃ girijena jale vasuguṇite bhāvanauṣadhaṃ kvāthyam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 24.1 puṭe puṭe kvāthayitvā sthālīpākaṃ pradāpayet /
ŚGDīp zu ŚdhSaṃh, 2, 11, 104.2, 3.0 pradīpayet jvālayet acchaṃ nirmalaṃ jalaṃ lohapātre kvāthayet //
Mugdhāvabodhinī
MuA zu RHT, 3, 5.2, 4.0 tāvatkvāthyaṃ kṣiped bhāṇḍe yāvatphenaṃ sitaṃ bhavet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 10, 20.2 suvarṇaṃ pañcagavyaṃ ca kvāthayitvā pibejjalam //
Rasakāmadhenu
RKDh, 1, 1, 258.2 uttarottarataḥ kṣepātkaṭāhe kvāthayedbhṛśam //
RKDh, 1, 5, 7.6 kvāthayitvābhrakaṃ taṃ tu snuhīkṣīreṇa marditam //
Rasataraṅgiṇī
RTar, 2, 51.1 bhāvyadravyamitaḥ kvāthyo jalamaṣṭaguṇaṃ tataḥ /
Rasārṇavakalpa
RAK, 1, 174.2 tilavatkvāthayitvā tu hastapādairathāpi vā //
RAK, 1, 483.1 kvāthayedvahninā prājñas tataḥ śulve vimardayet /
Yogaratnākara
YRā, Dh., 55.1 kvāthyamaṣṭaguṇe toye triphalā ṣoḍaśaṃ palam /
YRā, Dh., 405.2 tannīraṃ kvāthayedvahnau yāvatsarvaṃ viśuṣyati //