Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 5, 134.1 te tu mām āhur uttiṣṭha gamyatāṃ svam idaṃ puram /
BKŚS, 7, 79.1 tenottiṣṭhata gacchāmo yātrām adbhutadarśanām /
BKŚS, 8, 24.2 sthitvā krīḍāgṛhe rātrim utthitāḥ prasthitās tataḥ //
BKŚS, 9, 98.2 anāmantryaiva māṃ nīco nīcair utthāya yātavān //
BKŚS, 10, 132.1 tataḥ kṛcchrād ivotthāya nitambabharamantharam /
BKŚS, 14, 31.2 uttiṣṭhākāśamārgeṇa gacchāmo malayācalam //
BKŚS, 15, 136.2 prataran prataran dhīraṃ golehyād utthitas tritaḥ //
BKŚS, 15, 148.2 tasmāt pātālagambhīrād avaṭād utthitas tritaḥ //
BKŚS, 15, 150.1 tasmād asmād upāyena kenottiṣṭheyam ity aham /
BKŚS, 16, 23.1 tataḥ saṃbhrāntam utthāya sraṃsamānottarāmbaraḥ /
BKŚS, 16, 78.2 sevitvāhāram agrāmyam udatiṣṭhaṃ sadattakaḥ //
BKŚS, 17, 108.2 tvaṃ naḥ pūjyaḥ pravīṇaś ca tasmād utthīyatām iti //
BKŚS, 18, 42.2 utthitaḥ puruṣaḥ ko 'pi sarasaḥ sarasas tataḥ //
BKŚS, 18, 595.1 tam utthāyātha paryaṅkāt parirabhya ca sādaram /
BKŚS, 20, 202.1 tato vikacikaḥ kruddhaḥ jhaṭity utthāya saṃsadaḥ /
BKŚS, 20, 285.2 utthitas toṣanirghoṣas tālasaṃpātasaṃkulaḥ //
BKŚS, 20, 299.1 atha vottiṣṭhata snāta juhatāśnīta gāyata /
BKŚS, 20, 310.2 pātito 'ndhatame kūpe svavīryāc cotthitas tataḥ //
BKŚS, 20, 345.1 utthāya ca sasaṃjñeyaṃ divam utpatya bhāṣate /
BKŚS, 20, 379.2 utthitaḥ paritaḥ kacchaṃ paṭuḥ paṭapaṭādhvaniḥ //
BKŚS, 22, 122.1 athotthāya tataḥ sthānād bhartṛśayyātiraskṛtā /
BKŚS, 22, 290.1 kiṃ tiṣṭhasi śaṭhottiṣṭha pratiṣṭha svapuraṃ prati /
BKŚS, 23, 26.1 muhūrtaṃ tatra cāsīnaḥ śrutavān aham utthitam /
BKŚS, 23, 52.2 aho sādhv iti nirghoṣaḥ samantāt sahasotthitaḥ //
BKŚS, 26, 11.1 utthāya ca tataḥ sthānāt sakāmakrodhagomukhaḥ /
BKŚS, 28, 63.1 tataḥ kumudikāhastam ālambyotthāya māṃ ciram /