Occurrences

Vātūlanāthasūtravṛtti

Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 1.1, 1.0 atitatīvrātitīvrataraviśṛṅkhalaśaktipātāghrātasya svasvarūpasamāviṣṭasya kasyacit kvacit kadācit akasmād eva mahāsāhasavṛttyā ghasmaramahāghanataraparanādollāsasphāreṇa savikalpanirvikalpātmakasamastasaṃvinnivahaghaṭṭanān nirāvaraṇamahāśūnyatāsamāveśaniṣṭhayā svarūpalābhaḥ samastakalpanottīrṇatvād akṛtakaniravakāśaniruttaranistaraṅganiravadhinirniketāsparśasaṃvitprāptir bhavati iti rahasyārthaḥ //
VNSūtraV zu VNSūtra, 2.1, 1.0 vṛttīnāṃ dṛgādimarīcirūpāṇāṃ tathā rāgadveṣādyunmeṣavatīnāṃ yugapat tulyakālaṃ kramaparipāṭyullaṅghanena akramapravṛttyā tallābhācchuritā tat tena prāguktamahāsāhasadaśāsamāveśakramaprāpyeṇa svarūpalābhena kālākālakalpanottīrṇālaṃgrāsavapuṣā mahānirīheṇācchuritā spṛṣṭā svasvarūpatāṃ nītā pravṛttiḥ prakarṣeṇa vartamānā vṛttiḥ satatam acyutatayā tatsamāveśenāvasthānam ity arthaḥ //
VNSūtraV zu VNSūtra, 2.1, 2.0 ity anayā uktibhaṅgyā sarvavṛttīnāṃ samanantaram eva sarvottīrṇamahāśūnyatādhāmni dhāmarūpe tanmayatayā parasparavibhedavigalanena udayapadavyām eva satatam avasthitiḥ sthitety arthaḥ //
VNSūtraV zu VNSūtra, 3.1, 3.0 tasya valayadvayaṃ jāgratsvapnātmakam unmudrya granthinibandhanam apahṛtya ubhayapaṭṭodghaṭṭanāt prāṇāpānadvayavidāraṇān madhyavartī yaḥ prāṇarūpo mahāśūnyatāsvabhāvaḥ kulākulavikalpadaśojhito 'vyapadeśyamahānirāvaraṇaniratyayavedyavedakanirmukto varṇāvarṇanivarṇottīrṇaḥ sparśāsparśaprathāparivarjita upacārāt paramākāśādyabhidhānair abhidhīyate //
VNSūtraV zu VNSūtra, 3.1, 5.0 itthaṃ mahānayoktadṛśā sarvaśāstraprapañcottīrṇatvād avācyaṃ kim api mahopadeśasākṣātkāram ubhayapaṭṭakākārasadasadrūpadvayanivāraṇena nistaraṅgaparavyomasamāveśasarvāveśavivarjitam āsūtritamahāśūnyatāsamāveśam āvedya idānīṃ yugmopasaṃhārāt kaivalyaphalaṃ tanmayatayā upavarṇyate //
VNSūtraV zu VNSūtra, 6.1, 5.0 itthaṃ saṃsthitasya trikañcukasya parityāgāt saṃnyāsāt nirākhyapadāvasthitiḥ nirgatā ākhyā abhidhānaṃ yasya asau nirākhyaḥ avyapadeśyam anuttaraṃ vāguttīrṇaṃ paraṃ dhāma tasmin sarvottīrṇāniketanaparamākāśe 'vasthitiḥ sadaiva aparicyutasvabhāvaniṣṭhā bhavatīti sambandhaḥ //
VNSūtraV zu VNSūtra, 6.1, 5.0 itthaṃ saṃsthitasya trikañcukasya parityāgāt saṃnyāsāt nirākhyapadāvasthitiḥ nirgatā ākhyā abhidhānaṃ yasya asau nirākhyaḥ avyapadeśyam anuttaraṃ vāguttīrṇaṃ paraṃ dhāma tasmin sarvottīrṇāniketanaparamākāśe 'vasthitiḥ sadaiva aparicyutasvabhāvaniṣṭhā bhavatīti sambandhaḥ //
VNSūtraV zu VNSūtra, 7.1, 6.0 evam īṣad ṛksvabhāvavākcatuṣṭayasya udayaś ca virāmaś ca tāv udayavirāmau sṛṣṭisaṃhārau tayoḥ prathā vyaktāvyaktatayā sadaiva aviratam ullasantyaḥ sphurantyas tāsu svaraḥ anāhatahatottīrṇamahānādollāsavikāsasvabhāvaḥ prathate savikalpanirvikalpasaṃviduttīrṇaparaviyadudayam eva prakāśitaṃ satatam akaraṇapravṛttyā prayātīty arthaḥ //
VNSūtraV zu VNSūtra, 7.1, 6.0 evam īṣad ṛksvabhāvavākcatuṣṭayasya udayaś ca virāmaś ca tāv udayavirāmau sṛṣṭisaṃhārau tayoḥ prathā vyaktāvyaktatayā sadaiva aviratam ullasantyaḥ sphurantyas tāsu svaraḥ anāhatahatottīrṇamahānādollāsavikāsasvabhāvaḥ prathate savikalpanirvikalpasaṃviduttīrṇaparaviyadudayam eva prakāśitaṃ satatam akaraṇapravṛttyā prayātīty arthaḥ //
VNSūtraV zu VNSūtra, 12.1, 1.0 mahābodhaś ca jñātṛjñānajñeyavikalpasaṃkalpakāluṣyanirmukto niḥśamaśamāniketanirdhāmadhāmaprathātmakaḥ paratarajñānasvabhāvaḥ kramākramottīrṇatvāt mahāgurubhiḥ sākṣātkṛtaḥ //
VNSūtraV zu VNSūtra, 12.1, 3.0 tasmāt mahābodhasamāveśāt puṇyapāpayoḥ śubhāśubhalakṣaṇakarmaṇor dvayoḥ svaphaladvayavitaraṇaśīlayoḥ asaṃbandhaḥ asaṃśleṣaḥ asaṃyogaś ca anavarataṃ jīvata eva vīravarasya apaścimajanmanaḥ kasyacit sarvakālam akṛtakānubhavarasacarvaṇasaṃtṛptasya bhavabhūmāv eva bandhamokṣo bhayottīrṇamahāmuktiḥ karatalāmalakavat sthitety arthaḥ //
VNSūtraV zu VNSūtra, 13.1, 13.0 tatraivam akathanaṃ vākprapañcottīrṇam akathanam eva kathanaṃ saṃkramaṇakrameṇa nirniketasvarūpāvadhānaṃ tad eva balam akṛtakasphārasāram //
VNSūtraV zu VNSūtra, 13.1, 17.0 iha punaḥ pūjyapūjakapūjanasambandhaparihāreṇa śrīmadvātūlanāthādisiddhapravaravaktrāmnāyadṛśā satatasiddhamahāmarīcivikāsa eva sarvottīrṇakharūpāvibhinnaḥ sarvadaiva sarvatra virājate ity akathanakathābalaṃ tena mahāvismayaprāptir bhavatīti sambandhaḥ //