Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 4, 3.1 atītakalpāvasāne niśāsuptotthitaḥ prabhuḥ /
ViPur, 1, 4, 12.3 mām uddharāsmād adya tvaṃ tvatto 'haṃ pūrvam utthitā //
ViPur, 1, 4, 27.1 uttiṣṭhatā tena mukhānilāhataṃ tatsaṃplavāmbho janalokasaṃśrayān /
ViPur, 1, 4, 29.1 uttiṣṭhatas tasya jalārdrakukṣer mahāvarāhasya mahīṃ vigṛhya /
ViPur, 1, 9, 98.2 śrīr devī payasas tasmād utthitā dhṛtapaṅkajā //
ViPur, 3, 12, 16.2 upasarpeta na vyālāṃściraṃ tiṣṭhenna cotthitaḥ //
ViPur, 3, 12, 24.2 na ca nirdhūnayet keśānnācāmeccaiva cotthitaḥ //
ViPur, 4, 2, 43.1 āgamanaśravaṇasamanantaraṃ cotthāya tena rājñā samyag arghādinā pūjitaḥ kṛtāsanaparigrahaḥ saubhariruvāca //
ViPur, 4, 6, 84.1 tad ahaṃ tatra tadāharaṇāya yāsyāmītyutthāya tatrāpyupagato nāgnisthālīm apaśyat //
ViPur, 4, 13, 79.1 tad uttiṣṭhāruhyatāṃ rathaḥ śatadhanvanidhanāyodyamaṃ kurvityabhihitas tatheti samanvicchitavān //
ViPur, 5, 3, 24.1 tato bāladhvaniṃ śrutvā rakṣiṇaḥ sahasotthitāḥ /
ViPur, 5, 35, 20.2 utthāya pārṣṇyā vasudhāṃ jaghāna sa halāyudhaḥ //
ViPur, 6, 2, 6.1 magno 'tha jāhnavītoyād utthāyāha suto mama /
ViPur, 6, 2, 7.1 utthāya sādhu sādhv iti śūdra dhanyo 'si cābravīt //
ViPur, 6, 3, 31.2 uttiṣṭhanti tadā vyomni ghorāḥ saṃvartakā ghanāḥ //
ViPur, 6, 3, 35.1 cāṣapatranibhāḥ kecid uttiṣṭhanti ghanā ghanāḥ /