Occurrences

Divyāvadāna

Divyāvadāna
Divyāv, 1, 437.0 athāyuṣmāñ śroṇaḥ koṭikarṇa utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yenāyuṣmān mahākātyāyanastenāñjaliṃ kṛtvā praṇamyāyuṣmantaṃ mahākātyāyanamidamavocat dṛṣṭo mayopādhyāyānubhāvena sa bhagavān dharmakāyena no tu rūpakāyena //
Divyāv, 1, 464.0 athāyuṣmataḥ śroṇasya koṭikarṇasyaitadabhavat ayaṃ me kālo bhagavata upādhyāyasya vacasārocayitumiti viditvotthāyāsanād yāvad bhagavantaṃ praṇamyedamavocat asmāt parāntakeṣu janapadeṣu vāsavagrāmake bhadantamahākātyāyanaḥ prativasati yo me upādhyāyaḥ //
Divyāv, 1, 469.0 atha bhagavān kālyamevotthāya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 1, 487.0 tena tatra khaṇḍasphuṭapratisaṃskaraṇāya ye pūrvanagaradvāre karapratyāyā uttiṣṭhante te tasmin stūpe 'nupradattāḥ //
Divyāv, 1, 490.0 so 'mātyānāmantrayate kiṃkāraṇamasmākaṃ bhavadbhiḥ stokakarapratyāyā upanāmitāḥ kimasmākaṃ vijite karapratyāyā nottiṣṭhante te kathayanti deva kutaḥ karapratyāyā prajñāpitāḥ //
Divyāv, 1, 493.0 te saṃlakṣayanti yadi devo 'nujānīte vayaṃ tathā kariṣyāmo yathā svayameva te karapratyāyā notthāsyanti //
Divyāv, 1, 495.0 na bhūyaḥ karapratyāyā uttiṣṭhante //
Divyāv, 2, 549.0 tata utthāyāsanāt yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocan aho bata bhagavānasmākaṃ kiṃcidatra prayacchet yatra vayaṃ kārāṃ kariṣyāmaḥ //
Divyāv, 3, 79.0 rājñaḥ karapratyāyā nottiṣṭhante //
Divyāv, 3, 83.0 rājñaḥ karapratyāyā nottiṣṭhanta iti //
Divyāv, 3, 88.0 tathāpi karapratyāyā nottiṣṭhante //
Divyāv, 3, 90.0 idānīṃ karapratyāyā nottiṣṭhanta iti //
Divyāv, 3, 92.0 kṛṣikarmāntāḥ samucchinnāḥ yataḥ karapratyāyā nottiṣṭhante //
Divyāv, 3, 184.0 atha vāsavo rājā ratnaśikhinaḥ samyaksambuddhasya pādau śirasā vanditvā utthāyāsanāt prakrāntaḥ //
Divyāv, 3, 191.0 atha vāsavo rājā utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena ratnaśikhī tathāgataḥ samyaksambuddhastenāñjaliṃ praṇamya ratnaśikhinaṃ samyaksambuddhamidamavocat adhivāsayatu me bhagavāñ śvo 'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃghena //
Divyāv, 3, 192.0 atha vāsavo rājā tāmeva rātriṃ śuci praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñāpya udakamaṇīn pratiṣṭhāpya ratnaśikhinaḥ samyaksambuddhasya dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyate iti //
Divyāv, 3, 205.0 atha dhanasaṃmato rājā utthāyāsanādekāṃsam uttarāsaṅgaṃ kṛtvā yena ratnaśikhī samyaksambuddhastenāñjalim praṇamya ratnaśikhinaṃ samyaksambuddhamidamavocat adhivāsayatu me bhagavāñ śvo 'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃghena //
Divyāv, 3, 208.0 atha dhanasaṃmato rājā tāmeva rātriṃ śuci praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñapya udakamaṇīn pratiṣṭhāpya ratnaśikhinaḥ samyaksambuddhasya dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyate iti //
Divyāv, 4, 79.0 atha sa brāhmaṇo bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā utthāyāsanāt prakrāntaḥ //
Divyāv, 6, 28.0 abhiprasanno 'thendro brāhmaṇa utthāyāsanāt ekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat yadi bhagavānanujānīyāt ahaṃ gośīrṣacandanamayyā yaṣṭyā mahaṃ prajñapayeyamiti //
Divyāv, 7, 9.0 anāthapiṇḍado gṛhapatir utthāyāsanād ekāṃsamuttarāsaṃgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat adhivāsayatu me bhagavāñ śvo 'ntargṛhe bhuktena sārdhaṃ bhikṣusaṃghena iti //
Divyāv, 7, 15.0 anāthapiṇḍado gṛhapatistāmeva rātriṃ śuci praṇītaṃ khādanīyabhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñapya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyata iti //
Divyāv, 7, 90.0 atha rājā prasenajit kauśala utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat adhivāsayatu me bhagavānāryamahākāśyapamuddiśya bhaktaṃ saptāhena iti //
Divyāv, 7, 93.0 atha rājā prasenajit kauśalastāmeva rātriṃ praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñāpya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyata iti //
Divyāv, 7, 175.0 atha rājā prasenajit kauśala utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā bhagavantamidamavocat adhivāsayatu me bhagavāṃstraimāsīṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṃ saṃgheneti //
Divyāv, 8, 11.0 atha te vaṇija utthāyāsanebhya ekāṃsamuttarāsaṅgaṃ kṛtvā yenāyuṣmānānandastenāñjaliṃ praṇamya āyuṣmantamānandamidamavocan kiṃcitte āryānanda śrutaṃ varṣoṣito bhagavān katameṣu janapadeṣu cārikāṃ cariṣyatīti yadvayaṃ tadyātrikaṃ bhāṇḍaṃ samudānīmahe dharmatā caiṣā ṣaṇmahānagaranivāsino vaṇijo yasyāṃ diśi buddhā bhagavanto gantukāmā bhavanti tadyātrikabhāṇḍaṃ samudānayanti //
Divyāv, 8, 23.0 atha saṃbahulāḥ śrāvastīnivāsino vaṇijaḥ āyuṣmataḥ ānandasya bhāṣitamabhinandyānumodya āyuṣmata ānandasya pādau śirasā vanditvā utthāyāsanāt prakrāntāḥ //
Divyāv, 8, 79.0 atha taccaurasahasraṃ tāmeva rātriṃ śuci praṇītaṃ khādanīyabhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñapya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyase //
Divyāv, 8, 430.0 atha supriyo mahāsārthavāhaḥ pramuditamanāḥ sukhapratibuddhaḥ kālyamevotthāya sauvarṇaṃ kinnaranagaramanuprāptaḥ //
Divyāv, 12, 291.1 atha lūhasudatto gṛhapatirutthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat alpotsuko bhagavān bhavatu //
Divyāv, 12, 303.1 athāyuṣmān mahāmaudgalyāyana utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat alpotsuko bhagavān bhavatu //
Divyāv, 12, 316.1 tatra bhagavān rājānaṃ prasenajitaṃ kauśalamāmantrayate ko mahārāja tathāgatamadhyeṣate uttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām atha rājā prasenajit kauśala utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat ahaṃ bhadanta bhagavantamadhyeṣe uttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayitum //
Divyāv, 12, 328.1 tatra bhagavān dvirapi rājānaṃ prasenajitaṃ kauśalamāmantrayate ko mahārāja tathāgatamadhyeṣate 'sādhāraṇāyām ṛddhyāmuttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām atha rājā prasenajit kauśala utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat ahaṃ bhadanta bhagavantamadhyeṣe 'sādhāraṇāyām ṛddhyāmuttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām //
Divyāv, 12, 359.1 evamukte tīrthyā anyonyaṃ vighaṭṭayanta evāhuḥ tvamuttiṣṭha tvamuttiṣṭheti //
Divyāv, 12, 359.1 evamukte tīrthyā anyonyaṃ vighaṭṭayanta evāhuḥ tvamuttiṣṭha tvamuttiṣṭheti //
Divyāv, 12, 360.1 na kaścidapyuttiṣṭhati //
Divyāv, 12, 414.1 atha bhagavāṃstāṃ parṣadaṃ buddhanimnāṃ dharmapravaṇāṃ saṃghaprāgbhārāṃ vyavasthāpyotthāyāsanāt prakrāntaḥ //
Divyāv, 13, 42.1 so 'pi tenānarthatayā sasambhrameṇa pṛṣṭaḥ bhoḥ puruṣa kiṃ tvaritatvaritamāgacchasīti sa bāṣpoparudhyamānagadgadakaṇṭhaḥ karuṇādīnavilambitākṣaraṃ kathayati gṛhapate gṛhe 'gnirutthitaḥ //
Divyāv, 13, 176.1 sa yadi prativibudhyate tamevaṃ vadanti bhoḥ puruṣa na tvayā śrutam yathā śrāvastyāmudyānamoṣakāḥ puruṣāḥ pratidinamanvāhiṇḍyante te yadi suptaṃ puruṣaṃ paśyanti vadanti uttiṣṭha gaccheti //
Divyāv, 13, 255.1 sa śanairdaṇḍaviṣṭambhanayogādutthāya gāthāṃ bhāṣate /
Divyāv, 13, 328.1 atha śuśumāragirīyakā brāhmaṇagṛhapataya utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocan adhivāsayatvasmākaṃ bhagavāñ śvo 'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃghena //
Divyāv, 13, 331.1 atha śuśumāragirīyakā brāhmaṇagṛhapatayastāmeva rātriṃ śuci praṇītaṃ khādanīyabhojanīyaṃ samudānīya kālyamevotthāyāsanakāni prajñapya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayanti samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyata iti //
Divyāv, 13, 344.1 atha bhagavāñ śuśumāragirīyakānāṃ brāhmaṇagṛhapatīnāṃ tūṣṇībhāvenādhivāsya utthāyāsanāt prakrāntaḥ //
Divyāv, 13, 417.1 atha śuśumāragirīyakā brāhmaṇagṛhapataya utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocan adhivāsayatvasmākaṃ bhagavān bhadantasvāgatamāgamya bhaktaṃ saptāhena sārdhaṃ bhikṣusaṃgheneti //
Divyāv, 13, 441.1 anāthapiṇḍado gṛhapatirutthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat adhivāsayatu me bhagavāñ śvo 'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃgheneti //
Divyāv, 13, 448.1 atha sa brāhmaṇa āyuṣmataḥ svāgatasya tūṣṇībhāvenādhivāsanāṃ viditvā utthāyāsanāt prakrāntaḥ //
Divyāv, 13, 449.1 athānāthapiṇḍado gṛhapatistāmeva rātriṃ śuci praṇītaṃ khādanīyabhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñapya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyata iti //
Divyāv, 13, 470.1 atha bhagavānanāthapiṇḍadaṃ gṛhapatiṃ dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣyotthāyāsanāt prakrāntaḥ //
Divyāv, 16, 16.0 atha bhagavāñśukaśāvakau antarjanaṃ ca dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣyotthāyāsanāt prakrāntaḥ //
Divyāv, 18, 292.1 tasmācca jalābhiṣekeṇa pratyāgataprāṇo jīvita utthāya bhūyaḥ pṛcchati kiṃ bhavanto jānīdhvaṃ śrāvakā api tāvattasya bhagavatastiṣṭhanti tairuktas te 'pi vaśino bhikṣavaḥ parinirvṛtāḥ //
Divyāv, 19, 231.1 tīrthyāḥ kalyamevotthāya tīrthyasparśanaṃ gacchanti //
Divyāv, 19, 465.1 athānaṅgaṇo gṛhapatirutthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena vipaśyī samyaksambuddhastenāñjaliṃ praṇamya vipaśyinaṃ samyaksambuddhamidamavocad adhivāsayatu me bhagavāṃs traimāsīṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṃ bhikṣusaṃgheneti //
Divyāv, 19, 467.1 athānaṅgaṇo gṛhapatirbhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā vipaśyinaḥ samyaksambuddhasya pādau śirasā vanditvā utthāyāsanāt prakrāntaḥ //
Divyāv, 19, 476.1 atha bandhumān rājā utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena vipaśyī samyaksambuddhastenāñjaliṃ praṇamya vipaśyinaṃ samyaksambuddhamidamavocad adhivāsayatu me bhagavāṃstraimāsīṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṃ bhikṣusaṃghena //
Divyāv, 19, 480.1 atha bandhumān rājā vipaśyinaḥ samyaksambuddhasya pādau śirasā vanditvā utthāyāsanāt prakrānto yena svaṃ niveśanaṃ tenopasaṃkrāntaḥ //
Divyāv, 19, 490.1 tathā anaṅgaṇo gṛhapatistāmeva rātriṃ śuciṃ praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya kālyamevotthāyodakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyate //
Divyāv, 20, 72.1 atha rājā kanakavarṇastaṃ bhagavantaṃ pratyekabuddhamutthāyāsanāt pratyudgamya pādau śirasā vanditvā prajñapta evāsane niṣīdayati //