Occurrences

Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Nyāyasūtra
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendraṭīkā
Rasahṛdayatantra
Rasaratnasamuccaya
Rasādhyāya
Tantrāloka
Ānandakanda
Haṃsadūta
Mugdhāvabodhinī
Rasakāmadhenu
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Arthaśāstra
ArthaŚ, 4, 11, 20.1 vivītakṣetrakhalaveśmadravyahastivanādīpikam agninā dāhayet //
ArthaŚ, 14, 3, 11.1 tato niśācarāṇāṃ sattvānām anyatamasya śiraḥkapālam añjanena pūrayitvā mṛtāyāḥ striyā yonau praveśya dāhayet //
ArthaŚ, 14, 3, 82.1 rātriprekṣāyāṃ pravṛttāyāṃ pradīpāgniṣu mṛtadhenoḥ stanān utkṛtya dāhayet //
Carakasaṃhitā
Ca, Vim., 7, 23.1 tathā bhallātakāsthīnyāhṛtya kalaśapramāṇena cāpothya snehabhāvite dṛḍhe kalaśe sūkṣmānekacchidrabradhne śarīram upaveṣṭya mṛdāvalipte samāvāpyoḍupena pidhāya bhūmāvākaṇṭhaṃ nikhātasya snehabhāvitasyaivānyasya dṛḍhasya kumbhasyopari samāropya samantādgomayairupacitya dāhayet sa yadā jānīyāt sādhu dagdhāni gomayāni vigatasnehāni ca bhallātakāsthīnīti tatastaṃ kumbhamuddharet /
Mahābhārata
MBh, 1, 2, 193.2 rājñāṃ tāni śarīrāṇi dāhayāmāsa śāstrataḥ //
MBh, 1, 55, 17.2 adāhayacca viśrabdhān pāvakena punastadā //
MBh, 1, 136, 11.3 gṛham ātmavināśāya kāritaṃ dāhitaṃ ca yat /
MBh, 1, 136, 12.2 yaḥ śucīn pāṇḍavān bālān dāhayāmāsa mantriṇā //
MBh, 1, 137, 16.76 dattvābhayaṃ saputrāyai kuntyai gṛham adāhayam /
MBh, 1, 195, 14.2 adāhayo yadā pārthān sa tvagnau jatuveśmani /
MBh, 1, 219, 22.2 nirviśaṅkaṃ punar dāvaṃ dāhayāmāsatustadā //
MBh, 5, 61, 8.1 yat khāṇḍavaṃ dāhayatā kṛtaṃ hi kṛṣṇadvitīyena dhanaṃjayena /
MBh, 5, 93, 55.1 dāhitaśca nirastaśca tvām evopāśritaḥ punaḥ /
MBh, 11, 26, 30.2 dāhayāmāsur avyagrā vidhidṛṣṭena karmaṇā //
MBh, 11, 26, 43.2 dāhayāmāsa viduro dharmarājasya śāsanāt //
MBh, 12, 69, 35.2 asaṃbhave praveśasya dāhayed agninā bhṛśam //
MBh, 16, 8, 25.2 adāhayaccandanaiśca gandhair uccāvacair api //
MBh, 16, 8, 31.2 anviṣya dāhayāmāsa puruṣair āptakāribhiḥ //
Manusmṛti
ManuS, 5, 167.2 dāhayed agnihotreṇa yajñapātraiś ca dharmavit //
ManuS, 8, 372.1 pumāṃsaṃ dāhayet pāpaṃ śayane tapta āyase /
Nyāyasūtra
NyāSū, 3, 1, 48.0 ādityaraśmeḥ sphaṭikāntarite api dāhye avighātāt //
NyāSū, 4, 1, 27.0 tadanityatvamagnerdāhyaṃ vināśyānuvināśavat //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 15, 71.2 dāhayej jarjarīkṛtya dadhisnehacatuṣkavat //
AHS, Utt., 16, 21.2 aśāntau sarvathā manthe bhruvorupari dāhayet //
AHS, Utt., 22, 34.2 rakṣet pākaṃ himaiḥ pakvaḥ pāṭyo dāhyo 'vagāḍhakaḥ //
AHS, Utt., 38, 16.2 ākhunā daṣṭamātrasya daṃśaṃ kāṇḍena dāhayet //
Bodhicaryāvatāra
BoCA, 7, 21.1 chettavyaścāsmi bhettavyo dāhyaḥ pāṭyo 'pyanekaśaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 113.1 dāhyā vā dahaneneyaṃ mocyā vā gṛdhrajambukaiḥ /
BKŚS, 19, 72.2 sumanogandhasaṃvādī dhūpo 'yaṃ dāhyatām iti //
BKŚS, 19, 186.1 gandhamālyavisaṃvādī dhūpo yac cāpi dāhitaḥ /
Kūrmapurāṇa
KūPur, 1, 11, 124.1 dakṣiṇā dahanā dāhyā sarvabhūtanamaskṛtā /
Liṅgapurāṇa
LiPur, 2, 50, 33.1 śmaśānāṅgāramānīya tuṣeṇa saha dāhayet /
Suśrutasaṃhitā
Su, Cik., 1, 91.2 mukhaṃ mukhena saṃdhāya gomayair dāhayettataḥ //
Su, Cik., 4, 30.1 gandharvahastamuṣkakanaktamālāṭarūṣakapūtīkāragvadhacitrakādīnāṃ patrāṇyārdrāṇi lavaṇena sahodūkhale 'vakṣudya snehaghaṭe prakṣipyāvalipya gośakṛdbhir dāhayet etat patralavaṇam upadiśanti vātarogeṣu //
Su, Cik., 4, 31.1 evaṃ snuhīkāṇḍavārttākuśigrulavaṇāni saṃkṣudya ghaṭaṃ pūrayitvā sarpistailavasāmajjabhiḥ prakṣipyāvalipya gośakṛdbhir dāhayet etat snehalavaṇam upadiśanti vātarogeṣu //
Su, Ka., 5, 7.1 atha maṇḍalinā daṣṭaṃ na kathaṃcana dāhayet /
Su, Utt., 12, 35.1 vaṃśajāruṣkarau tālaṃ nārikelaṃ ca dāhayet /
Yājñavalkyasmṛti
YāSmṛ, 1, 89.1 dāhayitvāgnihotreṇa striyaṃ vṛttavatīṃ patiḥ /
Bhāgavatapurāṇa
BhāgPur, 11, 10, 8.2 yathāgnir dāruṇo dāhyād dāhako 'nyaḥ prakāśakaḥ //
Garuḍapurāṇa
GarPur, 1, 95, 32.2 dāhayedagnihotreṇa striyaṃ vṛttavatīṃ patiḥ //
GarPur, 1, 107, 31.2 dāhyo lokāgninā vipraścāṇḍālādyairhato 'gnimān //
Kathāsaritsāgara
KSS, 1, 4, 107.2 niścityaitatsa tatkālaṃ śavānsarvānadāhayat //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 14.2, 3.0 yathā vahniśakter dāhyaprakāśyārthaviṣaye dāhaprakāśaprakaraṇād gauṇam anekatvaṃ vastuta ekatvāt tasyāḥ //
Rasahṛdayatantra
RHT, 1, 11.2 svayamasthirasvabhāvaṃ dāhyaṃ kledyaṃ ca śoṣyaṃ ca //
RHT, 5, 25.2 dattvā kharparapṛṣṭhe daityendraṃ dāhayettadanu //
RHT, 18, 32.2 mūṣāyāṃ khalu dattvā daśaguṇaṃ ca gandhakaṃ dāhyam //
Rasaratnasamuccaya
RRS, 1, 40.2 svayamasthirasvabhāvaṃ dāhyaṃ kledyaṃ ca śoṣyaṃ ca //
Rasādhyāya
RAdhy, 1, 313.1 mandārārkāstu ye śvetāsteṣāṃ mūlāni dāhayet /
Tantrāloka
TĀ, 3, 124.2 somāṃśadāhyavastūtthavaicitryābhāsabṛṃhitaḥ //
TĀ, 5, 33.2 tatastaddāhyavilayāt tatsaṃskāraparikṣayāt //
Ānandakanda
ĀK, 1, 7, 19.1 pācayeddāhayedevaṃ secayetsaptavārakam /
Haṃsadūta
Haṃsadūta, 1, 77.2 hatā seyaṃ premānalam anuviśantī sarabhasaṃ pataṃgīvātmānaṃ murahara muhur dāhitavatī //
Mugdhāvabodhinī
MuA zu RHT, 1, 11.2, 8.0 taddehaṃ svayamasthiram asthirībhāvatvabhāvaṃ punar dāhyaṃ dagdhuṃ śakyaṃ punaḥ kledyam ārdrībhāvena śīrṇayituṃ śakyaṃ punaḥ śodhyaṃ śoṣayitum agnijalānilaiḥ dāhyaṃ kledyaṃ śoṣyaṃ ca śarīramityarthaḥ //
MuA zu RHT, 1, 11.2, 8.0 taddehaṃ svayamasthiram asthirībhāvatvabhāvaṃ punar dāhyaṃ dagdhuṃ śakyaṃ punaḥ kledyam ārdrībhāvena śīrṇayituṃ śakyaṃ punaḥ śodhyaṃ śoṣayitum agnijalānilaiḥ dāhyaṃ kledyaṃ śoṣyaṃ ca śarīramityarthaḥ //
MuA zu RHT, 5, 26.2, 7.0 evaṃ adhomukhāṃ kharparaṃ ca dattvā daityendraṃ balināmānaṃ prastāvādgandhakaṃ tadanu tatkaraṇapaścād dāhayet //
Rasakāmadhenu
RKDh, 1, 1, 179.1 yāvadākṛṣṇatāṃ yāti tāvaddāhyaṃ tuṣādikam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 43, 15.2 ātmānaṃ dāhayitvāgnau vidhinā sadgatiṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 53, 34.3 gṛhītvā bahudārūṇi svatanuṃ dāhayāmyaham //
SkPur (Rkh), Revākhaṇḍa, 53, 49.1 dāhayāmāsa taṃ vipraṃ vidhidṛṣṭena karmaṇā /
SkPur (Rkh), Revākhaṇḍa, 54, 32.1 sakuṭumbaṃ samastaṃ māṃ dāhayitvānale nṛpa /
Uḍḍāmareśvaratantra
UḍḍT, 10, 9.5 oṃ preraka amukīṃ tava maṇḍalaṃ samāvartaya drāvaya dāhaya saṃtāpaya hauṃ //